पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४. श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ LA । अनमुच्चावचं भक्षाः फैलानि विविधानि च ॥ रामायाभ्यवहारार्थ बैहु चोपहतं मया ॥ १५ ॥ तत्सर्व प्रत्यनुज्ञासीद्रामः सत्यपराक्रमः ॥ नै तु तत्प्रत्यगृहात्स क्षत्रधर्ममनुस्मरन् ॥ १६ ॥ न ह्यस्माभिः प्रतिग्राह्यं सखे देयं तु सर्वदा || इति तेन वयं राजन्ननुनीता महात्मना ।। १७ ।। : लक्ष्मणेन समानीतं पीत्वा वारि महायशाः ॥ 'औपवास्यं तदाऽकार्षीद्राघवः सह सीतया ॥ १८ ॥ ततस्तु जलशेषेण लक्ष्मणोप्यकरोत्तदा || वाग्यतास्ते त्रयः सन्ध्यां समुपासत संहिताः ॥ १९ ॥ - सौमित्रिस्तु ततः पश्चादकरोत्स्खास्तरं शुभम् || स्वयमानीय बहींषि क्षिप्रं राघवकारणात् ॥ २० ॥ यावत् । तदब्रवीत् चकारेणरामकृतंसमुच्चीयते ॥१४॥ | उपवास | स्वार्थेष्यञ् ॥ १८ ॥ जलशेषेण रामपी- उच्चावचं नानाविधमित्यर्थः । भक्षाः भक्षणीयान्यपूपा- तजलशेषेण । अकरोत् पानमितिशेषः । वाग्यताः दीनि । अभ्यवहारार्थ भोजनार्थ | बहुचेति अन्य- नियतवाचः | सीतायाअपिसंध्यायांध्यान जपांदिकम- ञ्चबहु चोष्यलेह्यादिकमुपाहृतं ॥ १५ ॥ रामः तन्न- स्त्येव । संहिताः समाहिताः । ननुपूर्वपुरोवादे “ तत- प्रत्यगृह्णात् किन्तु तत्सर्वैप्रत्यनुज्ञासीत् प्रत्यन्वज्ञासीत् चीरोत्तरासङ्गः संध्यामन्वास्यपश्चिमात् । जलमेवा- पुनर्नीयतामित्यनुज्ञातवान् । क्षत्रधर्म दानमेवक्षत्र- ददेभोज्यंलक्ष्मणेनाहृतंस्वयं ” इत्युक्तं । कथमत्रानु- धर्मः नत्वादानमिति । अत्रहीनजातिपरिग्रहत्वात्तत्प्र- वादे प्रथमंजलादानंपश्चात्संध्योपासनंचोच्यते । सत्यं । त्याख्यानं ऋषिभ्यस्तुस्वीकरिष्यतीत्याहुः ॥ १६ ॥ तथैवक्रमः इहतु गुहानी तान्नानङ्गीकारे किंभुक्तवात्रा- प्रत्यनुज्ञानेहेतुमाह — नेत्यादिना । इत्यनुनीतावयमि- मइत्याकाङ्क्षायां लक्ष्मणेनयद्वार्यानीतंतत्पीत मितिप्रस त्यनेन स्वाङ्घ्रिभक्ताग्रेसरगुहसमर्पितफलादेर्भक्तिपूत- त्वेन शबरीविदुरादिन्यायेन परमभागवततयास्त्री- ङ्गसंगत्या जलपानंप्रथममुक्त्वा अथसंध्योपासनमुक्त- कार्यवेपि स्वप्रियतमपितृमातृप्रमुखबहुजनविश्लेषदुः- मितिनदोषः ॥ १९ ॥ ततः पश्चात् वारिपानानन्तरं । खप्राग्भारानुभवजनितवैमनस्येन पुण्यनदीतीरे उप- | स्वयंबर्हीषि कुशान् । " बर्हिर्नाग्मौनना कुशे " इति वासचिकीर्षयाच गुहसमर्पितंनप्रतिजग्राहरामइतिच वैजयन्ती | क्षिप्रमानीय राघवकारणात् राघवनि- हेनापिविदितमितिगम्यते ॥ १७ ॥ औपवास्यं मित्तं । शुभं पवित्रं । स्वास्तरं सुष्टुआस्तीर्ण शयनमि- प्रियःस्वविषयकप्रीतिमान् । हितःस्वप्रीतिविषयीभूतः । सएवसइतिकर्मधारयः । ति० हृष्टः लक्ष्मणवद्भरतस्यापिपूर्णभ्रातृभक्तिद र्शनेनतुष्टः ॥ १४ ॥ स० प्रत्यनुज्ञासीत् दृष्टया स्वीकृत्य मह्यं दत्तवान् । क्षत्रधर्म वन्येनैववनवा संकरिष्य इतिप्रतिज्ञापालनरूपमप्रति- ग्रहरूपंवा । प्रथमपक्षे उत्तर श्लोके स्वाभिप्रेतं निगूह्यप्रकारान्तरेण रामेण परिहारः कृतइतिध्येयम् । अतएवानुनीताइत्यत्रासन्धिः । शि० क्षत्रधर्म क्षतः यमदूतकर्तृक हिंसनात् त्रायतेस्वसंसर्गिजनंरक्षतीतिक्षत्रं भागीरथीतीरं तत्रयोधर्मः अन्यदीयवस्तुग्रहणा- निवृत्तिस्तं । किंचक्षत्राणां उपदेशद्वारासंसारदुःखाद्रक्षकाणांमनुप्रभृतीनामुक्तोयोधर्मःभागीरथीती रेअन्यदीयवस्तुग्रहणान्निवृत्तिस्त- मनुस्मरन्बोधयन्सन् । क्षत्रधर्मे अप्रतिप्रहरूप मितिभंट्टा युक्तिखुचिन्त्या शबर्यादिफलानामग्रहणापत्तेः भरद्वाजाश्रमस्यतुतदा- नीमपिप्रवाहाद्दूरवर्तित्वान्नतदीयंवस्तु नो निषेध विषयतेतिदिक् ॥ १६ ॥ ति० नहीति | नन्वेवंभरद्वाजा दिदत्ताङ्गीकारः कथमितिचेन्न। मधुपर्कादिनाराजपूजायाब्राह्मणप्रतिविधानेनतद्दत्तांङ्गीकारस्यस्वाभ्युदयफलकत्वेनचतस्ययुक्तत्वात् । गुहस्य निषादत्वेन राजपूंजान धि- कारात् । अस्वदेश्यत्वेनकरग्रहणायोग्यत्वाच्चतदीयानङ्गीकारइतिनदोषः । यद्यपिगुहस्यतत्वज्ञत्वेनास्त्येव भगवत्पूजाधिकारः तथापि व्रतस्थत्वात्तदभोजन मितितत्वम् ॥ १७ ॥ ती० औपवास्यं उपवासं । औपवस्त मितिपाठेप्ययमेवार्थः । शि० उपवासं तीर्थविधि- प्रयुक्तभोजनाभाव मेवाकार्षीत् ॥ १८ ॥ ति० त्रयः सुमन्त्रेण । संहिताः समाहितचित्ताः । स० त्रयः सीतारामलक्ष्मणाः । सन्ध्यां सन्धौक्रियमाणां । उत्तमस्त्रीवाद्वा नानुपपत्तिः । अतएवसंहिता इत्युपपद्यते ॥ १९ ॥ [ पा० ] १ घ. भक्ष्य. २ ङ. छ. ट. फलमूलानिचैवहि. ३ घ ङ. छ. ज. झ. ट. बहुशोपहृतं. ४ क. च. ञ. प्रत्यनुज्ञाप्यः ५ क. ख. ग. च. छ. झ ञ ट नहि. ६ च. ञ. देयंहि ७ ङ. छ. झ ट सर्वेअनुनीता. ८ ग. ङ. च. छ. झ ञ ट मंदानीतं. ९ ङ. छ. झ ट पीतंवारिमहात्मना १० ट उपवासं ११ क तथा १२ क. ख. ग. च. ञ. ततस्तज्जल ङ. ततस्तुपीत १३ ङ. छ. झ ञ संध्यांसमुपासन्त. क. सन्ध्यामुपासतसमाहिताः १४ क. दास्तरं.