पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ स पादुके ते भरतः प्रतापवान्स्वलंकृते संपरिपूज्य धर्मवित् ॥ प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्धनि ॥ २९ ॥ अथानुपूर्व्यातिन् तं जनं गुरूंच मैत्रिप्रकृतीस्तथाऽनुजौ ॥ व्यसर्जयद्राघववंशवर्धनः स्थिरः स्वधर्मे हिमवानिवाचलः ॥ ३० ॥ तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः ॥ सं त्वेव मातृरभिवाद्य सर्वा रुदन्कुटीं स्वां प्रविवेश रामः ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वादशोत्तरशततमः सर्गः ॥ ११२ ॥ ४१८ त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥ वसिष्ठादिभिःसहायोध्यांप्रस्थितेनभरतेनभरद्वाजाश्रममेत्यतदभिवादनम् ॥ १ ॥ तथातस्मिन्स्वस्थरामपादुकालाभादिरू- पचित्रकूटवृत्तवृत्तान्तनिवेदन पूर्वकंतदामन्त्रणेनस कलैस्सहपुनरयोध्यांप्रतिप्रस्थानम् ॥ २ ॥ परिजनस्सहयमुनागङ्गातरणेनशु- ङ्गबेर मेत्यत तो निर्गत्यायोध्यांदृष्टवताभरतेनसुमनंप्रतितस्यानिष्प्रभस्वप्रदर्शनम् ॥ ३ ॥ ततः शिरसि कृत्वा तु पादुके भरतस्तदा || आरुरोह रथं हृष्ट: शत्रुघ्न समन्वितः ॥ १ ॥ वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः ॥ अग्रतः प्रययुः सर्वे मत्रिणो मत्रपूजिताः ॥ २ ॥ मन्दाकिनीं नदीं रम्यां ग्राङ्मुखास्ते ययुस्तदा ॥ प्रदक्षिणं च कुर्वाणाचित्रकूटं महागिरिम् ॥ ३ ॥ पश्यन्धौतुसहस्राणि रम्याणि विविधानि च ॥ प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ ४ ॥ अदूराच्चित्रकूटस्य ददर्श भरतस्तैदा || आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः ॥ ५॥ धारयिष्यामिनमेशान्तिर्भविष्यति" इतिस्वप्रार्थितस्या- गुणकिरीटधारणकृत्वाहृष्टः पूर्वस्वातंत्र्यभीतः इदानीं- पादुकाप्राप्त्याहृष्टः ॥ १ ॥ मन्त्रपूजिता: अमोघकार्य- विचार नैपुण्यात्पूजिताः ॥ २ ॥ सीतारामयोर्जलक्री- डादिभि:रम्यांमन्दाकिनीं रामनिवासत्वेन महाप्रभावं- अथ भरतस्यायोध्याप्रवेशस्त्रयोदशोत्तरशततमे चित्रकूटंगिरिंचप्रदक्षिणंकुर्वाणा: सन्तः प्राङ्मुखाययुः पादुकेशिरसिकृत्वा शत्रुंजयमूर्ध्निनिक्षिप्तेपादुकेसादर- ॥३॥ द्रुतगतिविहायनानाधातून् दृग्भ्यांपिबन्निवपश्यन् मादायस्वमून्याधायेत्यर्थः । पादुकेशिरसिकृत्वाहृष्टः तस्यचित्रकूटस्यपार्श्वेनययौ ॥ ४ ॥ अदूरादिति । चि- “यावन्नचरणौभ्रातुः पार्थिवव्यञ्जनान्वितौ । शिरसा- | त्रकूटसौन्दर्यदर्शनाकृष्टचित्ततयाअदूरादिवभासमानम् करणं । इत्यनवीदितिपूर्वेणान्वयः || २३||२४||२५ – ३१।।इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने द्वादशोत्तर- शततमः सर्गः ॥ ११२ ॥ ति० संपरिगृह्य शिरसेतिशेषः । उत्तमनागमूर्धनि राजोपवाह्यगजमस्तके । तत्कालाभिषिक्तराजाधिरोहणधियेतिशेषः । सर्वलोकप्रख्यापनार्थमेतत् ॥ २९ ॥ शि० अथव्यसर्जयत् मङ्गलंयापयामास ॥ ३० ॥ शि० रुदन् खगमनाभावेनरोदयन् ॥ ति० सर्वाः सकैकेयीकाः । अनेन कैकेय्यादोषराहित्यसूचितं | रुदन् रुदन्निव ॥ ३१ ॥ इतिद्वादशोत्तरशततमस्सर्गः ॥ ११२ ॥ तनि० पादुकेशिरसिकृत्वाहृष्टः " यावन्नचरणौभ्रातुः पार्थिवव्यञ्जनान्वितौ । शिरसाधारयिष्यामिनमेशान्तिर्भविष्यति इतिस्वप्रार्थित स्यानुगुण किरीटधारणंकृत्वाहृष्टः । पूर्वस्वातन्त्र्यभीतः इदानींपादुकाप्राप्त्याहृष्टः ॥ ति० यद्वा शिरसीत्यस्यगजशिरसी- त्येवार्थः ॥ १ ॥ ति० यत्र यमुनादक्षिणकूले । अतएवचित्रकूटस्यादूरात् । अनेनयमुनादक्षिणतटेपिक्वचिद्भरद्वाजाश्रमइतिज्ञायते । "" [ पा० ] १ ङ. छ. झ. ट. स्खलंकृतेमहोज्ज्वले. २ क. ग. - ट. संपरिगृह्य ख. संप्रतिगृह्य ३ च. ञ. राघवः. ४ क. ख. घ. ङ. च. ज. ट. प्रतिपूज्य. ५ घ. ङ. च. ज. - ट. मन्त्री प्रकृती : ६ घ. स्तदा ७ क. - ट. स्थितः ८ ख. घं. चामयितुंन ९ ङ. झ. ट. सचैव १० घ. शीघ्रं. ११ छ. झ. शत्रुघ्नसहितस्तदा. ग. शत्रुध्नेनसमंततः १२ घ. प्रकुर्वाणाः १३ ग. न्सानुसहस्राणि १४ ख. ज. स्तथा.