पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ भोजयन्ति किल श्राद्धे केचित्खानेव बान्धवान् ॥ ततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥ १२॥ तत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः || न पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥ १३ ॥ ब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुं द्विजर्षभाः ॥ नाभ्युपैतुमलं प्राज्ञाः शृङ्गच्छेदमिवर्षभाः ॥ १४ ॥ एवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते ॥ भ्राता ज्येष्ठो वरिष्ठश्च किमर्थ नावमस्यते ॥ १५ ॥ न परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति ॥ ऎवमेव नरव्याघ्रः परलीढं न मन्यते ॥ १६ ॥ हॅविराज्यं पुरोडाशः कुशा यूपाश्च खादिराः ॥ नैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥ १७ ॥ तथा यात्तमिदं राज्यं हृतसारां सुरामिव || नाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् ॥ १८ ॥ [ने चेमां धर्षणां रामः संगच्छेदत्यमर्पण: || दारयेन्मन्दरमपि स हि क्रुद्धः शितैः शरैः ॥ त्वां तु नोत्सहते हन्तुं महात्मा पितृगौरवात् ॥ १९ ॥ पुनरेष्यति तदा भरतःराज्यंकोशंचजह्यादितिनोपल - | मयं शृङ्गेच्छेदोयस्य तच्छृङ्गच्छेदं छिन्नामंतृणं । यथा क्ष्यते । करस्थराज्यत्यागस्यासंभावितत्वादित्यर्थः । वृषभा वृषभान्तरजग्धामंतृणं भोक्तुं नालं. तद्वदित्य- भरतोयदिभोक्ष्यतइतिचपाठः ॥ ११ ॥ भरतेनोपभु- र्थः । शृङ्गच्छेदमिति वृषभभक्षिताग्रतृणनामेत्यप्याहुः ततया पुनर्दत्तमपिराज्यंरामोनभोक्ष्यतइत्यत्रदृष्टान्त- ॥ १२ – १४ । उक्तमर्थदान्तिकेयोजयति — एव- माह — भोजयन्तीत्यादिना । किलेतिवार्तायां । लोके |मित्यादिना । एवं पूर्वोक्तद्विजर्षभवत् । कनीयसा केचिद्राह्मणाः विद्यागुणवयोभ्यधिकेषु विप्रेषुविद्य - कनिष्ठेन । विशांपते हेप्रजानाथ । वरिष्ठ: गुणैः मानषुदक्षिणाविशेषप्रापणलोभेनस्वानेवबान्धवान् श्रा- श्रेष्ठः । किमर्थनावम॑स्यते कस्मैप्रयोजनायनतिरस्क- द्धेभोजयन्ति । ततः पश्चात् तदनन्तरं कृतकार्या: रिष्यति सर्वात्मनातिरस्करिष्यत्येवेत्यर्थः ॥ १५ ॥ कृतश्राद्धकार्याः सन्तः श्राद्धावसाने द्विजर्षभान् पूर्व- परेण अन्येन वृकगोमाय्वादिना । आहृतं भक्षितशे- भुक्तविप्रापेक्षयाविद्यावृत्तवयोभिः श्रेष्ठान् । समीक्षन्ते षत्वेनानीतं । परलीढं परेणास्वादितं परभुक्तशेषमि- इष्टपङ्क्तौभोजयितुमिच्छन्ति । तत्र तदानीं । येगुणव- तियावत् । नमन्यते नबहुमन्यते ॥ १६ ॥ हविः न्तः वृत्तवन्तः । विद्वांसः विद्यावन्तः सुरोपमाः चरुप्रमुखं । पुरोडाशा: पिष्टादिविकाराः । खादि- देववत्पूज्यतमाःवृद्धाः द्विजातयः ते पञ्चादिष्टपौसु- राइत्येतत् पालाशादीनामुपलक्षणं । यातयामानि धामपि अमृततुल्यान्नमपि । नाभिमन्यन्ते नाद्रिय- परिभुक्तानि यागेविनियुक्तानीतियावत् । न्ते । ननुकुतोनाद्रियन्तेब्राह्मणशेषभोजनेशूद्रशेषवन्नि - चपरिभुक्तंचयातयाममिदंद्वयं " इत्यमरः । अध्वरे षेधाभावादित्यत्राह – ब्राह्मणेष्वित्यादिना | तृप्तेष्वपि यागान्तरे | पुनर्नकुर्वन्ति नविनियुञ्जते । ब्राह्मणेषु पूर्वभुक्तानांब्राह्मणत्वेपीत्यर्थ: । प्राज्ञाः द्विज- कृष्णाजिनंदर्भा: " इत्याद्ययातयामत्वबोधकवचनेषु र्षभाः ऋषभाःशृङ्गच्छेदमिव निजावमानहेतुंपञ्चायो- दर्भादिशब्दाः कुशादिव्यतिरिक्तपराः ॥ १७ ॥ आत्तं क्तुमिच्छां अभ्युपैतुं नालं नक्षमन्तइत्यर्थः । यद्वा शृङ्ग- | उपभुक्तपूर्व । हृतसारां गृहीतसारांशां । अभिमन्तुं गयतेतत् ॥ ८ ॥ ती० खधामपीतिपाठे खधां श्राद्धं । शि० ननुशूद्रशेषभोजनस्यनिषिद्धत्वेपिब्राह्मणशेषभोजनस्य निषेधाभा• चात्कुतोनस्त्रीकुर्वन्तीत्यतआह - ब्राह्मणेष्विति । ब्राह्मणेष्वपिवृत्तेषु पूर्वभुक्तेषुसत्सु । द्विजोत्तमाः भुक्तशेषं अन्नं । अभ्युपैतुं स्वीकर्ते । नालं नसमर्थाः । एतेननिष्कारणकपश्चाद्भोजनेअत्याज्यमानभङ्गस्स्यादितिहेतुस्सूचितः । मानस्यात्याज्यत्वेदृष्टान्तः । ऋषभाः वृषभाः । आत्मनः शृङ्गच्छेदमिव । शृङ्गच्छेदेहि तेषांमानभङ्गइतिप्रसिद्धं । यद्वा भुक्तशेषं भुक्तशेषभोजनं । शृङ्गच्छेदमि- वमानध्वंसकत्वेनप्रभुत्व विघातकमेवेतिहेतोः ऋषभाः जात्यादिनाश्रेष्ठाः । प्राज्ञा द्विजोत्तमाः । अभ्युपेतुं अङ्गीकर्तुं । नालं नसमर्थाः । ` “शृङ्गंप्रभुत्वेशिखरेचिह्नेक्रीडांबुयन्त्रके” इतिमेदिनी ॥ १४ ॥ ति० यद्यपि " मन्त्राःकृष्णाजिनंदर्भाः" इतिस्मृत्याकुशानांयातया- मत्वदोषोनेत्युक्तं । तथापितज्जीर्णत्वरूपयातयामत्वदोषाभावपरं नतुविनियुक्त विनियोगपरं । “ब्रह्मयज्ञेषुयेदर्भाविनियुक्तानतेऽन्यतः” [ पा० १ घ. समीहन्ते. २ ङ. झ. ट. द्विजोत्तमान् ३ ङ. झ " जीर्ण 66 मन्त्राः ञ ट वृत्तेषुभुक्तशेषंद्विजोत्तमाः ख. भुक्तेषु. ४ घ. घ. मंस्थते. ८ घ. हविराज्यपुरोडाशा: ९ कुण्ड- ज. ट. नावमन्यते ५ ग घ एवमेतन्नर. ६ ज. ट. परालीढं ७ क. लान्तर्गतं श्लोकद्वयंबहुषुकोशेषुन दृश्यते.