पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४४ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ अध्वना वातवेगेन संभ्रमेणातपेन च ॥ ने विगच्छति वैदेयाश्चन्द्रांशुसदृशी प्रभा ॥ १६ ॥ सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् ॥ वदनं तद्वदान्याया वैदेह्या न विकम्पते ॥ १७ ॥ अलक्तरसरक्ताभावलक्तरसवर्जितौ ॥ अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ ॥ १८ ॥ नूपुरोदुष्टहेलेव खेलं गच्छति भामिनी ॥ इदानीमपि वैदेही तंद्रागाभ्यस्तभूषणा ॥ १९ ॥ गजं वा वीक्ष्य सिंह वा व्याघ्रं वा वनमाश्रिता || नाहारयति संत्रासं बाहू रामस्य संश्रिता ||२०|| न शोच्यास्ते न चात्मानः शोच्यो नापि जनाधिपः ॥ इदं हि चरितं लोके प्रतिष्ठास्यति शाश्वतम् || २१ विधूय शोकं परिहृष्टमानसा महर्षियाते पथि सुव्यवस्थिताः ॥ वैने रता वन्यफलाशनाः पितुः शुभां प्रतिज्ञां पैरिपालयन्ति ते ॥ २२ ॥ तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोककर्शिता ॥ न चैव देवी विरराम कूजितात्प्रियेति पुत्रेति च राघवेति च ॥ २३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षष्टितमः सर्गः ॥ ६० ॥ ' नपरिहृतवान् ।। १४–१५ ॥ अध्वना अध्वगमने- मात्रहिंसकतयासिंहाप्यतिक्रूरं । सिंहदर्शनादपिव्या- न । संभ्रमेण व्याघ्रादिदर्शनजन्यव्याकुलत्वेन | नवि- प्रदर्शनमतिक्रूरमितिनपतत्प्रकर्षः । वनमाश्रिता वि- गच्छति नविकरोति ॥ १६ ॥ शतपत्रस्य पद्मस्य । नापिसिंहादीन्स्वतएव भयंकरंप्रदेशमवगाहमानापि । पूर्णचन्द्रोपमप्रभं पूर्णचन्द्रसदृशप्रभं । वदान्यायाः नाहारयति नारोपयति । आहारयतेरारोपार्थकत्वाद्भ- वल्गुवाचः । ' वदान्योवल्गुवागपि " इत्यमरः । यभावनामात्रमपिनकरोतीत्यर्थः । नाहारयतीसंत्रासं नविकम्पते नविचलति स्वाभाविकप्रभां जहातीत्यर्थः स्त्रीत्वप्रयुक्तस्वाभाविकभीतिरपिनिर्गता | तत्रहेतुमाह ॥ १७ ॥ अद्यापि वनगमनेपि ॥ १८ ॥ तद्रागात् - बाहूरामस्य संश्रिता | परिघान्तर्गता: किंबिभ्यती- भूषणविषयस्नेहात् । न्यस्तभूषणा चरणाद्यवयवेष्व- तिभावः || २० || ते रामादयः । आत्मानः वयं । र्पितभूषणा । वैदेही नूपुरोद्धुष्टहेलेव नूपुरोत्पन्नस्खना- इदंचरितं पितृवचनपरिपालनरूपंचरित्रं । शाश्वतं नुकारिलीलायुक्तेव । खेलं सलीलंगच्छति । सीतायाः आचन्द्रार्क ॥ २१ ॥ महर्षियाते महर्षिभिःप्राप्ते सर्वदासाभरणत्वं " मन्येसाभरणासुप्तासीतास्मिश- ॥ २२ ॥ तथापीत्युक्तंविवृणोति – सूतेनेत्यादिना यनोत्तमे " इत्युत्तरत्रभरतवचनावगम्यते । यद्वा सुयुक्तवादिनासूतेन तथानिवार्यमाणापि सुतशोकक- तद्रागात् रामेणसहगमनकौतुकात् । न्यस्तभूषणा र्शितत्वात् देवीप्रियेत्यादिकूजितान्नविरराम ॥ २३ ॥ उत्सृष्टनूपुरापि नूपुरोत्कृष्टहेलेव नूपुरसंचितविलासेव इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे ।। १९ ।। गजं दर्शनमात्रेणभीषणमहाकायं । वीक्ष्य पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षष्टितमः नतुश्रुत्वा । सिंहं तमपितृणायमत्वा व्याघंवा जन्तु - | सर्गः ॥ ६० ॥ ति० स्वभावरक्ततयापद्मकोशसमप्रभौ नतुमार्गगतिप्रयुक्तकाठिन्यभाजौ ॥ १८ ॥ ती० नूपुरोद्धुष्टहेला हेला विलासः । खेलं कान्तं । तद्रागात् गमनाभिनिवेशात् । गमनाभिनिवेशस्यविरोधीनिभूषणान्यधारयन्त्यपिभूषणसमृद्धविलासेव खेलंगच्छतीय- र्थः । स० या खे आकाशे | अलंगच्छति हंसी सेवयंभामिनी नूपुरोत्कृष्टलीला । तद्रागेण रामस्नेहेनअन्यस्तभूषणाअव्यक्तराम- प्रियालङ्कारवती ॥ १९ ॥ ति० ते तवात्माप्यत एवनशोच्यः । नराजापि । तेषांसुखश्रवणेनतस्यापिजीवनसंभवात् । इतोपिन- शोच्यांशइत्याह – इदंहीत्यादि । प्राप्तमपिराज्यंमहाबलोपिपरित्यज्यपितृवचनमपालय दिल्येवमादिरामचरितं । स्वार्थमुद्द- श्यभर्तारमपिपरित्यज्यातिघोरंकृतवती कैकेयीत्यादिइदंरामचरितंशाश्वतंप्रतिष्ठास्यतीत्यनेन तन्नामवदेवास्यसुस्थिरत्वंवदतातस्येश्वरत्वं ध्वनितं । नह्यन्यचरित्रंशाश्वतंप्रतिष्ठलभते ॥ २१ ॥ इतिषष्टितमस्सर्गः ॥ ६० ॥ [ पा० ] १ क. ख. घ. नहिगच्छति २ घ. चन्द्रनिभप्रभं. ख. चन्द्रोपमद्युति. ३ ख. प्रकंपते. ४ ग. घ. ज. वलक्तक- बिवर्जितौ ५ ग. ङ. ट. नूपुरोत्कृष्ट ६ ङ. छ. झ ट ठ. लीलेव. ७ ठ. तद्रागान्यस्त ८ ख. घ. वापिवरानना. क. वावनमागता. ९. क.ट. चात्माते. १० घ. निर्धूय ११ ग. वनेचराः १२ ङ. च. झ. ज. ट. प्रतिपालयन्ति,