पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २४३ तद्गतं हृदयं ह्यस्यास्तदधीनं च जीवितम् || अयोध्यापि भवेत्तस्या रामहीना तथा वनम् ॥ ११ ॥ पॅथि पृच्छति वैदेही ग्रामांच नगराणि च ॥ गतिं दृष्ट्वा नदीनां च पादपान्विविधानपि ॥ १२ ॥ रामं वा लक्ष्मणं वाऽपि पृष्ट्वा जानाति जानकी ॥ अयोध्याक्रोशर्मांत्रे तु विहारमिव संश्रिता ॥१३॥ इदमेव सराम्यस्याः सहसैवोपजल्पितम् || कैकेयीसंश्रितं वाक्यं नेदानीं प्रतिभाति मा ॥ १४ ॥ ध्वंसयित्वा तु तद्वाक्यं प्रमादात्पर्युपस्थितम् || ह्रादनं वचनं सूतो देव्या मधुरमब्रवीत् ॥ १५ ॥ तु दुःखापरिज्ञानेवाबालादृष्टान्तः । अबालचन्द्रनिभा- | एवंविधंहिकार्यवशाद्भुप्तंकुत्रचित्कविर्नविवृणोतिचेत् । ननेतिच्छेदः । रामे अधीनात्मा आसक्तचित्तेत्यर्थः । सर्वज्ञोपितत्कथमिदमित्यभिध्यात् । अत्रेमंचप्रमादा- यद्वा रामारामे रामरूपारामे ॥ १० ॥ यद्यस्मात्का- दुपस्थितंध्वंसितंवृद्धयोः संतापकरं कैकेयीविषयकंवृ- रणात् अस्याः सीतायाः । हृदयं तद्गतं रामगतं । त्तान्तंकविरुत्तरत्रव्यक्तीकरिष्यति । युद्धकाण्डेसी- जीवितंचतदधीनं । तस्माद्वनंरामसहितं अयोध्याभ- तामधिकृत्य "विजगर्हेत्रकैकेयींक्रोशन्तीकुररीया " वेत् रामहीनाअयोध्यापि तथा वनंभवेदित्यर्थः ॥११॥ इत्युक्त्वा कैकेयीविषयकंसीतावचनमेवाह " सका- पथीत्यादिनासीतायाउल्लासउच्यते । दृष्ट्वतिसर्वत्रान्वे- माभवकैकेयिहतोयंकुलनन्दनः ” इति । इदंसीताहृ- ति । रामंलक्ष्मणंवापृच्छति पृष्ट्वाजानातिचअयोध्या- दयं । कैकेय्याराज्यलाभेनैवाभीष्टसिद्धेः । रामविवा- याःक्रोशमात्रे विहारं क्रीडांसंश्रितेवस्थिता । यद्वावि- सनाभ्यर्थनस्येदमाकूतं । रामविवासनेहि तद्वियोगं हरन्त्यस्मिन्नितिविहारःतं । अधिकरणेघञ् । उद्यानमि- क्षणमपिसोदुमक्षमासीताप्येनमनुगच्छेत् साचलोको- त्यर्थः ॥ १२ – १३ ॥ अयोध्यानिर्गमकालिकंकैके- त्तरसुन्दरी केनाप्यपहियत तस्यांचहृतायां रामःस्वत यीविषयकंसीतायाःपरुषंवचनंकौसल्यायाः प्रियमिति एवनश्येत् ततोमेराज्यंसुप्रतिष्ठितंस्यात् अन्यथालब्धे- वक्तुमुपक्रम्य तस्यवृद्धयोर्जीवननिराशाहेतुत्वंमत्वा नापिराज्येननकिञ्चित्प्रयोजनं यतोरामगुणपरवशः नोचितमिदंवक्तुमित्यस्मरणव्याजेनोपारमतेत्याह- सर्वोपिजनस्तद्विधेयः स्यात् । तस्माद्रामोपिविनाशाय इदमेवेत्यादि । अस्याः सीतायाः संबन्धि | इदमेवस्म- विवासनीयइति । इदमेवसीतोक्तं रामोप्यारण्यका- रामि प्रस्तुतवृत्तान्तमेवस्मरामि । कैकेयीसंश्रितं कैके- ण्डे " सुप्तप्रमत्तकुपितानांवचनैर्भावज्ञानंदृष्टं ” इति - यीमुद्दिश्यप्रवृत्तं । सहसा उपजल्पितं हठात्सीतयो- न्यायेनवक्ष्यति “ कञ्चित्सकामाकैकेयीसुखितासा क्तंवाक्यं । इदानीं मा मांप्रति नभातीति । सूतः भविष्यति । यानतुष्यतिराज्येनपुत्रार्थेदीर्घदर्शिनी "॥ प्रमादात् इदंगोपनीयमित्यवधानाभावात् । पर्युपस्थितं अन्यत्रच “ यद्भिप्रेतमस्मासुप्रियंवरवृतंचयत् । सीतावचनत्वेनवक्तुमुपक्रान्तं तद्वाक्यं ध्वंसयित्वा प्र- कैकेय्यास्तत्सुसंवृत्तंक्षिप्रमद्यैवलक्ष्मण " इति ॥ इम- च्याव्य। देव्याः ह्लादनं आह्लादनकरं उपक्रान्तवाक्य- मेवार्थपूर्वसर्गान्तेसूचितवान् जानकीतुमहाराज वद्देव्यास्संतापाहेतुभूतं मधुरंवचनमब्रवीदितिपदयो- निश्वसन्तीतपस्विनी । भूतोपहतचित्तेवविष्ठितावि- जना । सहसा त्वरया । उपजल्पितं अक्रमेणोक्तमित्य- स्मितास्थिता || अदृष्टपूर्वव्यसनाराजपुत्रीयशस्विनी । स्मरणहेतूपदर्शनं । कैकेयीसंश्रितमित्युपक्रान्तांशः इदं तेनदुःखेनरुदतीनैवमांकिश्चिदवीत् ॥ उद्धीक्षमाणा स्मरामीतिपुनःस्मरेतिचोदनावकाशाप्रदानं । इदानींभ- भर्तारंमुखेनपरिशुध्यता । मुमोचसहसाबाष्पंमांप्रया- बद्दुःखदर्शनसमयेमामांप्रतिनभातीतिध्वंसनप्रकारः । न्तमुदीक्ष्यसा ” इति ॥ अन्त्ररोदनमवचनं परिशुष्य- ध्वंसनहेतुंकविरनुवति— ध्वंसयित्वातुतद्वाक्यंप्रमा- तामुखेनभर्तृवीक्षणं पुनः सुमन्त्रवीक्षणं बाष्पमोचनं दात्पर्युपस्थितमिति । ह्लादनमित्यनेनोपस्थितवचनस्य चकुर्वन्त्यापूर्वोक्तार्थस्मरणं ततएवस्तब्धता भर्तृमुख- तापहेतुत्वंद्योत्यते । ननुकैकेयीनिन्दारूपत्वेऽपिदेव्या- वीक्षणेनवक्तुमनर्हत्वज्ञानं बाष्पमोचनेनसूतवीक्षणेनच स्तापकारणमवश्यंगोपनीयं कीदृशंतद्वाक्यंस्यात्किंचि- श्वश्रूंप्रत्यकथनीयत्वद्योतनं चेतिव्यज्यते । तत्रसीतयो- दिदमित्युक्तौ तत्रकिंप्रमाणंस्यात् । उच्यते । अवधेहि । क्तंप्रामादिकमितिजुगोप अत्रतुस्वस्यैवप्रमादोत्थंव्याजे- [ पा० ] १ ङ. च. छ. झ. ञ. ट. अयोध्याहि. २ ङ. च. छ. ज. ट. भवेदस्या. ३ ङ. च. झ ञ ट परिपृच्छति, ४ ङ – झ. दृष्ट्वा. ५ क. ख. मैथिली ६ क. मात्रेहि. ७ ङ च छ. झ ञ ट जल्पं. ८ क. ख. घ. - ट. भातिमां.