पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । संसोमार्कग्रहगणं नभस्ताराविचित्रितम् || पातयेद्यो दिवं क्रुद्धः स त्वां न व्यतिवर्तते ॥ प्रक्षोभयेद्वारयेद्वा महीं शैलशताचिताम् ॥ २० ॥ ] नैवंविधमसत्कारं राघवो मर्षयिष्यति ॥ बलवानिव शार्दूलो वालधेरैवमर्शनम् ॥ २१ ॥ नैतस्य सहिता लोका भयं कुर्युर्महामृधे ॥ अधर्म त्विह धर्मात्मा लोकं धर्मेण योजयेत् ॥ २२ ॥ नन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः ॥ युगान्त इव भूतानि सागरानपि निर्दहेत् ॥ २३ ॥ स तादृशः सिंहबलो वृषभाक्षो नरर्षभः ॥ स्वयमेव हतः पित्रा जलजेनात्मजो यथा ॥ २४ ॥ द्विजातिचरितो धर्मः शास्त्रदृष्टः सनातनः ॥ यदि ते धर्मनिरते त्वया पुत्रे विवासिते ॥ २५ ॥ गतिरेका पतिर्नार्या द्वितीया गतिरात्मजः ॥ तृतीया ज्ञातयो राजंचतुर्थी नेहै विद्यते ॥ २६ ॥ तत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः ॥ न वनं गन्तुमिच्छामि सर्वथा निहता त्वया ॥२७॥ हतं त्वया राज्यमिदं सराष्ट्रं हंतस्तथाऽऽत्मा सह मन्त्रिभिश्च ॥ हता सपुत्राऽसि हताश्च पौरा: सुतश्च भार्या च तव प्रहृष्टौ ॥ २८ ॥ २४७ अभिलषितुं । नष्टसोममिवाध्वरमिति अन्येनसोमपाने | पुत्रे त्वयाविवासिते सति द्विजातिचरितः शिष्टत्रै कृतेसत्ररूपमध्वरं तदक्षमतायांयथान्योनाभिलषति त वर्णिकाचरितः । शास्त्रदृष्टः सनातनोघर्मः ते यदि अ- द्वदित्यर्थः ॥ १८–२० ॥ वालधेः पुच्छस्य | अवमर्शनं स्तिकिमित्यर्थेव्ययमिदं ॥ २५ ॥ एवंराजकृ- अवमत्यस्पर्शनं ॥ २१ ॥ ननुवयंकिंकुर्मः पौरुषधर्म- तानीत्यावहानिमाह - गतिरित्यादि । एका मुख्या बलाभ्यांहीनःस्वयमेवगतइत्यत्राह – नैतस्येति । स - प्रथमेत्यर्थ: । द्वितीया भर्त्रभावेगतिरित्यर्थः । हिताः मिलिताः । लोकाः चतुर्दशभुवनस्थाः सुरासु- ज्ञातयः पित्रादयः । तृतीया भर्तृपुत्राभावेग- रादयः । महामृधे महायुद्धे । एतस्य रामस्य । भयं तिरित्यर्थः । चतुर्थी स्वातंत्र्यरूपा । तथाचस्मृतिः नकुर्यु: भयं कर्तुनशक्युरित्यर्थ: । किन्तुअधर्म अधर्म- " पितारक्षतिकौमारेभर्तारतियौवने । वार्धके मार्गस्थं । लोकं जनं । धर्मेणयोजयेत् “चातुर्वर्ण्य च तनयोरक्षेन्नस्त्रीस्वातंत्र्यमर्हति " इति ॥ २६ ॥ लोकेस्मिन्स्वेस्वेधर्मेनियोक्ष्यति" इत्युक्तोरामः स्वयम- तत्र तासुगतिषु । त्वंभर्तानभवसि सपत्नीपरतत्रत्वात् । धर्मैकथंकुर्यादित्यर्थः ||२२|| युगान्तः युगान्तकाल: । मेज्ञातिरपिनास्ति दूरस्थत्वादितिभावः । नवनंगन्तु- भूतानि पञ्चमहाभूतानि ॥ २३ ॥ तादृशः अवाङ्- मिच्छामि सभर्तृकत्वात् । निहता अस्मीतिशेषः ॥ २७॥ मनसगोचरपराक्रमयुक्तः । जलजेन मत्स्येन । मत्स्यों नकेवलमहमेकाहताअन्येपीत्याह–हतमिति । राज्यं ह्यात्मजानेवभक्षयतीतिप्रसिद्धं ॥ २४ ॥ इयताप्रबन्धे | कोसलराज्यं । राष्ट्राणि अन्यानित्वन्मित्रपालितानि । नोक्तमुपसंहरति—द्विजातिचरितइति । धर्मनिरते सुतः भरतः तत्रैवतवसुताभिमानात् | भार्या कैकेयी इत्यनेन विनियुक्त विनियोगनिषेधस्यन्यायेनसर्वत्रलाभादित्याहुः ॥ १७ ॥ ति० यद्वा तुरप्यर्थे । अधर्म अधर्मप्रवृत्तमपि । लोकं दण्डादिनायोधर्मेणयोजयेत् सकथं स्वयमधर्मकुर्यादित्यर्थः ॥ २२ ॥ शि० सः रामः । पित्रा त्वया स्वयमेवहतः । ऐश्वर्यशोभाया- स्त्याजितः । तत्रदृष्टान्तः । जलजेन कमलेन । आत्मजः आत्मनःस्वस्यजोजनिर्यस्मात्सःजलपदार्थोयथा । यथा स्वशोभासंपादक. जलशोभांखातिप्रसृत्याजलजंनिवारयति तथा स्वस्वातन्त्र्येणखशोभाजनकीभूतपुत्रशोभांभवान्निवारितवानित्यर्थः । “जोनामृत्युञ्ज - येजन्यां” इतिमेदिनी ॥ २४ ॥ ती० यद्वा नकारोत्राध्याहर्तव्यः । तेधर्मनिरतइत्यत्र अधर्मनिरतइतिच्छेदः । शास्त्रदृष्टोद्विजाति- चरितः राजर्षिभिराचरितःसनातनोधर्म: तेपुत्रेयदिनस्यात् तर्ह्यधर्मनिरतेतस्मिन् वयाविवासितेतद्युक्तंभवेत् । नचैवमितिभावः ॥ २५ ॥ रामानु० । तत्र गतित्वेन परिगणितेषु । त्वंमेनास्ति । अस्तीतिविभक्तिप्रतिरूपकमव्ययं । मेनासीतिपाठस्सम्यक् ॥ २७ ॥ इत्यकषष्टितमस्सर्गः ॥ ६१ ॥ । [ पा० ] १ क. ख. घ. – ट. रभिमर्शनं. २ ङ. झ. ज. ट. शास्त्रेदृष्टः ३ छ. पुरातनैः ङ. झ ञ ट . सनातनैः ४ घ ङ. च. झ. ञ. ट. नैव. ५ ङ. झ. त्वंममनैवासि ञ. त्वंचैवमेनासि. ६ छ. झ. ट. वनमाहितः ७ झ. ट. सर्वथाहाहता. ङ. सर्बतोहाहता. ग. सर्वथापिहता. ख. घ. च. ञ. सर्वथाहिहता. क. ज. सर्वथाभिहता. ८ ग. ङ. च. झ ञ ट राष्ट्रमिदं सराज्यं. ९ ङ. झ. ट. हताः स्मसर्वाः सह.