पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संर्ग: ९४ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । पश्येममचलं भद्रे नानाद्विजगणायुतम् || शिखरैः खमिवोद्धैतुमद्भिर्विभूषितम् ॥ ४ ॥ केचिद्रजतसङ्काशाः केचित्क्षतजसंनिभाः ॥ पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः ॥ ५ ॥ पुष्पार्क केतकाभाच केचिज्योतीरसप्रभाः ॥ विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः ॥ ६ ॥ नानामृगर्गेणद्वीपितरक्ष्वृक्षगणैर्वृतः ॥ अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुतः ॥ ७ ॥ आम्रजम्ब्बसनैर्लोधैः प्रियालैः पनसैर्धवैः ॥ अङ्कोलैर्भव्यतिर्निशैर्बिस्वतिन्दुकवेणुभिः ॥ ८ ॥ काश्मर्यारिष्टवरुणैर्मधू कैस्लि कैस्तथा ॥ बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः ॥ ९ ॥ पुष्पवद्भिः फलोतै छायावद्भिर्मनोरमैः ॥ एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥ १० ॥ शैलप्रस्थेषु रम्येषु पश्येमान्रोमहर्षणान् || किंनरान्द्वन्द्वशो भद्रे रममाणान्मनस्विनः ॥ ११ ॥ शाखावसक्तान्खड्ज्ञांश्च प्रवराण्यम्बराणि च ॥ पश्य विद्याधरस्त्रीणां क्रीडोद्देशान्मनोरमान् ॥ १२ ॥ जलप्रपातैरुद्भेदैर्निष्यन्दैश्च वैचित्कचित् || स्रवद्भिर्भात्ययं शैलः सवन्मद् इव द्विपः ॥ १३ ॥ गुहासमीरणो गन्धान्नानापुष्पभवान्व्हन् || घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ १४ ॥ यदीह शरदोऽने कास्त्वया सार्धमनिन्दिते ॥ लक्ष्मणेन च वत्स्यामि न मां शोकः क्ष्यति ॥ १५ ॥ ३४९ विनावस्थानं । अपूछान्दस: । दृष्ट्वा स्थितस्येतिशेषः । | राजाद्नैः । अङ्कोलैः भव्यैः न्युब्जैः । तिनिशै:- मनोनबाधते नदुःखाकरोतीत्यर्थः । अयोध्यावासिज- | स्यन्दनैः । बिल्वैः तिन्दुकैः कालस्कन्धैः । वेणुभिः नविरहजःखेदःसर्वोनिवृत्तइतिभावः || ३ || स्वचि- वंशैः । काइमरीभिः मधुपर्णिकाख्यैर्वृक्षैः । अरिष्टैः त्तविलोभनमुक्त्वामैथिलीप्रियकरणंदर्शयति – पश्ये- निम्बैः । वरुणैः तिक्तशाकैः । मधूकैः गुडपुष्पैः । ति । खं आकाशं । उद्विद्धैरिवस्थितैः विमोत्थितैरिव तिलकैः क्षुरकैः । बदरीभिः आमलकैः। नीषैः कद्- स्थितैः अभ्रंलिहैरितियावत् | कर्तरिनिष्ठा ॥ ४ ॥ म्बैः । वेत्रैः धन्वनैः इन्द्रवृक्षैः । बीजकैः बीजप्रचुरफलैः धातुविभूषिताः नानाधावलंकृताः । अतएवाचले- दाडिमैः । पुष्पवद्भिरित्यादि सर्ववृक्षविशेषणं । पुष्यति न्द्रस्य चित्रकूटस्य । केचिद्देशा: रजतसंकाशा: अत्य- वर्धयति ॥ ८–१० ॥ रोमहर्षणान दर्शनमात्रतः न्तशुभ्राः । केचित् क्षतजसंकाशा: रुधिरसदृशवर्णाः । पुलककरान् । द्वन्द्वशः स्त्रीपुरुषौद्वौद्वावित्यर्थः । मन- मणिवरप्रभाः इन्द्रनीलप्रभाः । पुष्पार्ककेतकाभाः स्विनः अन्योन्यबद्धमनस्कान् ॥ ११ ॥ खङ्गा पुष्पः पुष्परागः । अर्कःस्फटिक: । “अर्क: स्फटिकसूर्य- विद्याधराणामेव । विद्याधराः देवयोनिविशेषाः योः ” इत्यमरः । केतकाभा: ईषत्पाण्डुराः । ज्योती- ॥ १२ ॥ जलप्रपातैः निर्झरैः । उद्भेदैः भुवमुद्भिद्य . रसप्रभाः ज्योतींषितारा:ज्वालावा । " ज्योतिस्तारा- निर्गतैः स्रवद्भिरितिसर्वविशेषणं ॥ १३ ॥ घ्राणतर्पण- ग्निभाज्वालादृक्पुत्रार्थाध्वराग्निषु " इतिवैजयन्ती । मिति क्रियाविशेषणं ॥ १४ ॥ हे अनिन्दिते सर्वा- रसः पारदः । श्वेतवर्णावान्तरभेदा उच्यते ॥५ – ६ || ङ्गसुन्दरि | इह वने । अनेकाःशरदः संवत्सरान् । द्वीपी महाव्याघ्रः । तरक्षुः क्षुद्रव्याघ्रः । अदुष्टैः । त्वयालक्ष्मणेन कैङ्कर्यलक्ष्मीवताचसार्धं । यदिवत्स्यामि मुनिजनसंनिधानेन शान्ततयाहिंसादिदोषरहितैः तदा मांशोक : नगरत्यागजंदुःखं । नप्रधक्ष्यति नपी- ॥ ७ ॥ असनैः पीतसालैः । लोधैः तिरीटैः । प्रियालैः डयिष्यतीत्यर्थः । अत्रयदीत्युक्त्याभाविविवासस्सू- इतिवत् सुहृद्भिः वैनतेयप्रभृतिभिः । विनाभवः विनावस्थानं मेमनोनबाधते । रमणीयं लीलाविभूतिगतत्वे पिपरमव्योम्नोप्य तिरम- णीयं । गिरिं वक्ष्यमाणविशेषणयुक्तं ॥ ३ ॥ ती० माजिष्ठवर्णाः चित्रवर्णाः ॥५॥ ति० खमिवोद्विद्धैः शीलितादिवत्कर्तरि निष्ठा | खस्यवेधकैरित्यर्थः ॥ ४ ॥ ति० अदुष्टैः तपस्विवैभवाद्धिंसादिदोषरहितैः ॥ ७ ॥ ति० कामहर्षणान् देशानितिशेषः । तत्र [पा० ] १ ख. घ. पीतामांजिष्ठ २ ख. कनकाभासा: ३ ङ. सानुधातु. ४ ङ. छ. झ. ज. ट. गणैर्द्वीपि. ५ क. ख. ग. ङ. च. छ. झ ञ ट समाकुलः ६ ङ. ट. पनसैरपि. ७ क ख. ग. च. ञ. ट. तिमिशैः. काश्मर्यारिष्ट. ९ ख. ग. ङ. च. छ. झ ट वरणै: १० ङ. ट. तिलकैरपि ११ कामहर्षणान्. १२ घ• पृथक्पृथक्. १३ ग भरान्. १४ ङ. छ. झ ञ ट न्बहून्. १५ क. च. ञ. यद्यहं. १६ ग. श. ट. प्रधर्षति. ८ ख. ग. ङ. छ. झ. ट.