पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ नानाविधैस्तीररु हैर्वृतां पुष्पफलद्रुमैः ॥ राजन्तीं राजराजस्य नलिनीमिव सर्वतः ॥ ४ ॥ मृगयूथनिपीतानि कलुषाम्भांसि सांप्रतम् ॥ तीर्थानि रमणीयानि रैतिं सञ्जनयन्ति मे ॥ ५ ॥ जटाजिनधराः काले वल्कलोत्तरवाससः ॥ ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ॥ ६ ॥ आदित्यमुपतिष्ठन्ते नियमादूर्ध्व वाहवः ॥ एते परे विशालाक्षि मुनयः संशितव्रताः ॥ ७॥ मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः ॥ पादपैः पैत्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ ८ ॥ कचिन्मणिनिकाशोदां कचित्पुलिनशालिनीम् || कचित्सिद्धजना कीर्णो पश्य मन्दाकिनीं नदीम् ॥९॥ निर्धूतान्वायुनां पश्य विततान् पुष्पसंचयान् || पोलूयमानानपरान्पश्य त्वं जलमध्यगान् ॥ १० ॥ • तां चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः ॥ अधिरोहन्ति कल्याणि विकूजन्तः शुभ गिरः ||११|| दर्शनं चित्रकूटस्य मन्दाकिन्याश्च शोभने । अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥ १२ ॥ विधूर्तकलुपैः सिद्धैस्तपोदमर्शमान्वितैः ॥ नित्यविक्षोभितजल | विगाहस्व मया सह ॥ १३ ॥ विशेषाः । अत्रवस्तुना पृथुजघनकलनूपुरसुन्दरकर- | संचयान्पश्य जलमध्यगान् पोप्पूयमानान् भृशंपुनः पदवदनवतीभवतीवभातीत्यलंकारध्वनिः ॥ ३ ॥ पुनर्वाप्लवमानान् अपरान् पुष्पसंचयांश्च त्वंपश्य । राजराजस्य कुबेरस्य । नलिनीं सौगन्धिकसरसीं प्रियहृतार्धगलितवसनानारीवलक्ष्यतइतिव्यङ्ग्यम् 10 66 ॥ ४ ॥ मृगयूथ निपीतानि अतएवकलुषाणि कुङ्कुम - ॥ १० ॥ वल्गुवचसः रत्यर्थाह्वानकालिकरम्यवचसः । • रसाभानिअम्भांसियेषुतानि । तीर्थानि अवताराः । शुभा: गिर: विकूजन्तः रतिकालिकस्वरान् कुर्वन्तः । रतिं अवगाहनविषयां प्रीतिं ॥ ५ ॥ काले स्वनिय- रथाङ्गाह्वयनाः चक्राह्वया: । द्विजा: चक्रवाकाः । मोचितकाले । अवगाहन्ते मज्जन्ति । प्रियेइत्यन्यत्र तान् पुष्पसंचयान् । अधिरोहन्ति शयनमारोहन्ती- दृष्टिनिवार्यते ॥ ६ ॥ उपतिष्ठन्ते । उपान्मन्त्रक - त्यर्थः । अनेनचक्रवाकरतिदर्शिता ॥ ११ ॥ हेशोभने रणे " इत्यात्मनेपदं । नियमाद्धेतो: परे पूर्वोक्तमुनि- निर्मत्सरे । चित्रकूटस्यदर्शनं पुरवासाधिकं चित्रकूट- भ्योऽन्ये । संशितव्रताः तीक्ष्णनियमाः ॥ ७ ॥ मारु- वासः पुरवासादप्यधिकसुखावहः । एकान्तभोगस्थान- तोद्भूतशिखरैः वायुकम्पितशाखैः । पुष्पाणिसृजद्भिः त्वादितिभावः । मन्दाकिन्यादर्शनंतवदर्शनादप्यधिक- मुञ्चद्भिः । पादपैःप्रनृत्तइव नृत्यंकर्तुमुयुक्तइव | सुखकरं उद्दीपनत्वादितिभावः ॥ १२ ॥ तपोद्मश- आदिकर्मणिक्तः । लोकेहिनृत्तोयुक्तः पुष्पाणि परि- मान्वितैः अतएव विधूतकलुषैः निष्पापैः । सिद्धैः विकीर्यहस्तौचालयति तद्वदित्युत्प्रेक्षा ॥ ८ ॥ मणि- निकाशोदां मुक्तामणिनिभजलां । उदकस्योदभावभा- सिद्धसाधननिष्ठैः । नित्यविक्षोभितजलां सद।तत्स्नाने- र्षः । क्वचित्तीरे सिद्धजनेनावगाहनोद्युक्तेनावकीर्णी । नतत्पादरेणुधन्यांमन्दाकिनीं । मयासहविगाहस्त्र एतेन श्वेतवसना पृथुजघना कामुकावृतांनारीद्योत्यते मामप्रधानीकृत्यजलक्रीडारसमनुभवेत्यर्थः । नित्यवि- ||१|| वायुनानिर्धूतान् विततान् तीरेव्याप्तान् | पुष्प | क्षोमितजलामित्यनेन जलक्रीडोपकरणकुसुम्भादिसा- शि० राजराजस्य कुबेरस्य | नलिनीं सौगन्धिकसरसीमिव दशरथस्यसरयूमिववा ॥ ४ ॥ स० प्रवृत्तइतिबहुव्रीहिः ॥ ८ ॥ शि० पुलिनशालिनीं पुलिनाश्रयां | अगाधजलवत्तयानीलजलत्वेनप्रतीयमानामित्यर्थः ॥ ९ ॥ कतक० पश्येहाचलमध्यमइति पाठः । अचलमध्यमे कृशलाञ्चलनाशक्तमध्यवतीत्यर्थः ॥ १० ॥ ति० रथाङ्गाह्वयनाः चक्रवाकाः | रथाङ्गंचक्रंतद्वाचकशब्दो हयनेनामनि येषामितिविग्रहः । अधिरोहन्ति पुलिनानीतिशेषः ॥ ११ ॥ स० तवदर्शनान्निमित्तात् चित्रकूटदर्शनं वक्ष्यमा- णादधिकंशोभते । स्तुतिपरत्वाद्वा नदोषः ॥ १२ ॥ इति पञ्चनवतितमस्सर्गः ॥ ९५ ॥ [पा०] १ ङ. सर्वशः. २ ख. मैथिलिप्रतिभान्ति मे ३ ङ. च. छ. झ ५ छ. झ. ट. पश्यैतद्वल्गु. क. च. ञ पश्यैतान्वल्गु. ङ. पश्यतान्वैल्गु. निष्कूजन्तः. ख. ग. निकूजन्तः समन्वितैः. १० क. च. नियं. ञ ट पुष्पपत्राणि ४ ङ. छ. झ ट तनुमध्यमे. ख. ग. तांश्चापिवल्गु. ६ क. घ – छ. झ ञ. ट. ञ ट कल्मषैः, ९ ट. ७ क ख ङ च झ ञ ट तवच. ८ ख. ङ. च. छ- झ