पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4 1 सर्गः ९५ ] श्रीमद्गोविन्दराजी यव्याख्यासमलंकृतम् । ३५१ भिंवेव वसुधां भाति चित्रकूट : समुत्थितः || चित्रकूटस्य कूटोसौ दृश्यते सर्वतः शुभः ॥ २३ ॥ कुष्ठनागस्थगरभूर्जपत्रोत्तरच्छादान् || कामिनां स्वास्तरान्पश्य कुशेशयदलायुतान् ॥ २४ ॥ मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः ॥ कामिभिर्वनिते पश्य फलानि विविधानि च ॥ २५ ॥ वस्वौकसारां नलिनीमत्येतीवोत्तरान्कुरून् || पर्वतश्चित्रकूटोसौ बहुमूलफलोदकः ॥ २६ ॥ इमं तु कालं वनिते विजहिवांस्त्वया च सीते सह लक्ष्मणेन च ॥ रतिं प्रपत्स्ये कुलधर्मवर्धनीं सतां पथि स्वैर्नियमैः परैः स्थितः ॥ २७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्नवतितमः सर्गः ॥ ९४ ॥ पञ्चनवतितमः सर्गः ॥ ९५ ॥ रामेणसीतांप्रतितत्तद्विशेष प्रदर्शनपूर्वकं मन्दाकिनीवर्णनम् ॥ १ ॥ अथ शैला द्विनिष्क्रम्य मैथिलीं कोसलेश्वरः ॥ अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥ १ ॥ अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् || विदेहराजस्य सुतां रामो राजीवलोचनः ॥ २ ॥ विचित्र पुलिनां रम्यां हंससारससेविताम् || कमलैरुपसंपन्नां पश्य मन्दाकिनीं नदीम् ॥ ३ ॥ निकेतनंचसदनंवस्त्यंचवास्तुक्षय: ” इतिहलायुधः । | परैः श्रेष्ठैः । नियमैः सतां राजर्षीणांपथिस्थितःसन् बहुगुहावत्त्वादितिभावः । उद्यानसंनिभाः बहुलतावृ- इमंकालं चतुर्दशसमासंमितंकालं । त्वयालक्ष्मणेनच क्षवत्त्वात् । एकशिलाः शिलाभेदरहिताः॥२२ – २३|| |सह इह चित्रकूटे विजहिवान् विहृतवान् । विपूर्वा - कुष्ठं पारिभाव्यं । व्याधिःकुष्ठंपारिभाव्यंवाप्यंपा- द्धरतेर्लिंट: वसुरादेशः । पश्चात्कुलधर्मवर्धनीं कुलध- कलमुत्पलं ” इत्यमरः । पुन्नागपुष्पाणि स्थगराणि र्म:प्रजापालनं तद्वर्धनीं । रतिं राज्यसुखं प्रपत्स्ये पुत्रकसंज्ञिकवृक्षविशेषपुष्पाणि । भूर्जपत्राणि भूर्जवृ- | ॥ २७ ॥ इति श्रीगोविन्दराज विरचिते श्रीमद्रामाय- क्षत्वचः एतानिउत्तरच्छदा: उपर्यास्तरणानि येषां णभूषणे पीताम्बराख्याने चतुर्नवतितमः सर्गः ॥ ९४ ॥ 26 " अयोध्याकाण्डव्याख्याने एवंवनगिरिप्रदर्शनेनोपलाल्यनदीप्रदर्शनेनापिला- तान् । कुशेशयद्लायुतान् पद्मदलव्याप्तान् । स्वास्त - रान् शयनानीत्यर्थः ॥ २४ ॥ मृदिताः कृतमर्दनाः घ्राणादिभोगेनम्लानाइत्यर्थः । अपविद्धाः त्यक्ताः । फलानीत्यत्रापि मृदितान्यपविद्धानीतियोज्यं ॥ २५ ॥ | लयति — अथेत्यादिना ॥ १ ॥ अब्रवीदिति । वचने वस्वौकसारा पूर्वदिगवस्थिताशपुरी । " वस्वौकसा- हेतु: तत्सौन्दर्यमित्याशयेनोक्तं – वरारोहामित्यादि । राशक्रस्यपूर्वस्यांदिशिसंस्थिता " इतिविष्णुपुराणवच- वरारोहां आरुह्यतइतिआरोहोजघनं गुरुजघनामित्य- नात् । यद्वा वस्वौकसारा कुबेरपुरी । “ पुरीवस्वौक- र्थ: । चारुचन्द्रनिभाननामित्यनेन रतिरमणनिदा - सारास्याद्विमानंपुष्पकोस्त्रियां " इतियादवः । नलिनीं तवनगिरिविलोकन कुतूहलविकसितवदनत्वमुक्तं । रा मानससरसीं सौगन्धिकाख्यसरसींवा । अत्येतीव जीवलोचन: विस्मयोत्फुल्लनयनइत्यर्थः ॥ २ ॥ पुलि- रमणीयतया अतिक्रामतीव ॥ २६ ॥ हेवनिते सीते | | नस्यविचित्रत्वं नवोलपालंकृतत्वात् । सारसा : हंस- 66 ती० कुष्ठं उत्पलं ॥ २३ ॥ स० वस्वौकसारा कुबेरपुरी | नलिनी इन्द्रपुरी । “वस्वौकसाराश्रीदस्यशक्रस्यनलिनीपुरी" इति हरिः । एवमेवविश्वः । उत्तरान्कुरून् । तन्नामकान् मेरोरुत्तरपार्श्वसमुद्रप्रान्ते विद्यमानान्देश विशेषान् । अतीत्य अतिक्रम्य शोभतइतिशेषः ॥ २६ ॥ ती० कुलधर्मवर्धनीं सत्यप्रतिपालनरूपधर्मवर्धनीं । अष्टाविंशतिः श्लोकाअत्रेतिकतकः ॥ २७ ॥ इतिचतुर्नवतितमस्सर्गः ॥ ९४ ॥ ३ क. ख. शिवः ४ ङ. छ. झ ञ ट स्थग- रपुन्नाग. ५ ङ. च. छ. झ ट मतीयैवोत्तरान्. ६ क. ङ. च. छ. झ ञ ट कुसुमैरुप. ७ ख. ग. संछन्नां. शि० वरारोहां वरः अद्भुत: आरोहः प्रादुर्भावः यस्यास्तां । स० चारुः षोडशकलः ॥ २ ॥ [पा० ] १ क. च. ञ. भिलैव. २ ङ. च. छ. झ ञ ट कूटोयं.