पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

..सर्गः ९१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३३९ उच्छाद्य स्नापयन्ति मै नदीतीरेषु वल्गुषु ॥ अप्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च ॥ ५२ ॥ संवाहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः ॥ परिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः ॥ ५३ ॥ हयान्गजान्खरानुष्ट्रांस्तथैव सुरभेः सुतान् || अभोजयन्वाहनपास्तेषां भोज्यं यथाविधि ॥ ५४ ॥ इक्षूंच मधुलाजांश्च भोजयन्ति स वाहनान् || इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥ ५५ ॥ नाश्वबन्धोश्वमाजानान गजं कुञ्जरग्रहः ॥ मत्तप्रमत्तमुदिता चमू : सा तत्र संबभौ ॥ ५६ ॥ तर्पिताः सर्वर्कामैस्ते रक्तचन्दनरूषिताः ॥ अप्सरोगणसंयुक्ताः सैन्या वाचंमुदैरयन् ॥ ५७ ॥ नैवयोध्यां गमिष्यामो 'नं गमिष्याम दण्डकान् ॥ कुशलं भैरतस्यास्तु रामस्यास्तु तथा सुखम् ॥५८ ॥ इति पादातयोधाश्च हस्त्यश्वारोहबन्धकाः ॥ अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥ ५९ ॥ संग्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः || भरतस्यानुयातारः स्वर्गोऽयमिति चाब्रुवन् । ६० ॥ नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः ॥ समन्तात्परिधावन्ति माल्योपेताः सहस्रशः ॥६१ || ततो भुक्तवतां तेषां तदन्नममृतोपमम् || दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः ॥ ६२ ॥ षज्यते । सुमेध्यानि परिशुद्धानि ॥ ५०-५१ ॥ | ग्राहकः | नाजानात् नज्ञातवान् । तत्रहेतुमाह - म - उच्छाद्य उद्वर्तनंकृत्वा । “ उद्वर्तनोच्छादनेद्वे " इत्य- त्तेति । मदकरद्रव्यसेवयामत्ताः प्रमत्ताः मधुपानादि- मरः । तैलादिनाशरीरमर्दनंकृत्वेत्यर्थः । वल्गुषु | नाकार्याकार्यविवेकशून्याः मुदिताः स्रक्चन्दनादि- रम्येषु । एकमेकमिति । “ एकंबहुव्रीहिवत् ” इति भोगातिशयेनहृष्टाः । तत्र तदा ॥ ५६ ॥ अप्सरो- बहुव्रीहिवद्भावाभावआर्षः । संवाहन्त्यः संवाहयन्त्यः गणाः वनलताभूताः नत्वाहूता : तासांभरतवेश्मप्रवे- पादसंवाहनं कुर्वन्त्यः । परिमृज्य जलार्द्रमङ्गवस्त्रादि- शकथनात् । सैन्याः सेनायांसमवेताः । उदैरयन् नापरिमृज्य अलंकृत्येतिवार्थः । अन्योन्यं रहसि उक्तवन्तः ।। ५७ ॥ उदीरणप्रकारमाह – नेत्यादिना । पाययन्ति सुराइतिशेषः ॥ ५२ – ५३ ॥ वाहनपाः नगमिष्यामइत्यत्रविसर्गलोपश्छन्दसः । भरतस्यकु- ऋषिप्रभावसिद्धावाहनपा: वाहनरक्षकाः । तेषां शलमस्तु भरतोयथातथावातिष्ठत्वित्यर्थः । एवंराम- 'हयादीनां । यथाविधि यथायोग्यं । भोज्यं तत्तद्वाह- स्येत्यत्रापि | पादाभ्यामतन्तीतिपादाताः अतसातत्य- नानुगुणंभोज्यमित्यर्थः । यादीन् अभोजयन् ण्यन्त - गमनइतिधातुः । तेचतेयोधाश्चपादातयोधाः । चका- वाद्विकर्मकत्वं । सुरभे:सुतान् वृषभान् ॥ ५४ ॥ राथिकसमुच्चयः । हस्त्यश्वानामारोहा: सादिन: है- महाबलाः ऋषिप्रभावसिद्धवाहनपाः । इक्ष्वाकुवरयो- स्त्यादिबन्धकाः तद्धृत्याः । तंविधिं सत्कारंलब्ध्वा धानांवाहनान् वाहनानि । इक्षून् मधुलाजान् अनाथा: स्वामिरहिताः स्वतन्त्राइतियावत् । नैवायो- मधुमिश्रलाजान् । " भक्ष्येण मिश्रीकरणं " इति ध्यामित्येतांवाचमुदैरयन्नितिसंबन्धः ॥ ५८-५९ ॥ । चोदयन्तः भक्षणार्थप्रेरयन्तःसन्तः विनेदुः जगर्जुः ॥ ६०-६१ ।। तदन्नं पूर्वोक्तभक्ष्या- भोजयन्तिस्म ।। ५५ ।। अश्वंबनातीत्यश्वबन्धः अश्व- दिचतुर्विधानं । भक्षणे पुनर्भक्षणे । मतिरभवत् समासः प्रीतिमाहात्म्यंप्रदर्शयितुंतद्दर्शनेनचतेषांतत्राधिकांप्रीतिमुत्पादयितुंतथाकरणंमुनेरितिदिक् ॥ ३८ ॥ शि० सर्वकामैः संर्वषांकामाः मनोरथाःयैषुतैर्भक्ष्यादिभिः । तर्पिताः । ति० उदीरयन् उदैरयन् ॥ ५७ ॥ स० पदातीनांसमाहारः पादातंतद्रूपायोधाः । ति० अनाथा: अपरतन्त्राइवेत्यर्थइतिकतकः । अयाचकाइत्यर्थ इत्यन्ये । वक्तृणामतिहर्षयुक्ततयाकवेरपिवर्णनीयमयीभावात्पुन - पा० ] १ ङ. छ. झ. ट. उच्छोद्य. २ ङ. अथैकमेकं. च. अप्येकमेकपुरुषं. ३ ख. संवाहयन्तः संपेतुः ४ क. ङ. च. छ. झ ञ ट विपुललोचनाः, ५ घ ङ. छ. झ. ट. तदा. ग. यथान्यायं. ६ ग. अभोजयंस्तदारोहाः ७ ङ. झ. ट. साचमूस्तत्र. ८ ङ. च. झ ञ. ट. कामैश्च. क. ख. घ. कामैस्तैः ९ क. ख. ग. ङ. च. झ ञ ट . मुदीरयन्. १० ख. ग. नचगच्छाम ११ ङ. भरतस्यास्य. १२ क. – ट. मुदीरयन्. १३ क. घ. – छ. झ ञ ट नृत्यन्तवहसन्तश्चगायन्तश्चैव.. १४ च. छ. झ. धावन्तो.