पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् || प्रत्युवाच महातेजा भरद्वाजो महातपाः ॥ ९ ॥ भरतार्धतृतीयेषु योजनेष्वजने वने | चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः ॥ १० ॥ उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी ॥ पुष्पितद्रुमसँछन्ना रम्यपुष्पितकानना ॥ ११ ॥ अनन्तरं तत्सरितचिंत्रकूट पर्वतः || तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥ १२ ॥ दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा ॥ गजवार्जिरथाकीर्णां वाहिनीं वाहिनीपते ॥ वायस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥ १३ ॥ प्रमाणमिति तच्छ्रुत्वा राजराजस्य योषितः ॥ हित्वा यानानि यानाही ब्राह्मणं पर्यवारयन् ॥ १४॥ वेपमाना कृशा दीना सहदेव्या सुमित्रया || कौसल्या तंत्र जग्राह कराभ्यां चरणौ मुनेः ॥ १५ ॥ असमृद्धेन कामेन सर्वलोकस्य गर्हिता || कैकेयी तस्यै जग्राह चरणौ सव्यपत्रपा ॥ १६ ॥ तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् || अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥ १७ ॥ ३४३ रतः । महात्मनः महाधैर्यस्य | तस्य रामस्याश्रममा- | तितथावाहिनींवाह्यस्व किञ्चिद्दूरंदक्षिणएकोमार्गः चक्ष्व सचाश्रमः कियान् कियद्दूरतः | तस्यमार्ग:कत- ततःशाखामार्गेण नैर्ऋतदिग्भागगामिना गन्तव्य मिति मइतिपृच्छतेमे मह्यं शंसेतियोजना ॥ ८ ॥ महातपाः भावः । कान्तारमार्गस्यसूक्ष्मत्वाद्यथायोग्यंमार्गस्यवा- अतएवमहातेजाः सर्वज्ञानसमर्थ इत्यर्थः । रामाश्रम- मतोदक्षिणतञ्चविरलप्रदेशेवाहिनाप्रापयस्वेत्यर्थइत्य- प्रदेशाभिज्ञेषुगुहज्ञातिषुविद्यमानेषु मुनिंप्रतिप्रश्नस्तस्य प्याहुः ॥ १३ ॥ इति उक्तप्रकारेण । तत्प्रयाणं पूजार्थं ॥ ९ ॥ अर्धतृतीयेष्विति अर्धेतृतीयंयेषांतेष्व- प्रस्थानं श्रुत्वा । राजराजस्य महाराजस्यदशरथस्य । र्धतृतीयेषु सार्धयोजनद्वितयइत्यर्थः । अतीतेष्वितिशेष: । योषितः कौसल्याद्या: । यानाः यानत्यागानअ- अजने मुनिव्यतिरिक्तप्राम्यजनरहिते वने तत्रप्रसि- पियानानित्यक्त्वा । ब्राह्मणं ब्रह्मविदंभरद्वाजं । पर्यवार- द्धोगिरिः वर्ततइतिशेषः ॥ १० ॥ तस्यगिरेरुत्तरंपा- यन् वन्दनायेतिशेषः ॥ १४ ॥ वेपमाना वार्धकाह वमासाद्य स्थितामन्दाकिनीनामकाचिन्नदी अस्तीति- षिदर्शनाच्च । कृशा दीना | रामविरहादितिशेषः . शेषः । द्रुमाः काननभिन्नाः ॥ ११ ॥ तत्सरितोम- ॥ १५ ॥ असमृद्धेन अपूर्णेन फलापर्यवसायिनेतिया- न्दाकिन्याः अनन्तरं समीपे । चित्रकूटस्तिष्ठति नतु वत् । कामेन मनोरथेन उपलक्षितेतिशेषः । लोक- व्यवहितपार्श्वे । तयोः सरिद्गिर्योर्मध्ये | पर्णकुटी स्यगर्हिता लोकेनगर्हिता । सव्यपत्रपा सलज्जा | पर्णशाला कृता तत्रवसतः ध्रुवंयोगप्रभावेनजानामी- रामविवासनहेतुत्वात् ॥ १६ ॥ लज्जावशादेवकौस- त्यर्थः ॥ १२ ॥ अस्मादाश्रमात् दक्षिणेनमार्गेणकिं- ल्यादिभिः सह मुनेः पुरतः स्थातुमशक्ताप्रदक्षिणव्या- चिद्दूरंगत्वा ततःसव्यदक्षिणं नैर्ऋतदिग्भागोयथाभव- जेनभरतंगतेत्याह – तमित्यादिना । दीनमनाः कैके- अपेतक्लमसंतापाः विगतबाह्याभ्यन्तरसंतापाः ॥ ६ ॥ ती० अर्धतृतीयेषु अर्धयुक्ततृतीयेष्वित्यर्थः । सार्धयोजनद्वयेवा । स० अर्धेतृतीयंयेषु प्रथमंद्वितीयंतृतीयं चेति त्रिषुयोजनेषु । दशक्रोशपरिमितोमार्गइतियावत् | रम्यंनिर्झरयुक्तंकाननंयस्मिन्सतथा शि० अर्धतृतीयेषुअर्धमेवतृतीयंयस्मिन् । सार्धद्वयमित्यर्थः । तस्यैकशेषेणकपिञ्जलाधिकरणन्यायेनसार्धसप्तेत्यर्थः । तेषुयो- जनेषु । अजने दुर्जनरहिते ॥ १० ॥ स० आसाद्यप्राप्य तिष्ठतीत्यर्थः । पुष्पितद्रुमसंछन्ना पुष्पितद्रुमैः सम्यक्छन्ना । एतेवृक्षास्ती- रजाइतिज्ञेयं । पुष्पितकाननेत्येतत्तुविप्रकृष्टतयेतिज्ञातव्यं ॥ ११ ॥ ति० तस्याअनन्तरंतत्परपार्श्वेचित्रकूटंपर्वतं तयोरामलक्ष्मणयोः पर्णकुटींचद्रक्ष्यसि ॥१२॥ स० हिला अनारयेत्यर्थः । यानार्हाःयानप्रवेशनयोग्याः ॥ १४ ॥ शि० सर्वलोकस्यगर्हिता रक्षकत्वे- नस्वीकारकर्त्री | सव्यपत्रपा सव्यंकौसल्यावामभागंपांतिसव्यपा । त्रपतइतित्रपा स्वस्थ रामविवासन हेतुत्वस्मृत्याकिंचिल्लज्जावती | [ पा० ] १ ङ. छ. झ. ट. भ्रातुर्दर्शन. २ ख. ग. ङ. छ. झ. ञ. ट. चित्रकूटगिरिः ३ ङ. संपन्ना. चित्रकूटंचपर्वतं ५ ङ. छ. झ. ट. पर्णकुटीं. ६ ङ. च. छ. झ. ज. ट. दक्षिणेनचं. ७ ख. च. ञ. सव्यंदक्षिणमेवच. क. छ. झ. ट. सव्यदक्षिणमेवच. ८ ङ. च. ज. द. समाकीर्णो. ९ ग. महाबाहो. १० क, ख, घ - ट. मिति श्रुत्वा ११ क, च. ज. तस्य १२ छ. झ ट तत्र. ४ ङ. छ. झ.