पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संर्ग: ९५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ३५३ सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् ॥ कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥ १४ ॥ त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् || मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ १५ ॥ लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः ॥ त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ १६ ॥ उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः ॥ नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह ॥ १७ ॥ इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरैः ॥ सुपुष्पितैः पुष्पधरैरलंकृतां न सोस्ति यः यादगतक्रमः सुखी ॥ १८ ॥ इतीव रामो बहु संगतं वचः प्रियासहायः सरितं प्रति ब्रुवन् ॥ चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्धनः ॥ १९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चनवतितमः सर्गः ॥ ९५ ॥

  • प्रक्षिप्तः सर्गः ।

चित्रकूटोत्तरपादेक्वचनसुन्दरकन्दरेसीतयासहविहरमाणेनरामेणकदाचनस्वाङ्कशायिन्यास्सीतायामनश्शिलापङ्केनतिलक रचना ॥ १ ॥ तथाकेसरकुसुमैस्लीताकबरीपूरणादिनानाविहरणपूर्व कंपुनस्स्वाश्रमागमनं ॥२॥ रामचोदनेनसीतयालक्ष्मणा- नीतमृगमांसानांभूतेभ्योबलिप्रदानपूर्वकंताभ्यांदानं ॥ ३ ॥ रामचोदनेनसीतया काकेभ्यरिशष्टमांसपरिरक्षणेकेनचित्का केन तदीयहारान्तरसंचारेणतस्याः पीडाजननं ॥ ४ ॥ तदवलोकनकुपितेनरामेणतस्मिन्नैषीकास्त्र प्रयोगेतद्रावितेनत्रैलोक्येक्वापि शरणमलभमानेनतेनपुनारामचरणयोः प्रणिपतनं ॥ ५ ॥ रामेणत देकाक्षिशातनपूर्वकंतत्परिरक्षणं ॥ ६ ॥ रामस्तु नलिनीं रम्यां चित्रकूटं च पर्वतम् || उत्तरे तु गिरेः पादे चित्रकूटस्य राघवः || ददर्श कंदरं रम्यं शिलाधातुसमन्वितम् ॥ १ ॥ मग्रीदर्शिता ॥ १३ ॥ सख्यायथा सलिलमवगाहसे | थलोलितामितिचपाठः । गजसिंहवानरैः । आश्रमम- तथा मयासहविगाहस्व । कमलानिरक्तान्जानि । हिम्नाशान्तवैरैरित्यर्थः । निपीततोयामितिपापहरत्व- पुष्कराणि सिताम्भोजानि । अवमज्जन्ती अवमज्जय- मुक्तं । पुष्पधरैः वृक्षैः । अनेनोद्दीपनत्वमुक्तं । उप- ती स्तनजघनाघातजनिततरङ्गैरितिभावः । यद्वा स्पृशन्नित्यनुषज्यते । यः अगतक्लमः सुखीनस्यात्सना- तववदन कान्तिनिर्जिततयालज्जयाअवमज्जयन्तीवेत्यु- स्ति सर्वोप्यत्रस्नात्वागतकुमोभवतीत्यर्थः ॥ १८ ॥ त्प्रेक्षा ॥ १४ ॥ त्वं व्यालान् वनचरजन्तून् । पौर- प्रियासहायोराम: सरितंप्रति सरिद्विषये । संगतं जनवत्पश्य पौरजनप्रीतिंव्यालेषुकुर्वित्यर्थः । एवमु- प्रसक्तानुप्रसक्तं बहुवचोब्रुवन्सन् । नयनाञ्जनप्रभं त्तरत्रापि । अतः पौरजनाद्यनवलोकनक्लेशोनकार्य नयनयोग्याञ्जनकान्ति तद्वन्नीलमित्यर्थः । चित्रकूटं इतिभावः ॥ १५ ॥ लक्ष्मणइति । सौभ्रात्रं अनु- चचार चित्रकूटप्रान्ते चचारेत्यर्थः । एतेन पुनःपुरवास- कूलभार्यत्वंचसौख्यरसायनमितिभावः ॥ १६ ॥ निस्पृहत्वद्योतनायरामस्यवनवासनिर्भरत्वमुक्तं ॥१९॥ हेवैदेहि त्वयासहत्रिषवणं त्रिसंध्यं । उपस्पृशन् स्नानं इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे कुर्वन् । मधुमूलफलाशनोहमयोध्यायैनस्पृहये राज्या- पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चनव- यचनस्पृहये । “ स्पृहेरीप्सित : " इति संप्रदानसंज्ञा तितमः सर्गः ॥ ९५ ॥ ॥ १७ ॥ इमां मन्दाकिनीं । मृगयूथशालिनीं मृगयू- [ पा०] १ क. ख. च. ञ. मन्दाकिनीमिमां. २ क. ख. ग. ङ. च. छ. झ. ञ. ट. लक्ष्मणश्चैव. ३ ङ. ट. स्पृहयेच. ख. स्पृहयामि. ४ क. घ. च. छ. न. ट. गजयूथलोलितां. ङ. झ. ट. गजयूथलोडितां. ख. ग. गजयूथशालिनीं. ५ ङ. छ. झ. ञ. ट. सुपुष्पितां. ६ ङ. च. छ. झ. ज. ट. पुष्पभरैः क. घ. पुष्पफलैः .

  • अयंप्रक्षिप्तः सर्गः ङ. झ, ञ. पुस्तकेषुदृश्यते.

७ ख. ग. ङ. च. छ. झ ञ ट स्यान्नगत. वा. रा. ७७