पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० श्रीमद्वाल्मीकि रामायणम् [ अयोध्याकाण्डम् २ देव राजरथं दृष्ट्वा विना राममिहागतम् ॥ दुःखादश्रुमुखः सर्वो राजमार्गगतो जनः ॥ १५ ॥ हम्र्यैर्विमानैः प्रासादैरवेक्ष्य रथमागतम् ॥ हाहाकारकृता नार्यो रामादर्शनकर्शिताः ॥ १६ ॥ आयतैर्विमलैर्नेत्रैरभुवेगपरिप्लुतैः ॥ अन्योन्यमभिवक्षन्ते व्यक्तमार्ततराः स्त्रियः ॥ १७ ॥ . नामित्राणां न मित्राणामुदासीनजनस्य च ॥ अहमार्ततया किंचिद्विशेषमुपलक्षये ॥ १८ ॥ अप्रहृष्टमनुष्या च दीननागतुरङ्गमा || आर्तस्वरपरिम्लाना विनिश्श्वसितनिस्वना ॥ १९ ॥ निरानन्दा महाराज रामप्रव्राजनातुरा || कौसल्या पुत्रहीनेव अयोध्या प्रतिभाति मा ॥ २० ॥ सूतस्य वचनं श्रुत्वा वाँचा परमंदीनया || बाष्पोपहतया राजा तं सूतमिदमब्रवीत् ॥ २१ ॥ कैकेय्या विनियुक्तेन पापाभिजनभावया ॥ मया न मन्त्रकुशलैर्वृद्धैः संह समर्थितम् ।। २२ ।। न सुहृद्भिर्न चामात्यैर्मत्रयित्वा चै नैगमैः ॥ मयाऽयमर्थः संमोहात्स्त्रीहेतोः सहसा कृतः ॥ २३ ॥ श्यामीत्यर्थः ॥ १३–१४ ॥ देवराजरथमित्यत्र देवे- | रामस्यसर्वात्मकता ऋषिणानुसंहितेतिप्रबन्धगतवस्तु- तिसंबोधनं ।। १५ ।| हम्यैरित्यादिश्लोकद्वयमेका- ध्वनिः ॥ १९–२१ ॥ सुमत्रे पृष्टस्योत्तरमभिधाय न्वयं । हाहाकारकृताः कृतहाहाकारा: । आयतैरित्य- ततोधिकंराज्यपुरुषक्षोभादिकंकथयतिसति तन्ममाकृ- श्रुवेगातिशयोक्त्यर्थः । निरञ्जनत्वंद्योतयितुंविमलैरि- त्यकरणद्योतनार्थमितिबुवाङ्गीकारेणोत्तरमाह-कैके- त्युक्तं । अभिवीक्षन्तेव्यक्तमित्यत्र अव्यक्तमितिपदच्छे- य्येति । विनियुक्तेन “प्रतिज्ञांप्रतिजानीष्वय दित्वंक- दः ॥ १६–१७॥ उदासीनेत्यत्रापिनञनुषज्यते । र्तुमिच्छसि । अथत द्व्याहरिष्यामियदभिप्रार्थितंमया” अमित्राणां तवेतिशेषः । रामस्यामित्रप्रसङ्गाभावात् । इत्युक्तक्रमेणविशेषेण नियोगंप्रा पितेनेत्यर्थः । पापामि- यद्वा पौरंजनस्यामित्राणांपौरजनस्य मित्राणांचउदासी- जनभावया पापविषयजन्मभूम्यभिप्राययुक्तया । यद्वा उदासीनजनापेक्षयाआर्ततया हेतुनाविशेषं पापोयोभिजनभावः कुलक्रमागतोऽभिप्रायः स यस्या- । कुत्रचित्पुरुषेमित्राणिचनस्वकार्याणि स्तया । “कुलेप्यभिजनोजन्मभूमौ” इत्यमरः । कुर्वन्ति नापिशत्रवोपीतिभावः ॥ १८ ॥ अप्रहृष्टमनु- शंसमे जीववामावानमामुपहसिष्यसि " इत्युक्तव- ब्येत्यादिश्लोकद्वयमेकान्वयं | विनिश्श्वसित निस्वना त्यामात्रातुल्यस्वभावयेत्यर्थः । नसमर्थित नविचारितं दीर्घानिश्श्वासस्वनयुक्ता यद्वा विनिश्श्वसितस्येवनिस्व- ॥ २२ ॥ निगमः पुरं । “पुरंवणिक्पथोवेदोनिगम: " नोयस्याःसा व्याधिविशेषोपरुद्धा निश्श्वासजनवदवि- इत्यमरः । तत्रभवानैगमाःतैः । अत्रापिनेत्य॒नुषज्यते । रतहाहाकारयुक्तेत्यर्थः । सन्निहितत्वनकौसल्यांदृष्टा- अयमर्थः रामप्रवासनरूपार्थः । सुहृद्भिर्मन्त्रयित्वान न्तीकरोति । पुत्रहीना पुत्रवियुक्ता । एतावताप्रबन्धेन कृतः अमात्यैश्चमन्त्रयित्वानकृतः नैगमैश्चमन्त्रयित्वान नजनस्य नोपलक्षये मत्तृतीय दिवस एव सुमन्त्र प्रस्थानं तथापि तद्दिनेऽल्पावशिष्टदिनपर्यन्तंस्थित्याबहूनित्युक्तं ॥ ७ ॥ ति० अव्यक्तमितिच्छेदः । राम- प्रवासजनितपीडयार्ताः परस्परंसम्यक्षन्तइत्यर्थः । स० अव्यक्तं अश्रुपूर्णत्वादितिभावः ॥ १७ ॥ शि० नकारत्रयेणक्रियाप्या- चर्त्यते । तेनोपलक्षणेखप्रमादाभावःसूचितः ॥ १८ ॥ शि० पापाभिजनभावया पापाः क्रूरकर्मविषयकसंमतिदानजनितपापवि- शिष्टायेअभिजनाः अभितस्समीपे विद्यमानाजनामन्थरादयः तैस्सह भावोनित्यस्थितिर्यस्यास्तया । कैकेय्या विनियुक्तेन प्रार्थितेन मया यद्यपि मन्त्रकुशलैर्वृद्धैस्सुहृद्भिः सनैगमैः शास्त्रसंपन्नैरमायैश्च सहमन्त्रयित्वा नसमर्थितं नकृतं । रामप्रव्राजनमितिशेषः । तथापि अयं रामप्रव्राजनरूपोऽर्थः । संमोहात् अविवेकात् स्त्रीहेतोः सहसा नकृतः नकृतः । नज्योपादानंदार्ढ्यबोधनाय । विवेकादेवकृतइत्यर्थः । वाशब्दोयद्यपीत्यर्थे । श्लोकद्वयमेकान्वयि ॥ २२ ॥ स० नैगमैः वेदविचारकुशलैस्सहवर्तन्तइतिसनै- गमास्तैः । यद्वा सनैगमैः सनगरस्थैः । “ नैगमस्स्यादुपनिषद्वणिजोर्नागरेपिच ” इतिविश्वः | सुहृद्भिर्न सुहृद्भिरिव । "" नञभा- वेनिषेधेचस्वरूपार्थेप्यतिक्रमे । ईषदर्थेचसादृश्येतद्विरुद्धतदन्ययोरिति विश्वः । एवंच तैरिवामात्यैर्नचमन्त्रयित्वेत्यर्थः । नसुहृद्भिः शत्रुभिरपि अयमर्थस्सहसाअकृतः । मयातुकृतइतिनसमासमंगीकृत्येत्थंवाव्याख्येयं । ती० नैगमैः वेदशास्त्रविद्भिः । " [पा०] १ ख. ङ. झ.ट. दूरादध्रुमुखः २ झ राजमार्गे. ख. राममार्ग. ३ ख. वीक्ष्यन्त्योव्यक्त ४ ख – च ज -ट. द्विशेषं नोपलक्षये. ५ ङ. ज— ट. भातिमे. ६ क. च. ञ. राजा. ७ क. च. ञ. दीनवत् ८ ङ. झ ट सूतमिदंवचनं. क. च. ञ. वाचातसूत. ९ ग. घ. कैकेय्याभि• १० क. सूत. ११ च. ञ. सुमन्त्रितं. १२ ङ. ज झ ट सनैगमैः क -घ, ञ, ननैगमैः,