पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि || अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥ २६ ॥ त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः ॥ स्त्रियः स्वर्गे चरिष्यन्ति यथा धर्मकृतस्तथा ॥ २७ ॥ तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ॥ भव स्वभर्तुः सहधर्मचारिणी यशश्च धर्म च ततः समाप्स्यसि ॥ २८ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तदशोत्तरशततमः सर्गः ॥ ११७ ४३० अष्टादशोत्तरशततमः सर्गः ॥ ११८ ॥ सीतयाऽनसूयांप्रतिरामगुणगणानुवर्णनपूर्वकंकै मुत्येन तस्मिन्स्वेन निरुप चरितोपचारकरणोक्तिः ॥ १ ॥ तथा स्वस्यपूर्वमेव मात्रायुपदेशेनपातिव्रत्यधर्माभिज्ञत्वकथनपूर्वकंतदुपदेशप्रशंसनम् ॥ २ ॥ अनसूयया स्वस्थ तपस्समृद्धिमत्वकथनेनाभीष्टा- र्थवरणचोदनेष्यनिच्छन्त्यै सीतायैपरितोषाद्दिव्यमाल्याभरणादिदानम् ॥ ३ ॥ सीतयाऽनसूयांप्रतितच्चोदनयास्वस्वयंवरादि- वृत्तान्तप्रतिपादनम् ॥ ४ ॥ सा त्वेवमुक्ता वैदेही वनसूया नसूयया ॥ प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ १॥ नैतेदाचर्य मार्याया यन्मां त्वमनुभाषसे । विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः ॥ २॥ यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः ॥ अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ ३ ॥ किंपुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः ॥ स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः ॥४॥ यां वृत्तिं वर्तते रामः कौसल्यायां महाबलः ॥ तामेव नृपनारीणामन्यासामपि वर्तते ॥ ५ ॥ इत्यर्थः ॥ २५–२७ ॥ समयानुवर्तिनी आचारानु- | ण्यनसूयासीतामब्रवीदितिसंबन्धः ॥ २८ ॥ इति श्री- वर्तिनी । “समयाः शपथाचारकालसिद्धान्तसंविदुः” गोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्बरा इत्यमरः । भर्तुः सहधर्मचारिणीभवस्व भव । आर्षमा- ख्याने अयोध्याकाण्डव्याख्याने सप्तदशोत्तरशततमः मनेपदं । ततः भर्तुः सहधर्मचारित्वेन | यशश्च सर्गः ॥ ११७ ॥ धर्मच कालान्तरानुभाव्यसुखसाधनमदृष्टंच समा- प्स्यसि । यद्वा भर्तुः सहधर्मचारिणी । एवंभूतात्वं अंथसीताऽनसूयासंवादोऽष्टादशोत्तरशततमे । अन- ततः भर्तुस्सहधर्मचारित्वरूपहेतोःयशश्चभवस्वप्राप्नुही- सूया असूया रहिता । पातिव्रत्यधर्मोपदेशं गुणत्वेनगृही- त्यर्थः । धर्मेचसमाप्स्यसि । भूप्राप्तावात्मनेपदी- तवतीत्यर्थः ॥१- - २॥ अद्वैधं द्वैधीभावरहितं । उपच- तिगणपाठात् प्राप्त्यर्थस्यभवतेरात्मनेपदं । पातित्र- र्तव्य: गुणवत्त्वनिर्गुणत्त्वभेदविहायसम्यगुपचरणीय- त्यधर्मेण सर्वैः श्लाघांप्राप्य कालान्तरेतज्जन्यादृष्टद्वा- इत्यर्थः ॥ ३ ॥ मातृवत्प्रियः प्रियपरत्वात् । पितृव- रानिरतिशयंश्रेयःसमवाप्स्यसीत्यर्थ: । इतिधर्मचारि- त्प्रियः अत्यंतहितपरत्वेन ॥ ४ ॥ नृपनारीणां बचनशीलाः । गुणदोषं “सर्वोद्वन्द्वोविभाषयैकवद्भवति” इत्येकवद्भावःगुणेनसहितोदोषइत्युत्तरपदलोपोवा ||२५|| ति० दृष्टोलोकः परोऽवरश्चयाभिस्ताः । स० दृष्टा: लोकेपराअवराश्चयाभिस्ताः ॥ २७ ॥ इतिसप्तदशोत्तरशततमस्सर्गः ॥ ११७ ॥ - ति०अनुभाषसे शिक्षयसि | नार्यागुरुः पतिरितियथाभवत्योपदिष्टंएतद्विदितं एतद्विषयकंज्ञान॑ममापि ॥ २ ॥ ती० एषमेभ- तवृत्तिवर्जितोयद्यपि ॥ ति० एषभर्तायद्यप्यनार्यः पूज्यचरित्रहीनः । वृत्तिवर्जितः जीवनरहितः दरिद्रश्वभवेत् । तथापि मया मद्विधया । अत्र भर्तरि । अद्वैधंप्रकारद्वयरहितंयथाभवतितथा वर्तव्यं वर्तितव्यं । प्रीतिप्रकारेणैववर्तितव्यमित्यर्थः ॥ ३ ॥ ती० [ पा० ] १ घ. तद्विधास्तु. २ क. ख. ग. ङ. च. छ. झ ञ ट. पुण्यकृत: ३ ङ. छ. झ. ट. तदेवमेतं. ग. तदेतमेवं. ४ ख. च. ञ. ह्यनसूया. ज. अनसूया. ५ क. नतदाश्चर्य. ६ ख. ग. छ. ज. झ. ट. मार्यायां. ७ ख. ग. घ. ज. मभिभाषसे. ८ ङ. च. छ. झ ञ ट अनार्यो. क. ख. ममार्यो ९ ख. वित्तवर्जितः . ङ. छ. ज झ ट वृत्तिवर्जितः १० ङ. छ. झ. ट. अद्वैधमत्रवर्तव्यं. घ. अवश्यमुपवर्तव्यः. ११ ग, घ, च. ज. ञ. मातृवर्तीपितृप्रियः क. मातृवर्तीपितुः प्रियः १२ क ख. ग. महायशाः १३ घ. तांवृत्ति.