पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३६ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ एवं समाधिना युक्तस्तेजसा प्रतिमेन च ॥ शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥ २२ ॥ मेनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः || आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥ २३ ॥ मलयं दैर्दुरं चैव ततः खेद्नुदोऽनिलः ॥ उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥ २४ ॥ तँतोऽभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः || दिव्यदुन्दुभिघोषञ्च दिक्षु सर्वासु शुश्रुवे ॥ २५ ॥ प्रवबुश्चोत्तमा वाता ननृतुश्चाप्सरोगणाः ॥ प्रेजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥ २६ ॥ स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ॥ विवेशोच्चरितः लक्ष्णः समो लयगुणान्वितः ||२७|| तैस्मिन्नुपरते शब्दे दिव्ये श्रोतृसुखे नृणाम् || ददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥ २८ ॥ बभूव हि समा भूमिः समन्तात्पञ्चयोजना ॥ शाद्वलैर्बहुभि छन्ना नीलवैडूर्यसन्निभैः ॥ २९ ॥ तस्मिन्विँल्वाः कपित्थाश्च पनसा बीजपूरकाः ॥ आमलक्यो बभूवुश्च चूताश्च फलभूषणाः ॥ ३० ॥ एवमाह्वानेशक्तिविशेषं दर्शयति — एवमित्यादिना | स- द्याह्वानमर्थसिद्धं ॥ २४ ॥ घनाः निरन्तराः । “ घनं माधिना योगेन तपसा ज्ञानेन । यद्वा अनशनादि- निरन्तरंसान्द्रं " इत्यमरः । पुष्पवृष्टयोभ्यवर्तन्त कायक्लेशरूपेण । अतएव तेजसा अनागमेदण्डनसा- आसन्नित्यर्थः ॥ २५ ॥ प्रवव्रुश्चोत्तमावाता इतिपूर्वो- मर्थ्येनचयुक्तःमुनिः शीक्षास्वरसमायुक्तं शीक्ष्यन्तेउ- क्तस्यैवाविच्छेदउच्यते । वीणाःप्रमुमुचुःस्वरान् वीणा- पदिश्यन्तेवर्णस्वरादयोनयेतिशीक्षा छान्दसोदीर्घः । शब्देनवीणावन्तोलक्ष्यन्ते । तदेकपरत्वव्यञ्जनायस्व- शीक्षाप्रतिपाद्यस्वरयुक्तमितिक्रियाविशेषणं । “ दुष्ट:- रान्मुमुचुः उत्पादयामासुः । असिश्छिनत्तीतिवंत्कर- शब्दःस्खरतोवर्णतोवामिथ्याप्रयुक्तोनतमर्थमाह । सवा- कर्तृत्वोपचारोवा ॥ २६ ॥ सशब्दःद्यांचभूमिंच ग्वत्रोयजमान॑हिनस्तियथेन्द्रशत्रुः स्वरतोपराधातू अधिवसतामितिशेषः । प्राणिनांश्रवणानि श्रोत्राणि इतिस्वरापराधस्यप्रत्यवायहेतुत्वश्रवणात् । एवं आह्व- विवेश | सशब्दः कीदृशः उच्चारित : वीणादिभिरुत्पा- येविश्वकर्माणमित्यारभ्योक्तरीत्या । अब्रवीत् आह्वा- दितः । ऋक्ष्ण: कोमल: । सम: निषादादिषुकुत्रचित् नमंत्रानजपदित्यर्थः ॥ २२ ॥ मनसा अनन्यपरेणे- औत्कट्यरहितः मन्द्रमध्यमतारश्रुतिसाम्ययुक्तोवा । त्यर्थः । ध्यायतः निरन्तरंचिन्तयतः । प्राङ्मुखस्ये- लयगुणान्वितः लयोनामनृत्तगीतवाद्यानामेककालवि- त्यदृष्टविशेषार्थ | कृताञ्जलेरितिआह्वानमुद्रोक्ता । राम: सएवगुणस्तेनान्वितः ॥ २७ ॥ तस्मिन्निति । तानि पूर्वोक्तानि दैवतानि विश्वकर्मादीनि | मुनिद्द- अनेनंगन्धर्वाप्सरसामागमनमात्रंसूचितं । विधानं ष्टिविषयत्वायपृथक्पथकूआजग्मुः ॥ २३ ॥ मलयश्च - निर्माणं । तच्चप्रपञ्चयिष्यति – चतुःशालानीत्यादिना न्दनालय: दुर्दुरस्तत्समीपस्थञ्चन्दनोत्पत्तिस्थानभूतो ॥ २८ ॥ देवताकृत्यमाह - बभूवेति । शालैः • गिरिः तदुभयंचोपस्पृश्य सुप्रियात्मा सुप्रियस्वभावः सुगन्धइत्यर्थः । अतएव सुखः सुखकरः । शिवः बालतृणवत्प्रदेशैः । छन्ना व्याप्ता । नीलवैडूर्यसन्निभैः शीतलः । युक्त्या अङ्गस्पर्शेन । स्वेदनुदः स्वेदनिवर्त- इन्द्रनीलवैडूर्याभ्यांतुल्यैः ॥ २९ ॥ तस्मिन् भूप्रदेशे । कः । “इगुपध—” इत्यादिनाकप्रत्ययः । अनिलः बीजपूरका: मातुलुङ्गकाः । फलान्येवभूषणानियेषांते वायुः । ततः गिरिद्वयाद्ववौ | इन्द्राद्याह्वानेनवाय्वा- | फलभूषणाइति सर्ववृक्षविशेषणं । आमलक्योबभूवु- वभामिनीःआह्वयेइतिसंबन्धः । कतक० ब्राह्मणमितिपाठेबृहस्पतिया उपतिष्ठन्तीत्यनुकर्षः ॥ १८ ॥ स० घनाः मेघाः | कुसुम- वृष्टयः कुसुमवृष्टीः । भरद्वाजतपःप्रभावेणजलवर्षणशीलानामपिपुष्पाभिवर्षिवंद्रष्टव्यं । यद्वा मेघपुष्पशब्दस्य जलवाचकत्वात्तत्पर्या येणजलस्यग्रहणमितिद्रष्टव्यम् ॥२५॥ शि० उत्तमाः अनुकूला: वाताः प्रीत्यतिशयेन विविधजनव्यजनसंभूतपवनाः | प्रववुः चेलुः | [ पा० ] १ ङ छ. झ. ट. सुव्रतश्चा. २ क. च. तपसा ३ ज. दुर्दुरं. ४ छ. स्पृश्याययौ ५ घ युक्तः ६ ख. ङ. च. छ. झं. ज. ट. सुखं. ७ घ ङ. झ. ट. ततोऽभ्यवर्षन्त ख. ततोह्यवर्तन्त ८ ख. ङ. च. छ. झ, ञ, ट. देवदुन्दुभि. क. . देवदुन्दुभिनिर्घोषो. ९ ग. जगुश्चदेव. १० ड़. छ. झ. ट. शोच्चावचः. क. ग. च. ज. शोच्चरितः ११ ङ, छ, झ. ट. तस्मिन्नेवंगते. १२. क. ङ – ट. श्रोत्रसुखे. ख. श्रोतुंसुखें. १३ ङ. बभूवतु. १४ ङ. च. छ. झ ञ ट योजनं. १५ च. ज. न्कपित्याबिल्वाश्च. १६ क. च, ञ, आमलक्योथजंबूञ्चबभूवुः १७ इ. छ. झ ट भूषिताः ग.