पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

S d श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ सदाऽमतिमवृत्ताया लोकधारणकाम्यया ॥ श्रीमत्या गुणनित्यायाः स्वभावपैरिवेषया ॥ २७ ॥ यस्याः पुत्रसहस्राणि साऽपि शोचति कामधुक् ॥ किं पुनर्या विना रामं कौसल्या वर्तयिष्यति ॥ २८ ॥ एक पुत्रा च साध्वी च विवत्सेयं त्वया कृता ॥ तस्मात्त्वं सततं दुःखं प्रेत्य चेह च लप्स्यसे ||२९|| अहं ह्यैपचितिं भ्रातुः पितुश्च सकलामिमाम् || वॅर्धनं यशसञ्चापि करिष्यामि न संशयः ॥ ३० ॥ आनाययित्वा तनयं कौसल्याया मेहाबलम् || स्वयमेव प्रवेक्ष्यामि वनं मुनिनिषेवितम् ॥ ३१ ॥ न ह्यहं पापसंकल्पे पापे पापं त्वया कृतम् ॥ शक्तो धारयितुं पौरैरथुकण्ठैर्निरीक्षितः ॥ ३२ ॥ सा त्वमग्निं प्रविश वा स्वयं वा दण्डकान्विश || रज्जुं बँधान वा कण्ठे न हि तेऽन्यत्परायणम् ॥३३॥ अहमध्यवनि प्राप्ते रामे सत्यपराक्रमे ॥ कृतकृत्यो भविष्यामि विप्रवासितकल्मषः ॥ ३४ ॥ इति नाग इवारण्ये तोमराङ्कुशचोदितः ॥ पपात भुवि संक्रुद्धो निःश्वसन्निव पन्नगः ॥ ३५ ॥ संरक्तनेत्रः शिथिलाम्बरस्तथ विधूतसर्वाभरणः परंतपः ।। बभूव भूमौ पतितो नृपात्मजः शचीपतेः केतुरिवोत्सवक्षये ॥ ३६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुस्सप्ततितमः सर्गः ॥ ७४ ॥ २९२ त ॥ २६ ॥ भरतवचनं सदेत्यादिश्लोकद्वय मेकंवाक्यं | | माह — आनाययित्वेत्यादिना ॥ ३१ ॥ पापं रामवि- अप्रतिमं निस्तुलं वृत्तंचरित्रं यस्यास्तस्याः । श्रीमत्याः वासनरूपं । धारयितुं सोढुं । अश्रुकण्ठैः गद्गदकण्ठैः समृद्धिमत्याः । गुणनित्यायाः नित्यगुणायाः । यस्याः ॥ ३२ ॥ अस्यपापस्यमरणान्तिकप्रायश्चित्तंविनानि- सुरभेः स्वभावपरिवेषया स्वभावेनस्त्रीपुंस्वभावेन मै- वर्तकान्तरंनास्तीत्यभिप्रायेणाह- सेति । सा बुद्धिपूर्व- थुनेन परिवेषआवृत्तिर्यस्यास्तादृश्या: । लोकधारण- कमहापापकारिणी । कण्ठेरजुंबधान बजाम्रियस्वेत्य- काम्यया लोकधारणेच्छया पुत्रसहस्राणिसन्ति सन्ता- र्थ: । परायणं गतिः ||३३|| विप्रवासितकल्मषः अप- नपरम्परया बहवः पुत्राःसन्तीत्यर्थः । सापिकामधुकू नीतकिल्बिषः ||३४|| इतिसंक्रुद्धः पन्नगइवनिःश्वसन् कामधेनुः । यथेष्टसृष्टिक्षमा शोचति अशोचत् । या आरण्ये अरण्यगर्ते । तोमराङ्कुशचोदितः तोमरैरङ्कु- राममेकं विनावर्तयिष्यति साहिशोचतीतिकिंपुनः शैश्वविद्धोनागइव भुविपपात भरतइतिशेषः ॥ ३५ ॥ ।। २७–२८ ॥ विवत्सा पुत्रविरहिता । तस्मात् शचीपतेः केतुः इन्द्रध्वजः । उत्सवक्षये उत्सवान्ते विवत्सात्वकरणात् । लप्स्यसे तत्फलत्वेन ॥ २९ ॥ ॥ ३६ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामाय- अपचितिं पूजां । " पूजानमस्यापचितिः” इत्यमरः । णभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने भ्रातुरपचितिं राज्यप्रदानरूपां । पितुरिमांसकलाम- चतुरसप्ततितमः सर्गः ॥ ७४ ॥ पचितिं और्ध्वदैहिकात्मिकां ॥ ३० ॥ भ्रातुरपचिति- ॥ २६ ॥ ती० स्वभाव परिवेषयेतिषष्ठ्यर्थेतृतीया । लोकधारणकाम्यया लोकसंरक्षणेच्छया । स्वभावपरिवेषया स्वभावःशीलं । परिवेषः पर्यावरणं । स्वभावपरिवेषायाः शीलपर्यावरणायाः । शील परिपूर्णायाइत्यर्थः । ति० गुणमुख्यायाः सत्यरूपमुख्यगुणव- त्याः । लोकधारणकाम्यया प्रवृत्तायाइतिशेषः । स० समं सर्वप्राणिषु सेवानुरूपंनतुविषमं | अप्रतिमं असदृवृत्तंचारित्र्यस्यास्सा तस्याः । गुणमुख्यायाः गुणैः सर्वापेक्षितदातृत्वादिरूपैःमुख्यायाः | शि० स्वभावपरिचेष्टया स्वाभाविकस्वपुत्रव्यापारदर्शनेन हेतुना ॥ २७ ॥ ति० अथयशोवर्धनंभ्रातृपूजांचाह- आनाय्येत्यादि । महाबाहुं रामं । वन॑प्रवेक्ष्यामि तद्व्रतसमाप्तयेतत्प्रतिनि- धितयेतिभावः ॥ ३१ ॥ ति० कण्ठेरज्जुंबध्वेत्यस्यम्रियस्वेतिशेषः ॥ ३३ ॥ स० अवनिं अयोध्याराज्यं ॥ ३४ ॥ ती० आर. ण्योनागइतिवापाठः । स० अरण्यइत्यनेन गजानांनूतनग्रहणध्वन्यते ॥ ३५ ॥ इतिचतुरसप्ततितमस्सर्गः ॥ ७४ ॥ [पा० ] १ ङ. छ. झ ट ठ . समाप्रतिम. २ ङ. छ. झ ञ. ट. गुणमुख्यायाः च गुणयुक्तायाः ३ ङ, छ. झ. ट. परिचेष्टया. क. च. परिवेष्टया ४ च. ज. विनशिष्यति ५ ख विवत्सेवत्वया. क. घ. च. विवत्सायत्त्वया ६ ङ. छ. झ. ट. त्वपचितिं. ७ ख. ट. वर्धिनीं. ८ ङ. छ. झ.ट. आनाय्यचमहाबाहुंकोसलेन्द्रं महाबलं. ९ क ख ग . च. ज. महाद्युतिं. १० क ङ. च. छ. झ. न. ट, विशदण्डकान ११ क. ङ. छ- ८. बध्वाथवा १२ क. ङट प्यवनीं. १३ क घ. स्तदा.