पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J V -- ३३८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ .. तेनैव च मुहूर्तेन दिव्याभरणभूषिताः ॥ आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥ ४२ ॥ सुवर्णमणिमुक्तेन प्रवालेन चे शोभिताः ॥ आगुर्विंशतिसाहस्राः कुबेरैप्रहिताः स्त्रियः ॥ ४३ ॥ याभिगृहीतः पुरुषः सोन्माद इव लक्ष्यते || आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥ ४४ ॥ नारदस्तुम्बुरुर्गोपः प्रवराः सूर्यवर्चसः ॥ एते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥ ४५ ॥ अलम्बुसा मिश्रकेशी पुण्डरीकाऽथ वामना ॥ उँपानृत्यंस्तु भरतं भरद्वाजस्य शासनात् ॥ ४६ ॥ यानि माल्यानि देवेषु यानि चैत्ररथे वने ॥ प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥ ४७ ॥ बिल्वा मार्दङ्गिका सम्याग्राहा विभीतकाः || अश्वत्था नर्तकाञ्चासन्भरद्वाजस्य शासनात् ४८ ततः सरलतालाश्च तिलका नक्तमालकाः ॥ प्रहृष्टास्तत्र संपेतुः कुब्जा भूत्वाऽथ वामनाः ॥ ४९ ॥ शिशुपामलकीजैम्ब्बो याश्चान्याः काननेषु ताः ॥ मौलती मल्लिकाजातिर्याश्चान्याः कानने लताः॥५० प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमेऽवंदन् || सुराँ: सुरापाः पिबत पायसं च बुभुक्षिताः ॥ मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥ ५१ ॥ । 66 शम्या सुधानुलिप्ताइत्यर्थः । “ ङयांपोः ” इतिह्रस्व: | | ति – यानीत्यादिना । देवेषु देवोद्यानेषु नन्दनादि- ब्रह्मणः भरद्वाजस्य । उपातिष्ठन्तेत्येतदनुषज्यते ॥४१॥ ष्वित्यर्थः । चैत्ररथस्यपूर्वकुरुदेशस्थत्वेनोक्तेरिदंचैत्रर- आगुः आजग्मुः । सहस्रमेवसाहस्रं । ब्रह्मणा चतु- थंतद्बोध्यं । प्रयागे प्रयागस्थितभरद्वाजाश्रमवनवृक्षे र्मुखेन । स्त्रियः अप्सरसः ॥ ४२ ॥ सुवर्णमणिमु- वित्यर्थः । तेजसा प्रभावेन ॥ ४७ ॥ आहूतानांभ- क्तेन सुवर्णानिसुवर्णमयाभरणानिमणयोरत्नानिमुक्ता- रतशेषत्वेनविनियोगात्‌सैनिकानांनर्तकादीनिदर्शयति सुवर्णमणिमुक्तंतेन ।“ जातिरप्राणिनां ” इति – बिल्वाइति । बिल्वा : बिल्ववृक्षाः । मार्दङ्गिका: एकवद्भावः ॥ ४३ ॥ गृहीतः आलिङ्गितः । याभिः मृदङ्गवादकाः । “तदस्यशिल्पम्” इतिठक् । आसन् यैरित्यर्थः । एतदर्धस्यपूर्वेणवान्वयः । कुबेरप्रहिताः तद्रूपास्तत्कार्यकारिणोभवन्नित्यर्थः । विभीतकाः कलि- गन्धर्वाप्सरसः । तथाहि श्रुति: " गन्धर्वाप्सरसोवा वृक्षाः | शम्याग्राहा : तालग्राहकाआसन् । एतमुन्मादयन्ति । यउन्माद्यति" इति । यामिर्गृ- यज्ञायुधेतालेमशकेचक्रियान्तरे " इतिवैजयन्ती । हीताःपुरुषाःसोन्मादाइतिहोच्यतइतिचपाठ: । तदा भरतेचोक्तं " वह्नितालशम्यातालक्रिया ” इति उच्यते श्रुत्येतिशेषः । हेतिप्रसिद्धौ ॥ ४४ ॥ नार- ॥४८॥ सरला: देवदारुविशेषाः । तालाः प्रसिद्धाः । दोब्रह्मपुत्रादन्यः । तुम्बुरुसाहचर्यात् । सहिपूर्वतस- तिलकाः क्षुरकनामकावृक्षाः । नक्तमालकाः करञ्ज- हचरः । आह्वानसमयेतुम्बुरुणेत्यस्योपलक्षणार्थत्वात् । नाख्यावृक्षाः | कुब्जा: स्थगुमन्तः । वामनाः ह्रस्वाः । गन्धर्वराजानइतिटजभावआर्षः ॥४५॥ भरतमुपानृ- संपेतुः संपन्नाः ॥ ४९ ॥ अथस्त्रीलिङ्गवृक्षाणांस्त्रीभा- त्यन् भरतमुद्दिश्याधिकमनृत्यन् । “उपोधिकेच” इति वपरिग्रहमाह - शिशुपेत्यादि । सार्धश्लोकद्वयमेकान्व कर्मप्रवचनीयसंज्ञा । अत्रभरद्वाजस्यशासनादुपानृत्य- यं । शिशुपादयः प्रमदाविग्रहंकृत्वा यावदिच्छथ ताव- नित्यनेन भरतस्य रामेवृत्तिविशेषमातिथ्यव्याजेनपरी- द्भक्ष्यन्तामित्यवदन्नितिसंबन्धः । सुरापा: हेसुरापान- क्षितवानृषिरितिगम्यते ।।४६ || एवंभरतस्यरामशेषत- प्रवृत्ताः । इमाः सुराः पिबत | हेबुभुक्षिताः पायसपाने- यैवावस्थानंनतुभोगलौल्येनेत्युक्त्वा सेनाभोगंप्रपञ्चय- च्छवः । इदंपायसंभक्ष्यतामितिवचन विपरिणामेनानु- मितिप्रश्ने तस्यर्षेरसर्वज्ञत्वासामर्थ्या दिशङ्कावारणाय स्वसामर्थ्यदर्शनं । अपिच भगवदेकचित्तानांस्वर्गसुख मिहापिभवतीतिभगवद्राम- [ पा० ] १ क. च. युक्तेन. २ च. ज. विभूषिताः . क. चभूषिताः ३ ख. सहिताः ४ ख. चोद्यते. ५ ङ. गप्ताप्रभया. झ ञ ट र्गोपःप्रभया. ६ च. ञ. पुण्डरीकाच. ७ ङ. छ. झ ञ ट उपानृत्यन्त. ८ ङ. तास्सर्वाभरद्वाजस्य. ९ क. च. ञ. मार्दङ्गिकाश्चासन्. १० क. ङ. च. छ. झ ञ ट तेजसा. ११ ङ. छ. झ. ट. तिलकाःसतमालकाः च. तिल- कानागमल्लिकाः क. तिलकानागमालिकाः १२ क. ङ. छ. झ. ट. जंबूर्याचा. १३ क. ख. घ. ङ. च. ज. – ट. काननेलताः १४ घ. मल्लिकामालती. १५ क. घ. - ट ऽवसन् १६ ङ च झ ञ ट. सुरां.