पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तथैव दिव्या विविधाः स्रगुत्तमाः पृथक्प्रकीर्णा मनुजैः प्रेमर्दिताः ॥ ८३ ॥, . इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकनवतितमः सर्गः ॥ ९१ ॥ ३४२ द्विनवतितमः सर्गः ॥ ९२ ॥ भरद्वाजेनप्रभातेसाञ्जलिबन्धंचित्रकूटमार्गंपृच्छन्तंभरतंप्रतितन्निवेदनम् ॥ १ ॥ कौसल्यादिषुतिसृषुभरद्वाजंवन्दमानासु भरतेनमुनिचोदनयातंप्रतितासांना मादिविशेषनिवेदनम् ॥ २ ॥ तथातेनमुनिसमापृच्छनपूर्वकं सेनासंनाहने परिजनैः सह चित्रकूटंप्रतिप्रस्थानम् ॥ ३ ॥ ततस्तां रजनीं व्युष्य भरतः सपरिच्छदः ॥ कृतातिथ्यो भरद्वाजं कामादभिजगाम ह ॥ १ ॥ तमृषिः पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् ॥ हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत ॥२॥ कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता || समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ ॥ ३ ॥ तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च ॥ आश्रमाभिनिष्क्रान्तमृषिमुत्तमतेजसम् ॥ ४ ॥ सुखोषितोसि भगवन्समग्रबलवाहनः || तैर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया ॥ ५ ॥ अपेतक्लमसन्तापाः सुभिक्षाः सुप्रतिश्रयाः ॥ अपि प्रेष्यानुपादाय सर्वे म सुसुखोषिताः ॥ ६ ॥ आमन्येऽहं भगवन्कामं त्वामृषिसत्तम ॥ समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ॥ ७ ॥ आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः ॥ आचक्ष्व कैतमो मार्ग: कियानिति च शंस मे ॥ ८ ॥ ति । मत्ताः दृप्ताः भोगैस्तृप्ता: । मदिरोत्कटाच मद्ये - | रामविषयभत्तयभावेभोगप्रवणः स्यादितिहृदयं ॥ ३ ॥ नमत्ताश्च । “ मत्तेशौण्डोत्कटक्षीबा: " इत्यमरः । अभिनिष्क्रान्तमित्यनेन कौसल्यादि सर्वजनदर्शना- तथैवअनुभवकालइवावर्तिषतेत्यर्थः । प्रमर्दिताः प्रकी- थे भरतागमनकालएवबहिर्निर्गतवानृषिरितिव्यञ्जितं र्णाश्च भोगवशादितिभावः । पृथक् पूर्वसंग्भ्योविल - ॥ ४ ॥ बलवत्तर्पितः अंतीवतर्पितः । " किमुताती- क्षणाः ॥ ८३ ॥ इति श्रीगोविन्दराजविरचिते श्रीम- वबलवत्स्वतिसुष्टुचनिर्भरे ” इतिवैजयन्ती ॥ ५ ॥ द्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्या- अपेतेति । क्लमोग्लानि: संतापोदेहौष्ण्यं । अपिप्रेष्या- ख्याने एकनवतितमः सर्गः ॥ ९१ ॥ नुपादाय प्रेष्यानप्यारभ्य सुभिक्षाः समृद्धान्नपाना: |सुप्रतिश्रयाः शोभनस्थाना: शोभनगृहाइतियावत् । व्युष्य विशेषेणोषित्वा । सपरिच्छदः सपरिवार: “ स्थानेगोष्ठयांसत्रयागेप्रत्याहारेप्रतिश्रयः " इतिवै- “ परिवारः परिकरःपरिष्कन्दः परिग्रहः । तथोपकर- जयन्ती ॥ ६ ॥ कामं यथेष्टं । “ कामंप्रकामंपर्याप्तं णंप्रोक्तंपरिबर्हःपरिच्छदः ” इतिहलायुधः | कामा- निकामेष्टंयथेप्सितं " इत्यमरः । हेभगवन् त्वामाम- त् रामप्राप्तीच्छया ॥ १–२ ॥ अस्मद्विषये अस्म- ये आपृच्छे । भ्रातुः समीपंकामंप्रस्थितंमां त्वं मैत्रेण दाश्रमे । रात्रिःसुखागताकञ्चिदित्यन्वयः । आतिथ्ये- | मित्रसंबन्धिना चक्षुषा ईक्षस्व ॥ ७ ॥ धर्मेणयोगज- विषये समग्रः संपूर्णस्तृप्तइतियावत् । अनघेत्यनेनपू- धर्मेणजानातीतिधर्मज्ञ योगप्रभावविदितसर्ववृत्तान्ते- वैभरताशयपरीक्षणार्थमेवातिथ्य करणमितिद्योतितं । त्यर्थ: । धार्मिकस्य पितृवचनपरिपालनरूपंधर्ममाच- " ति० ते जनः समग्रः सम्यक्तृप्तिकः । अभूदितिशेषः । अनेनहितपएवमहत्सर्वेष्टसाधनंनतुराज्यादीतिऋषिणाबोधितोभरतः ॥ ३ ॥ ति० जनसमूहस्यबहुत्वात्सर्वेषांस्वदर्शनेनकृतकृत्यत्वायाश्रमान्निष्कान्तं ॥ ४ ॥ ति० बलवान् सेनासहितः ॥ ५ ॥ स० [पा० ] १ ङ. छ. ट. पृथग्विकीर्णा: २ ग. विमर्दिताः ३ क. च. ज. कृतातिथ्यं प्रेक्ष्यप्राञ्जलिमागतं. ५ छ. झ. ट. दुपनिष्क्रान्तं ६ ङ. च. छ. झ ञ. बलवत्तर्पितश्चाहंबलवान्भगवंस्त्वया. ४ क. ख. ङ च छ. झं. ञ. ७ क. ग. घ. 'सुभक्षाः. ८ क. च. ञ. सर्वैपि. ग. सर्वेते. ९ घ. सुखोचिताः. १० क, ख. ग. च. ज. आमन्त्रयेवां. ११ क. ख. ग. च. ज. त्वमृषि १२ क कतरो. ● 4