पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

11 M श्रीमद्वाल्मीकिरामायणम् । " [ अयोध्याकाण्डम् २ बहुपुष्पफले रम्ये नानाद्विजगणायुते || विचित्रशिखरे ह्यमित्रतवानसि भामिनि ॥ १६ ॥ अनेन वनवासेन मैया प्राप्तं फलद्वयम् ॥ पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ १७ ॥ वैदेहि रमसे कच्चिच्चित्रकूटे मया सह || पश्यन्ती विविधान्भावान्मनोवाकार्ये संयतान् ॥ १८ ॥ इदमेवामृतं ग्राहू राज्ञि राजर्षयः परे || वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ॥ १९ ॥ शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः ॥ बहुला बहुवर्णैनलपीतसितारुणैः ॥ २० ॥ निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव || ओषध्यः स्वप्रभाँलक्ष्या आजमानाः सहस्रशः ॥२१॥ केचित्क्षैयनिभा देशाः केचिदुद्यानसन्निभाः || केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥२२॥ ३५० च्यते ॥ १५ ॥ घ्राणरसनचक्षुस्त्वक्श्रोत्रप्रीतिकरेऽ | ॥ १८ ॥ नकेवलमयंवनवासोभोगायआमुष्मिकसाध- स्मिन्वने रतवानस्मि प्रीतियुक्तोस्मि । भामिनि विशे- कञ्चेत्याह – इमिति | वनवासं वनवासरूपं इदं षतस्त्वत्सन्निधानादितिभावः ॥ १६ ॥ नकेवलंसुख- अमृतं अमृतवद्भोग्यंवस्तु । मेप्रपितामहाः मत्पितृवं- स्यलाभः किन्तुपित्रानृण्यबन्धुहर्षावपीत्याह – अनेने श्याः । परे पूर्वे राजर्षयः । प्रेत्य प्रारब्धशरीरवियोगं ति । फलद्वयमेवाह – पितुरिति । धर्मेविषये पितुः प्राप्य | भवार्थाय संसारविनाशायेत्यर्थः । तमसेदी- अनृणता आनृण्यं तद्वाक्यकरणमित्यर्थः । भरतस्य पोमशकार्थोधूमइत्यादिवन्निर्देशः । प्राहुः प्रोचुः । यद्वा प्रियंच भरतस्यभाविस्वकैङ्कर्यमितिभावः ॥ १७ ॥ इदमिति लिङ्गव्यत्ययआर्षः । इदं इम॑वनवासं वानप्र- एवं स्वप्रीतिमुक्त्वासीताप्रीतिंपृच्छति – वैदेहीत्यादि- स्थोचितनियमसहितंवनवासं | अमृतंप्राहु: मोक्षसाध- ना । वैदेहि भोगोपोद्धात केलीचुलकितभगवद्वैश्वरू- नंप्राहुः । “ अमृतंयज्ञशेषेस्यात्पीयूषेसलिलेघृते । प्यानुभावांत्वांजानासिकिं मया भोगस्रोतसित्वांप्रधा- | अयाचितेचमोक्षेचधन्वन्तरिसुवर्णयोः” इतिवैजय- नीकुर्वन्तंमांजानासि । [ मयाभोगस्रोतसित्वामप्रधा- | न्ती । प्रेत्यभवार्थाय देवादिदेहान्तरपरिग्रह रूपप्रयोज- नीकुर्वन्तंमांजानासिकिं चित्रकूटे भोगस्थानसौभाग्य - | नायचप्राहुः । रघुवंश्याःराजर्षयः वानप्रस्थोचितं वन- मपिवाङ्मनसाविषयंजानासि ] । तटस्थोद्दीपनविभा- वासंस्वर्गसाधनं । अपवर्गसाधनंचप्राहुरित्युक्तंभवति वानप्याह—पश्यन्तीति । मनोवाक्कायाः संयताः यै- | ॥ १९ ॥ विशाला : विपुला: । बहुलै : उल्बणै: नीला- स्तान् स्ववशीकृतजनमनोवाक्कायानित्यर्थः । मनोवा- दिभिर्वर्णैरुपलक्षिताः । बहुला: बहुविधा: । शैलस्य कायसंयतेतिपाठे संनियमितकरणत्रयेत्यर्थः । विवि - चित्रकूटस्य | शिलाः शतशः अभितः शोभन्ते ||२०|| धान् मलयानिलकोकिलालापभ्रमरझङ्कारपुष्पहासप्र- अचलेन्द्रस्य ओषध्यः महौषधयः । स्वप्रभालक्ष्याः भृतिभेदान् | भावान् विभावान् । पश्यन्ती रमसेक- प्रभालक्ष्यस्वस्वरूपाः । अतएव भ्राजमाना: भासमा- ञ्चित् | यद्वा भावान् किन्नरमृगादीनांचेष्टाः । “भावो- ना: । निशिसहस्रशोभान्ति ॥ २१ ॥ अस्यपर्वतस्य लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु इतिवैजयन्ती | देशाः केचित् क्षयनिभाः गृहसदृशाः । “धिष्ण्यंधाम । " रममाणान् । शि० कामहर्षणान् यथेच्छंहर्षविशिष्टान् किंनरान् । स० द्वन्द्वशः द्वन्द्वीभूय रममाणान् ॥ ११ ॥ स० आनृण्यता स्वार्थेष्यञ् । अनृणत्वं ॥ १७ ॥ ति० मनोवाक्कायसंमतान् तत्प्रियान् वर्णनेवाविप्रयता | भावाः पदार्थाः । संयतेतिपाठे सभ्य- डियमितकरणत्रयेत्यर्थः । संयता इति बहुवचनान्तपाठे भावानित्यस्यविशेषणं । लिङ्गव्यत्ययआर्षंइतितीर्थः । तत्रनकंचिद्युक्तमर्थप- श्यामः । स० भावान् पदार्थान् मनसावाचाकायेनचसम्यक्स्तुतान् ॥ १८ ॥ ति० वनवासंप्रेत्य एतच्छरीरत्यागोत्तरं । भवार्थाय भवश्शिवः हिरण्यगर्भः तल्लोकप्राप्तिरूपायार्थाय प्रयोजनायाऽऽहुरित्येके | स० इदमेव वनवासरूपं प्रेत्य मरणानन्तरं | अमृतं अमृतत्वं तत्साधन मितियावत् । मेप्रपितामहाः राजानः । भवार्थाय भवस्यसंसारस्यअर्थः निवृत्तिः तस्मैचाहु: । शिo हेराज्ञि भवा- र्थाय लोककल्याणाय प्रवृत्ताइतिशेषः । परे उत्कृष्टाः राजर्षयोमेप्रपितामहाः मनुप्रभृतयः । प्रेत्य विचार्य | इदं सनियमं । वनवासं अमृतंप्राहुः । सर्वनानामुद्देश्य विधेयान्यतरलिङ्ग तेति नियमात्लीबता ॥ १९ ॥ ति० स्वप्रभालक्ष्म्या स्वकान्तिसंपदा ॥ २१ ॥ ति० एकशिलाः अनेकजनावस्थानक्षमैकशिलायुक्ताः ॥ २२ ॥ [ पा० ] १ ग. फलोपेते. २ ङ. छ. झ. ट. मम. ३ क. ङ. छ. झ. न. ट. चानृण्यता. घ. रानृण्यता. ४ ङ. छ. झ. ड. संमतान्ं. ५ ङ. प्रेत्यच. ६ क. ख. ग. ङ. च. झ–ठ. लक्ष्म्या. ७ घ. च. द्वेश्मनिभा.