पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २३९ उभाभ्यां राजपुत्राभ्यामथ कृत्वाऽहमञ्जलिंम् ॥ प्रस्थितो रथमास्थाय तद्दुः खमेपि धारयन् ॥ ६ ॥ गुहेन सार्धं तत्रैव स्थितोसि दिवसान्बहून् || आशया यदि मां रामः पुनः शब्दापयेदिति ॥ ७ ॥ विषये ते महाराज रामव्यसनकर्शिताः ॥ अपि वृक्षाः परिम्लाना : सपुष्पाकुरकोरकाः ॥ ८ ॥ उपतप्तोदका नद्यः पल्वलानि सरांसि च ॥ परिशुष्क पलाशानि वनान्युपवनानि च ॥ ९ ॥ न च सर्पन्ति सत्वानि व्याला न प्रचरन्ति च ॥ रामशोकाभिभूतं तनिष्कृजमभवनम् ॥ १० ॥ लीन पुष्करपत्राच नरेन्द्र कलुषोदकाः ॥ संतप्तपद्माः पद्मिन्यो लीनमीनविहंगमाः ।। ११ ।। जलजानि च पुष्पाणि माल्यानि स्थलजानि च ॥ नाद्य भान्त्यल्पगन्धीनि फलानि च यथार्पूरम् ॥ १२॥ अत्रोद्यानानि शून्यानि प्रलीनविहगानि च ॥ न चाभिरामानारामान्पश्यामि मनुजर्षभ ॥ १३ ॥ प्रविन्ध्यां मां न कश्चिदभिनन्दति ॥ नरा राममपश्यन्तो निवसन्ति मुहुर्मुहुः ॥ १४ ॥ Sh योगक्लेशादितिभावः ॥ ५ ॥ राजपुत्राभ्यामितिचतु- | मभूदित्यर्थः ॥ ८ ॥ अकात्र्येनोपतप्तत्वव्युदासायोद- र्थी । तद्दुःखं तादृशंदुःखं ॥ ६ ॥ गुहेनसार्धं तत्स्ने- कपदं । तेनातपकार्योपतापव्यावृत्तिः । परवलानिस- हितजनसंदर्शनमपिक्लेशापहमितिभावः । तत्रैव नतुव- रांसिच | पल्वलानीतिदृष्टान्तार्थे । एवंवनानीत्यपि । र्त्मनि । दिवसानितिबहुवचनेन कपिञ्जलाधिकरणन्या- अनेनाल्पाधिकविभागमन्तरेणपरितप्तत्वंद्योत्यते। उप- येनत्रित्वसिद्धिरित्येके । वस्तुतस्तु वनस्पतिमूलेएकदि- तप्तोदकाइतिपदंलिङ्गविपरिणामेनपल्वलादौयोजनीयं । नं भरद्वाजाश्रमेद्वितीयं यमुनातीरेतृतीयं चतुर्थेचित्र - वनानि संततजलसेकमन्तरेणप्रवृद्धानि कठिनाकारा- कूटप्रवेशः पञ्चमेगुहचारैस्तत्सर्वेनिवेदितं षष्ठेसूतनि- णि । उपवनानि जलसेकेनप्रवृद्धान्यतिकोमलानि । र्गमः । यद्वा द्वितीयदिनेभरद्वाजाश्रमेरामस्यचित्रकूट- परिशुष्क पलाशानि एकरूपेणशुष्कपत्राणि । “पत्रंप- गमनव्यवसायात्तृतीयदिनेचारैर्निवेदनं चतुर्थेसूतनिर्ग- लाशं” इत्यमरः ॥ ९ ॥ नसर्पन्ति नगच्छन्ति किन्तु मः अतः त्रीन्दिवसान्गङ्गाकूलेस्थितोस्मीत्यर्थः । बहू- स्तब्धतयातिष्ठन्ति । सत्वानि जन्तवः । व्यालाः हिंस्र- नितिविशेषणात् रामवियोगेन एकैकस्य दिवसस्यकल्प- पशवः सर्वदासंचारस्वभावा गजावा । नप्रचरन्ति वत्प्रतिभानमितिदर्शितं । पुनः शब्दापयेत् पुनराह्वयेत् । आहारार्थमपिनसंचरन्तीत्यर्थः । गमनवच्छन्दोपिना- वनचरमुखेनेतिहृदयं । शब्दशब्दाण्णौतत्कृतापुगन्तो- स्तीत्याह - निष्कूजमिति | निष्कूजं निश्शब्दं ॥१०॥ प्ययमस्ति अतोङ्कापयतीत्यादिवत्सिद्धम् ॥ ७ ॥ अथ लीनपुष्करपत्राः ग्लान्यतिशयेनजलान्तविलीनपद्मप- रामस्य सर्वान्तर्यामितादात्म्यंसूचयितुं सर्वेषांरामविर- त्रा: । लीनाः संचाररहिताः । विहंगमाः जलकाका- हक्लेशंवर्णयति । यद्वा कैकेयीप्रियार्थमविचारेणसहसा दयः ॥ ११ ॥ माल्यानि पुष्पाणि । “ माल्यंपुष्पेपु- कृतंकार्य॑सर्वक्षोभनिमित्तमभूदित्याह - विषयइत्यादि । पदाम्नि" इतिवैजयन्ती । यथापुरं यथापूर्वं । अल्प- विषये देशे । “देशविषयौतूपवर्तनं” इत्यमरः । गन्धीनीतिमत्वर्थीयइनिः । स्वभावस्यदुस्त्यजत्वादल्प, अपिशब्देनलताद्यःसमुञ्चीयन्ते । व्याध्यादिनाएकदे- त्वं । फलानि रसालपनसादीनि ॥ १२ ॥ उद्यानान शग्लानिंव्यावर्तयितुं—सपुष्पेत्यादि । सपुष्पाङ्कुरकोर - आक्रीडा: । “पुमानाक्रीडउद्यानं” इत्यमरः । शून्या- काः पुष्पाणिअभिनवविकसितानि । अङ्कुरा:शाखासु नि निर्जनानि । प्रलीना: नीडेषुमूच्छिता: विहगाः नवपल्लवोद्भेदाः । कोरकाः कलिकाः “कलिकाकोरकः शुकपिकशारिकादयः येषुतानितथोक्तानि । आरामा- पुमान्” इत्यमरः । तैःसहितावृक्षाअपि परिम्लाना: न् कृत्रिमवनानि । “आरामस्स्यादुपवनंकृत्रिमंवनमे- कठिन कोमलविभाग मन्तरेणापिसर्वमेकदैवपरिम्लान- वयत्" इत्यमरः । नचाभिरामान् किन्तुनिश्रीकान्प- थेनजग्मुरित्यर्थः । वन॑प्रतिसंप्रस्थिते ॥ ५ ॥ ति० बहून् रामस्यगङ्गोत्तरणादिदिनत्रयं । यद्यपि भरद्वाजाश्रमाञ्चारप्रतिनिवृत्ति- [ पा० ] १ ख कृत्वामहाजलिं २ क मभिधारयन्. घ. मुपधारयन् ३ ङ. झ. ट. महाव्यसन. ४ क. भूतानि. ५ ङ. च. झ ञ ट तन्निष्कूजमिवतद्वनं. ६ ङ. झ. ज. ट. नद्यच. ७ ङ. झ. ट. नाति ८ घ ङ. जं. पुरा ९ ख. पुरोधानानि. १० क. ङ. च. ज. मयोध्यायां