पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ कुमारे भरते वृत्तिर्वर्तितव्या च राजवत् || अर्थज्येष्ठा हि राजानो राजधर्ममनुसर ॥ २० ॥ भरतः कुशलं वाच्यो वाच्यो मद्रचनेन च ॥ सर्वाखेव यथान्यायं वृत्तिं वर्तस्व मातृषु ॥ २१ ॥ वक्तव्यच महाबाहुरिक्ष्वाकुकुलनन्दनः ॥ पितरं यौवराज्यस्थो राज्यस्थमनुपालय ॥ २२ ॥ अतिक्रान्तवा राजा मा मैनं व्यवरोरुधः || कुमारराज्ये जीवै त्वं तस्यैवाज्ञप्रिवर्तनात् ॥ २३ ॥ अब्रवीचापि मां भूयो भृशमश्रूणि वर्तयन् ॥ मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥ २४ ॥ इत्येवं मां महाराज ब्रुवन्नेव महायशाः ॥ रामो राजीवतत्राक्षो भृशमश्रूण्यवर्तयत् ॥ २५ ॥ लक्ष्मणस्तु सुसंक्रुद्धो निश्वसन्वाक्यमब्रवीत् || केनायमपराधेन राजपुत्रो विवासितः ॥ २६ ॥ राज्ञा तु खलु कैकेय्या लँघु त्वाश्रित्य शासनम् ॥ कृतं कार्यमकार्य वा वयं येनाभिपीडिताः ॥२७॥ यदि प्रवाजितो रामो लोभकारणकारितम् ॥ वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ॥ २८ ॥ हंकारः” इत्यमरः । कुलाभिमानमित्यर्थः । मानः | |॥ २२ – २३ || अश्रूणिवर्तयन् करिष्यमाणमातृवि- चित्तसमुन्नतिः ज्येष्ठपत्नीत्वनिबन्धनांचित्तसमुन्नति- षयपीडास्मरणादितिहृदयं । स्वस्यमातृविषयशुश्रूषा- मित्यर्थः । अनुराजानमार्याचकारय अनुकारयेत्यर्थः । याअलाभाद्वा अनुवर्तनं । मममातास्वमातेवत्वयाद्रष्ट- “व्यवहिताश्च” इतिव्यवहितप्रयोगः । अन्वितितु- व्या इतिभरतमुद्दिश्य मांब्रुवन्नेव भृशमश्रूण्यवर्तय- ल्यार्थे । “पश्चात्सादृश्ययोरनु" इत्यमरः । राजानं त् । शोकजनितरक्तिमानमाह - राजीवताम्राक्षइति । कैकेयींच तुल्यमनुवर्तस्वेत्यर्थः ॥ १९ ॥ राजवत् अनन्तरमनुमोचनं ततोवक्तव्यस्यानुचितत्वात् अमु- राज्ञीव । वृत्तिर्वर्तितव्या उपचारः कर्तव्यइत्यर्थः । माशयमुत्तरत्रसीतापहरणानन्तरमुद्धाटयिष्यति “सु- अर्थज्येष्ठाः अर्थेनैवज्येष्ठाः नतुवयसेत्यर्थः ॥ २० ॥ प्तप्रमत्तकुपितानां वचनैर्भावज्ञानंद्रष्टव्यं" इतिन्यायेन भरतःकुशलंवाच्यः त्वयेतिशेषः । वाच्योमद्वचनेनच ॥ २४ – २५ ॥ तुशब्देन रामवन्न सर्वथाहृदयंजुगो- मयोक्तमित्यपिवाच्यइत्यर्थः । यद्वा भरतोमद्वचनेनकु- पेत्युक्तं ॥ २६ ॥ येनविवासनेनवयमभिपीडिताः तद्वि- शलंवाच्यः सर्वास्त्रेवमातृषुयथान्यायं यथाक्रमं । वृत्तिं वासनं अकार्येतु अकार्यमेव । राज्ञातुकैकेय्याःलघु वर्तस्व वृत्तिंकुरु शुश्रूषस्वेत्यर्थः । इतिवाच्यञ्चेतिद्वि- शासनमाश्रित्य कार्यवा कार्यमिव कृतंखलु । यद्वा तीयवाच्यपदान्वयः ॥ २१ ॥ राज्यस्थं प्रधानराज्य- राज्ञाखलु लघु तुच्छं । कैकेय्या: शासनमाश्रित्याका-

  • स्थं | माव्यवरोरुधः अवरुद्धमाकार्षीः । अतिक्रान्त- र्यमेवकार्यकृतं । येनकार्येणवयमभिपीडिताः ॥ २७ ॥

वयस्कत्वादितितत्रहेतुः । कुमारराज्ये यौवराज्ये । प्रतिज्ञातार्थप्रदानस्यकथमकार्यत्वंतत्राह – यदीति जीव भोगान्भुङ्क्ष्वेत्यर्थः । इतिचवक्तव्यइत्यन्वयः रामः प्रब्राजितो यदि प्रत्राजितइतियत् । एतत् लोभ- राज्ञःपश्चात् । कैकेयीं आर्या श्लाघ्यांकारय । ति० अभिमानः प्रधानमहिषीत्वप्रयुक्तोऽहंकारः । मानः तत्प्रयुक्त इतर- तिरस्कारकश्चित्तविकारः । मातृष्वित्यस्य मदीया खितिशेषः । अनुगतोर जायस्यास्तांकैकेयीं आर्यो श्लाघ्यांकारय । धारयेति पाठेप्ययमेवार्थः ॥ १९ ॥ ति० भरतेचराजवद्वृत्तिःकार्या । तनहेतुः अज्येष्ठा अपिराजानः हि निश्चयेन | पूज्याइतियावत् । राजधर्ममनुस्म । अर्थज्येष्ठाहीतिपाठे अर्थेनराज्यरूपार्थेनज्येष्ठाः । हियतः अतःपूज्याइतिशेषः । इतिराजधर्ममनुस्मरेति । कतककृत्तु राजानमनु राज्ञःपश्चात् आर्यांकैकेयीमभिवादयेत्यर्थः । कैकेयीमभिवादयेतिपाठः । कुमारेचेत्यादिप्राग्वत् कैकेय्यावर बलेनाधिकत्वाद्भरतस्यचराजदत्तार्थवत्त्वेन ज्येष्ठत्वात्तयोरभिवादनमंबायायुक्तं । तद्वैमुख्य निवृत्तयेचराजधर्म मनुस्मरेत्याह ॥ २० ॥ शि० यौवराज्यस्थः युवराजसदृशस्त्वं राज्यस्थंपितरं अनुपालय निषेवस्व ॥ २२ ॥ शि० तस्य राज्ञः | आज्ञाप्रवर्तनादेवयौव- राज्येऽधिकृतस्त्वं जीवस्व निर्वाहंकुरु | ति० जीवस्त्र तोषंकुरु ॥ २३ ॥ कतक० अब्रवीदित्यादिश्लोकद्वयंप्रक्षिप्तं ॥ २४ ॥ शि० भृशमश्रूण्यवर्तयदिव । तच्छ्रवणमात्रेणैवाश्रुपूर्णेममनेत्रेअभवतामित्यर्थः । ती० अवर्तत व्यसृजत् ॥ २५ ॥ ति० कैकेथ्यालघुशासनंआश्रुत्यप्रतिज्ञायकृतं । यद्वा तद्विवासन॑कृतं कार्यकर्तुयोग्यंवाभवतु अकार्ये अकर्तुयोग्य॑वाभावतु | अस्माकंतुपी- डासर्वथैवेत्यर्थः ॥२७॥ ती० एतत्प्रव्राजनं लोभकारणकारितंवा अन्यायेनपरद्रव्यापहरणेच्छालोभः सएवकारणं हेतुस्तेनकारितं । [ पा० ] १ झ. अप्यज्येष्ठाहि. २ ङ. छ. ज. झ. ट. व्यपरोरुधः. क. वमुपारुधः ३ ङ. झ. श. ट. जीवख. ४ च., प्रवर्ततां. ५ क. ख. अवदच्चापि ६ क ख पुत्रशोकिनी. ७ ङ. छ. झ ञ ट महाबाहुः ८ ड. छ. झ. ट. पत्राक्षो. । । ९ च. ज. मश्रूण्यवर्तत. १० ग. ङ. छ. ज. झ. ट. लघुचाश्रुत्य. क. सत्यमाश्रुत्य. 9