पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९१ ] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । ३३५ आह्वये लोकपालांस्त्रीन्देवाञ्शक्रमुखांस्तथा ॥ आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥ १३ प्राक्त्रोतसश्च या नद्यः प्रत्येक्त्रोतस एव च ॥ पृथिव्यामन्तरिक्षे च सहायान्त्वद्य सर्वशः ॥ १४ ॥ अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् || अपराश्रोदकं शीतमिक्षुकाण्डरसोपमम् ।। १५ ।। आह्वये देवगन्धर्वान्विश्वावसुहहाहुहून् || तथैवाप्सरसो देवीर्गन्धर्वीश्चापि सर्वशः ॥ १६ ॥ घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ॥ नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ||१७|| शक्रं या थोपतिष्ठन्ति ब्रह्माणं याश्च योषितः ॥ सर्वास्तुम्बुरुणा सार्धमाहये सपरिच्छदाः ॥ १८ ॥ वनं कुरुषु यद्दिव्यं वासोभूषणपत्रवत् || दिव्यनारीफलं शश्वत्तत्कौबेरै मिहैतु च ॥ १९ ॥ इह मे भगवान्सोमो विधत्तामन्त्रमुत्तमम् || भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥२०॥ विचित्राणि च माल्यानि पादपप्रच्युतानि च ॥ सुरादीनि च पेयानि मांसानि विविधानि च ॥ २१ वर्त्यते । तत्र आतिथ्यनिमित्तं संविधीयतां गृहादि- | कृतस्थलामिति । अद्रौमहेन्द्रेमयेनकृतनिवासां स्वयंप्र संविधानक्रियतां ॥ १२ ॥ वक्ष्यमाणान्नपानादिरक्ष- भाबिलस्थामित्यर्थः । हिमामितिपाठे हिमवच्छीतला- णायलोकपालानाह्वयति — आह्वयइति । शकमुखान् |ङ्गीं । यद्वा हिममस्यास्तीतिहिमा | अद्रिकृतस्थलाचा- इन्द्रप्रधानान् । शक्रस्यपृथनिर्देशात् । त्रींल्लोकपालान् न्या । एवमेतान्यन्वर्थनामांनि ॥ १७ ॥ शयाउप- यमवरुणकुबेरान् । देवानित्यम्यादयउच्यन्ते । संवि- तिष्ठन्ति रम्भोर्वशीमेनकादयः । ब्रह्माणं चतुर्मुखं । धीयतां पालनंक्रियतां ॥ १३ ॥ सर्वानदीद्वेधाविभ- तल्लोकेप्यप्सरसः सन्ति । " तंपञ्चशतान्यप्सरसांप्र- ज्याह्वयति — प्राक्स्रोतसइति । सह युगपत् ॥ १४ ॥ तिधावन्ति " इतिश्रुतेः । इदंचमतान्तरमनुसृत्योक्तं । तासांकर्तव्यमाह – अन्याइति । अन्याः काश्चन मैरेयं तुम्बुरुणा तासांगानशिक्षकेण | सपरिच्छदाः नृत्य- मिरादेशेभवंखर्जूरादिहेतुकंमद्यविशेषं। सुरां “ गौडी- गीताद्युपकरणसहिताः सालंकारावा ॥ १८ ॥ भोगो- पैष्टीचमाध्वीचविज्ञेयात्रिविधासुरा" इत्युक्तांत्रिविधां पकरणान्याहूयभोगस्थानान्याह्वयति–वनमिति । वनं सुरां । सुनिष्ठितां सुनिष्पादितां । इक्षुकाण्डरसो- चैत्ररथाख्यं । तच्चोत्तरकुरुदेशेवर्तते । दि॒िव्यं दे॒वाई । पमं काण्डोवर्गः ॥ १५ ॥ गानार्थमाह्वयति – वासोभूषणान्येवपत्राण्यस्मिन्सन्तीतिवासोभूषणपत्र- आह्वयइति । देवगन्धर्वान् मनुष्यगन्धर्वभिन्नान् । वत् । शश्वत् सर्वदा । दिव्यनार्यएवफलानियस्मिं हहाहुहूनितिच्छान्दसोह्रस्वः। अप्सरसांद्वैविध्यमाह - स्तत्तथा एवंभूतंयत्कौबेरमस्ति तत् इहवने एतु आग- देवीर्गन्धर्वीरिति । देवी: देवजाती: । गन्धर्वी: च्छतु । उत्तरदिक्पालत्वेनकुबेराधिष्ठितत्वात्कौबेरमि- गन्धर्वजाती: । अतएव "एतेवैगन्धर्वाप्सरसांगृहा:" त्युक्तं । इयंचकुबेरंप्रत्येवोक्तिः । नदीनामिव वनस्याह्वा- इति प्रयोगः ॥ १६ ॥ आवश्यकत्वेनप्र- नं तदधिष्ठातृदेवताद्वारा ॥ १९ ॥ एवंकुबेरंप्रत्युक्त्वा- धानाप्सरसोविशिष्याह्वयति - घृताचीमित्यादिना ।ऽन्नपतिंचन्द्रप्रत्याह – इहेति । मे मन्निमित्तं । भग- घृतवदच्यतेपूज्यतइतिघृताची । विश्वैः समस्तै: अ - वान् माहात्म्यवान् । सोम: ओषधीनामधिपतिश्चन्द्रः वयतइतिविश्वाची । मिश्रकेशीं निरन्तरकेशीं उत्तममन्नं विधत्तां संपादयतु । अन्नंचतुर्विधत्वेनवि- श्रेष्ठकेशींवा । बुसेभ्योलमलंबुसां बुसाबुधाः शेषयति— भक्ष्यमित्यादि । भक्ष्यं खाद्यमपूपादि । देवाः वर्णविपर्ययः । नागानांदन्ताइवशुभ्राः दन्ताः | भोज्यं ओदनादि । चोष्यं शुष्कादि । लेह्यं रसायना- यस्यास्तांनागदन्तां । हेमां हेमवर्णी । पुनश्चहेमामि- दि । विविधं एकैकमनेकविधं । तदपिबहु अनल्पं तिपाठे पूर्वोक्तहेमापेक्षयाअस्याव्यावृत्तिमाह–अद्रि || २० | पादपप्रच्युतानि नवानीतिभावः ॥ २१ ॥ राज्ञातत्पुत्रेणवायत्नतः परिहर्तव्याः व्यक्तव्याः । उपद्रवाइतिशेषः । एतेनोपद्रव भीतेरेवसैन्यंनात्रा नीत मितिसूचितम् ॥ ७॥ ति० ताःस- - । [ पा० ] १ ख. ङ. छ. झ. ट. श. ऋपुरोगमान्. घ. नग्निमुखांस्तथा २ ङ. छ. झ. ट. तिर्थक्त्रोतसः ३ झ. समाया- न्त्वद्य. ४ ख. ग. ज. ञ सुनिष्ठिताः ५ घ. खण्ड ६ ख. गं. वाप्सरसस्सर्वागधर्वीः ङ. छ. झ. वाप्सरसोदेवगन्धर्वैश्चापि ७ ग. घृताचीमपि. ८ क. ख. ग. ङ. छ. झ. ट. नागदत्तां. ९ छ. झ. ट. सोमामद्रिकृतस्थलीं. ख. ग. हिमाद्रींच. च. ज. ञ. भीमामद्रि. १० क. ङ च छ, झ, ञ, ट. भामिनीः. ११ कं. ख, ङ. —ञ. मिदैवतु. ग. मिहैतिच. १२ ग. पेयंच.