पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५८ ] श्रीमद्गोविन्दरा जीयव्याख्यासमलंकृतम् । इतिवचनादि- इदं तावद्यथाकाममीश्वरस्य कृते कृतम् || रामस्य तु परित्यागे न हेतुमुपलक्षये ॥ २९ ॥ असमीक्ष्य समारब्धं विरुद्धं बुद्धिलाघवात् ॥ जनयिष्यति संक्रोशं राघवस्य विवासनम् ॥ ३० ॥ अहं तावन्महाराजे पितृत्वं नोपलक्षये ॥ भ्राता भर्ता च बन्धुश्च पिता च मम राघवः ॥ ३१ ॥ सर्वलोकप्रियं त्यक्त्वा सर्वलोकहिते रैतम् || सर्वलोकोऽनुरज्येत कैथं त्वाऽनेन कर्मणा ॥ ३२ ॥ सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्मिकम् ॥ सर्वलोकं विरुद्ध्येमं कथं राजा भविष्यसि ॥ ३३ ॥ कारणकारितं वरदाननिमित्तंवा कैकेय्या प्रतिश्रुतवर | संक्रोशं दुःखं | जनयिष्यति जनयति । अतोराज्ञोनुता- दाननिमित्तंवा । सर्वथादुष्कृतंकृतं वरदानसमयेवर- पइतिभावः ॥ ३० ॥ पिताकथंनिन्द्यइत्यत्राह - अह- द्वयस्यभरताभिषेकरामनिष्कासनरूपेणविनियोगाभा- मिति । “गुरोरप्यवलिप्तस्यकार्याकार्यमजानतः । वात् । यदिशब्दस्वारस्यानुरोधेनेत्थंवायोजनीयं । उत्पथंप्रतिपन्नस्यपरित्यागोविधीयते” लोभकारणकारितमितिक्रियाविशेषणं । रामः लोभ- तिभावः । भ्राताराघवएव ममपिता "ज्येष्ठो भ्रातापि- कारणकारितंवावरदाननिमित्तंवापि यदिप्रव्राजितः तृसमः" इत्युक्तेः । तस्यपितृत्वाभावेपिभर्तृत्वमस्त्येवे- तथापि सर्वथादुष्कृतं अकार्यराज्ञाकृतं । नराज्यंदा- त्याशङ्कयाह - भर्ताचेति । स्वामीत्यर्थः । किंबहुना बन्धुः स्यामीतिप्रतिज्ञातुंशक्यत्वात् ज्येष्ठपुत्रविवासनस्यानु- सर्वविधोपिराघवएव । एतेन परमैकान्तिभिःप्राकृतपि- चितत्वाञ्चेतिभावः। “नत्वेकपुत्रद्यान्नत्वेवज्येष्ठपुत्रं” त्रादयः परित्याज्याः भगवानेवनिरुपाधिकःपिता भर्ता इतिहिस्मर्यते । लोभकारणकारितइतिपाठेरामविशे- बन्धुश्चेत्युक्तंभवति ॥ ३१॥ कथंमुख्यंपितरंविहायगौण- षणं । लोभरूपकारणेनप्रेरितइत्यर्थः ॥ २८ ॥ राम- मनुवर्तसेतत्राह – सर्वलोकप्रियमिति । अनेनकर्मणा स्यपरित्यागेहेतुंनोपलक्षये किंतु ईश्वरस्यकृते स्वतन्त्र- प्रियपुत्रप्रव्राजनरूपक्रूरकर्मणा । सर्वलोकहितेरतं सर्व- व्यापारे स्थितेनराज्ञेतिशेषः । इदं रामप्रव्राजनंयथा- कामंतावत् यथेच्छंमेवकृतं । यद्वा इदं रामविवासनं ईश्वरस्यकृते ईश्वरप्रयोजनाय | यथाकामंकृतं केवलमी- श्वरप्रेरणेनशास्त्रमनवेक्ष्य कृतमित्यर्थः | हि यस्माद्रा- मस्यपरित्यागेहेतुंनोपलक्षये परित्याग हेतुदोषसद्भावे हिपुत्रविवासनंशास्त्रीयंस्यात् । अयंचोपसंहारलोकः ॥ २९ ॥ यथेष्टकरणंचेत्कथमनुतप्तवान्राजेत्यत्राह - असमीक्ष्येति । विरुद्धं अतएव असमीक्ष्यानालोच्य बुद्धिलाघवात् समारब्धं कृतं । राघवस्यविवासनं लोकप्रिय रामंत्यक्त्वा अनेन कर्मणोपलक्षितं सर्वलो- काहितेरतंसर्वलोकाप्रियमित्यर्थः । त्वात्वांप्रति । सर्वलो- कः कथमनुरज्येत कश्चिद्भरततुल्योनुरज्यतां नतुसर्वो- पीतिभावः । सर्वलोकनिरुपाधिकबन्धुंत्यक्त्वा सोपा- धिकबन्धुत्वांकथमाश्रयेयमितिहृदयम् ||३२|| अनेने- त्युक्तंप्रपञ्चयति - सर्वप्रजाभिराममिति । कथंराजाभ- विष्यसीत्येवंराजानंब्रूहीत्यब्रवीदितिपूर्वेणान्वयः । सु- मन्त्रप्रेषणवेलायां लक्ष्मणादिवाक्याश्रवणेप्यत्रसिद्धवद- नुवादसामर्थ्यात्तदानीमेवमुक्तमित्यवगन्तव्यम् ॥ ३३॥ लोभहेतुना कैकेयी राज्ञाऽकारयद्वा । ति० सर्वथादुष्कृतंकृतं अनुचितंकृतं । एतव्यतिरिक्तंवर येतिसुवचत्वात् । वरदानकाले विशि- व्यनियोगाभावाच । पतित्वेनभार्याशिक्षणेसमग्राधिकाराच | शि० यत् राज्ञारामः प्रत्राजितः तत् लोभकारणकारितं लोभकारणेन राजातीवसत्यवक्ता पुत्रश्चैत स्यातीवाज्ञाकारीतियशोभिकाङ्क्षारूपहेतुनाकारितं कृतं । वरदाननिमित्तंवाकृतं सर्वथा इ इदानीं दुष्कृतं नकर्तव्यमित्यर्थः । इ इतीदानीमर्थे । “दशैतेराजमातङ्गास्तस्यैवामी तुरङ्गमाः” इत्यादा विवाप्रधानीभूतमपिप्रव्राजनं यत्तच्छब्दाभ्यां परामृश्यते । अतएवनपुंसकत्वं ॥ २८ ॥ ती० इदंतावत् अस्मत्पीडनं । ईश्वरस्यकृतौ देवप्रेरणायांसत्यां । यथाकामं यथेच्छं । कृतंभवतु । तथाप्येतावताऽनपराधिनोरामस्य परित्यागेहेतुभूतमपराधंनोपलक्षये । दैवप्रेरितोपिकेनचिद्दोषेणहेतुनापरित्यजति । सदोषोस्मिन्नास्तीत्यर्थः ॥ २९ ॥ ति० वस्तुतस्तु केवलमायिकत्वाल्लक्ष्मणादिशरीराणांतेषामेवमुक्तौनदोषइतिबोध्यं ॥ ३१॥ ति० सर्वलोकप्रियराम॑त्यक्त्वास्थितेत्वयि प्राक्सर्वलोकहितेरते संप्रतिसर्वलोकहिते अरतेवा । अनेन क्रूरेणकर्मणा सर्वलोकः कथमनुर- ज्येत । सर्वलोकहितेरतमितिपाठेरामविशेषणं सर्वलोकप्रियत्वेहेतुतयेतिबोध्यम् ||३२|| शि० रामविनापितुर पितत्रस्थितिर्दुर्लभे- तिबोधयन्नाह – सर्वेति । सर्वलोकविरोधेन विरुद्धभाषणेनेत्यर्थः । राजा दशरथः । कथंभविष्यति स्थास्यति नस्थास्यतीत्यर्थः २३७ [ पा० ] १ च कृतौ २ झ. रते. ३ ङ. छ. झ. ट. कथंचानेन च कथंत्वेतेन. ४ ङ. छ. झ, ट, सर्वलोकविरोधेन. ५ ख. विरुध्यैतं. ६ ङ छ ज झ ट भविष्यति.