पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३८ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ जानकी तु महाराज निश्वसन्ती मनस्विनी ॥ भूतोपहतचित्तेव विष्ठिता विस्मिता स्थिता ॥ ३४ ॥ अदृष्टपूर्वव्यसना राजपुत्री यशस्विनी ॥ तेन दुःखेन रुदती नैव मां किञ्चिदब्रवीत् ॥ ३५ ॥ उदीक्षमाणा भर्तारं मुखेन परिशुष्यता || मुमोच सहसा बाष्पं मां प्रयान्तमुदीक्ष्य सा ॥ ३६ ॥ तथैव रामोऽश्रुमुखः कृताञ्जलिः स्थितोऽभवलक्ष्मणबाहुपालितः ॥ तथैव सीता रुदती तपस्विनी निरीक्षते राजरथं तथैव माम् ॥ ३७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥ एकोनषष्टितमः सर्गः ॥ ५९ ॥ सुमन्त्रेण दशरथचोदनयातंप्रतिपुनारामस्यवनगमनप्रकारकथनम् ॥ १ ॥ तथाऽयोध्यांप्रतिनिवृत्तिसमयेमध्ये मार्गस्वावगत- स्थावरजङ्गमप्राण्यवस्थाप्रकारकथनम् ॥ २ ॥ तथातादृशायोध्याद्यवस्थाप्रकारनिरूपणम् ॥ ३ ॥ दशरथेनसुमन्त्रसमीपे रामशोकाद्वहुधाप्रलापनम् ॥ ४ ॥ 4 [ इति ब्रुवन्तं तं सूतं सुमत्रं मन्त्रिसत्तमम् || ब्रूह्यशेषं पुनरिति राजा वचनमब्रवीत् ॥ १ ॥ तस्य तद्वचनं श्रुत्वा सुमन्त्रो वाष्पविक्लव || कथयामास भूयोपि रामसंदेशविस्तरम् ॥ २ ॥ जेटा: कृत्वा महाराज चीरवल्कलधारिणौ ॥ गङ्गामुत्तीर्य तौ वीरौ प्रयागाभिमुखौ गतौ ॥ ३ ॥ अग्रतो लक्ष्मणो यातः पालयन्रघुनन्दनम् ॥ अनन्तरं च सीताऽथ राघवो रघुनन्दनः ॥ तांस्तथा गच्छतो दृष्ट्वा निवृत्तोस्म्यवशस्तदा ] ॥ ४ ॥ मम त्वश्वा निवृत्तस्य न प्रावर्तन्त वर्त्मनि ॥ उष्णमश्रु प्रमुञ्चन्तो रामे संप्रस्थिते वनम् ॥ ५ ॥ तुशब्देनलक्ष्मणाद्वैषम्यमुच्यते । लक्ष्मणोरामशोकवि- | रुदती रोदनानुभाववतीसती मांकिंचिदपि नैवाब्रवीत् कारमालक्ष्य हृदयनिहितंवचसोद्घाटितवान् सीतातुन केनचित्संभाषणस्याप्यसह्यत्वात् ॥३५॥ ततोभर्तारमनु- तथेति । मयोच्यमानंसीताशोकानुभावमाकर्ण्यक्षुब्धहृ- मुखमुद्रीक्षमाणासती परिशुष्यतामुखेनउपलक्षिता मां दयेनत्वयानभवितव्यमितिद्योतयितुं महाराजेतिसंबो- प्रयान्तमुद्वीक्ष्य सहसाबाष्पंमुमोच रथेगतेकथंपट्ट्या- धनं। हृदयस्थशोकातिरेकेणनिश्वसन्ती मनस्विनी ग- मेवरंकान्तारंचरिष्यतिरामइति हृदयंधारयितुमश- म्भीरमनस्का । भूतोपहतचित्तेव विष्ठिता स्तिमिता । क्ता अश्रूणिमुमोचेत्यर्थः || ३६-३७ || इति श्रीगोवि- विस्मिता विस्मितवोत्फुल्लनयना स्थिता ॥ ३४ ॥ अदृष्ट- न्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्या- पूर्वव्यसना अननुभूतपूर्वव्यसना । तत्रहेंतुः - राज- ने अयोध्याकाण्डव्याख्याने अष्टपञ्चाशःसर्गः ॥५८॥ पुत्रीति । यशस्विनीति तदानीमप्यनुदितकैकेयीनिन्दा- त्वेनकीर्तिमती । तेनदुःखेन भर्तृदुःखदर्शनजदुःखेन । ममवर्त्मनि मत्संबन्धिनिमार्गे । नप्रावर्तन्त नववि- ति० कथंराजाभविष्यति पितेतिशेषः ॥ ३३ ॥ ति० विस्मृता विस्मृतसर्वप्रयोजनेवस्थिता ॥ ३४ ॥ ति० अब्रवीत् उक्तमि- तिशेषः ॥ ३७ ॥ इत्यष्टपञ्चाशस्सर्गः ॥ ५८ ॥ ती० मम मयानियमिते मार्गेअश्वानप्रावर्तन्त नन्यवर्तन्त । अयंभावः । शतधृतिभवशतमखमुखविबुधदुर्लभाश्रीरामसेवा अस्माभिर्भाग्यवशालब्धा । सानिर्दयेन दैवेनविघटिता इतःपरंकिंकरिष्यामः । अस्माकंव्यर्थजीवनं किमर्थमित्यत्यन्त दुःखेनाश्रुविमु- चन्तः मध्यति कठिन हृदयेप्रतिनिवृत्तेप्यश्वा न न्यवर्तन्त तथापिमयाकथंचिन्निवर्तिताइति । स० वर्त्मनि मार्गे । नप्रावर्तन्त उत्प [ पा० ] १ ग. ज. जानकीच. २ ङ. झ. ट. विस्मृता. ३ ङ च छ. प्रयान्तमुपवीक्ष्य ४ घ – छ. झ ञ ट स्थितो. ब्रवीलक्ष्मण ख. ग. ततोभवत्. ५ कुण्डलान्तर्गताश्चत्वारः श्लोकाः क. ख. च. ज. पुस्तकेष्वेव दृश्यन्ते. संदेशं. ७ ज. ब्रूहिशेषं. ८ क. च. ज. वाक्यविक्लवः . ख. वाक्यकोविदः ९ ज. जटां. १० च. ज. विवृत्तेपि. ११ क. ख. ड. झ, ञ ट विमुञ्चन्तो. ६ क. ख. च. ज.