पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३३७ उत्तरेभ्यः कुरुभ्यच वनं दिव्योपभोगवत् ॥ आजगाम नदी दिव्या तीरजैर्बहुभिर्वृता ॥ ३१ ॥ चतुःशालानि शुभ्रणि शालाच गजवाजिनाम् ॥ हर्म्यप्रासादसंबाधास्तोरणानि शुभानि च ॥ ३२ ॥ सितमेघनिभं चापि राजवेश्म सुतोरणम् || दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥ ३३ ॥ चतुरश्रमसंबाधं शयनासनयानवत् || दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ।। उपकल्पित सर्वान्नं धौतनिर्मलभाजनम् ॥ ३४ ॥ सर्वासनं श्रीमत्स्खास्तीर्णशयनोत्तमम् || प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ॥ वेश्म तद्रत्नसंपूर्ण भरतः केकयीसुतः ॥ ३५ ॥ अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः ॥ बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥ ३६ ॥ तत्र राजासनं दिव्यं व्यजनं छत्रमेव च || भरतो मन्त्रिभिः सार्धमभ्यवर्तत राजवत् ॥ ३७॥ आसनं पूजयामास रामायाभिप्रणम्य च ॥ वालव्यजनमादाय न्यषीदत्सचिवासने ॥ ३८ ॥ आनुपूर्व्यान्निषेदुश्च सर्वे मन्त्रिपुरोहिताः ॥ ततः सेनापतिः पश्चात्मशास्ता च निषेदंतुः ॥ ३९ ॥ ततस्तत्र मुहूर्तेन नद्यः पायसकर्दमाः ॥ उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥ ४० ॥ तासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः ॥ रम्याश्यावसथा दिव्या ब्रह्मणस्तु प्रसादजाः ॥ ४१ ॥ - ३४ ॥ क्लृप्तसर्वासनमित्यत्रस्नानभोजनाद्यासना- न्युच्यन्ते । शयनासनेत्यत्रराजासनंतत्साहचर्याच्छय- नंचमहाशयनं । स्वास्तीर्णशयनोत्तममित्यन्ननिद्रार्थ- शयनं । तत्रभरतस्यप्रवेशमाह - प्रविवेशेति । महा- बाहुरित्यनेनतद्र्हत्वमुच्यते । केकीसुतइत्यनेन किमत्रआदरंकरिष्यतीति रितिपाठः ॥ ३० ॥ वनं आहूतंकौबेरवनं । दिव्योप- भोगवत् दिव्योपभोगार्है । नदीतिजात्यैकवचनं । तीरजैः वृक्षैरितिशेषः ॥ ३१ ॥ चतुःशालानि संजव- नानि । “चतुःशालंसंजवनं” इतिहलायुधः । आज- ग्मुरितिविपरिणामः । तोरणानि बन्धनमालाः । “ब- न्धीबन्धनमालातुतोरणंपरिकीर्तितं” इतिहलायुधः । केकयीदत्तराज्येप्यनादरः वन्दुनमालेतिपाठान्तरं ॥ ३२ ॥ सितमेघेत्यारभ्य द्योत्यते । महर्षिणा भरद्वाजेन ॥ ३५ ॥ वेश्मसंवि- धौतनिर्मलभाजनमित्यन्तमेकंवाक्यं । आजगामेति धिं वेश्मसंविधानं ॥ ३६ ॥ राजासनं राजार्हासनं । क्रियाद्रष्टव्या । सितमेघनिभं सुधालेपनधवलत्वात् । अभ्यवर्ततअभितोवर्तिष्ट प्रदक्षिणं कृतवानितियावत् । दिव्यमाल्यकृताकारं दिव्यमालाभिः कृतालंकारं । दिव्य- राजवत् राजतुल्यं राममिवेत्यर्थः ॥ ३७ ॥ आसनं गन्धैर्दिव्यचन्दनैः समुक्षितं सिक्तं । चतुरश्रं चतु- पूजयामासेत्यत्र राजवदित्यनुकर्षः । रामाय आसनो- कोणं । असंबाधं विशालं । शयनासनयानवत् परिस्थितत्वेनभाविताय । वालव्यजनमादाय स्वशेष- यानं शिबिकादि । रसैः शर्करादिभिः । दिव्यभो- त्वानुगुणतयेतिभावः । सचिवासने सचिवार्थक्लृप्ते जनवस्त्रवत् दिव्यभोजनानिसूक्ष्मशाल्यन्नादीनि दिव्य- आसने सिंहासनाध: प्रदेशस्थइत्यर्थः ॥ ३८ ॥ वस्त्राणिसूक्ष्मवस्त्राणि । उपकल्पितानि सर्वान्नानि सेनापतिः दण्डनायकः । प्रशास्ता शिबिरनियन्ता नानाविधापूपादीनियस्मिंस्तत् । धौतनिर्मलभाजनं ॥ ३९ ॥ मुहूर्तेन अल्पकालेन ॥ ४० ॥ उभयत:- धौतत्वेननिर्मलानिभाजनानियस्मिन् तत्तथा ॥ ३३ | कूलं उभयोःकूलयोरित्यर्थः । पाण्डुमृत्तिकलेपनाः अतएवपूर्वेणन पौनरुक्त्यम् ॥ २६ ॥ ती० राजवत् राजाहै । राजाईमासनादिकंसर्वेप्रदक्षिणंचकारेत्यर्थः ॥ ३७ ॥ ति० अत्रेदंबोध्यं । भरतेनवाचोक्तमपिराज्यानभिलाषंलोकानश्रद्दध्युः । अतःक्रिययापिसर्वलोकप्रत्यायनायमहर्षिणातपोव्ययेनापीदृश- मातिथ्यकरणम् । किंच पुष्पादिभिः पूजेवेयमपिक्रिया विष्णोरंश भूतभरततुष्टयइतितत्करणं । किंचभरतंप्रति वंदुष्टबुद्ध्याऽऽगतोसिकि- [ पा० ] १ क. ग. ङ. च. छ. झ ञ. ट. सौम्या. २ क. ज. कूलजैः. ग. घ. कूलजैरुपशोभिता. ३ छ. झ ञ. ट. संयुक्ततोरणानि ङ. संयुक्ताः ख. ग. च. संघाताः. ४ ख. ग. चारु. ५ ख. घ. ट. शुक्लमाल्य. ग. शुक्लमाला. कृतसर्वासनं. ७ ग. छ. झ. ट. तेसर्वे. ८ क. ख. घ. च. ज. झ. न. तंदृष्ट्वा. ९ ङ. छ. झ. ट. न्यषीदत. १० क. च. ञ. तेजसा १.१ ङ. छ. झ. ट. आसां. १२ क. ख. ग. ङ. ट. ब्राह्मणस्य. वा. रा. ७५ 1 1