पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८८ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृ॑तम् । ३२५. तस्मिन्समाविशद्रामः स्खास्तरे सह सीतया ॥ प्रक्षाल्य च तैयोः पादावपचक्राम लक्ष्मणः ॥ २१ ॥ एतत्तदिज्जुदीमूलमिदमेव च तत्तृणम् || येमिनामश्च सीता च रात्रिं तां शयितावुभौ ॥ २२ ॥ नियम्य पृष्ठे तु तलाङ्गुलित्रवाञ्शरैः सुपूर्णाविषुधी परंतपः ॥ महद्धनु: सृज्यमुपोह्य लक्ष्मणो निशामतिष्ठत्पॅरितोस्य केवलम् ॥ २३ ॥ • ततस्त्वहं चोत्तमबणचापवृत्स्थितोऽभवं तत्र स यत्र लक्ष्मणः || अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैर्महेन्द्रकल्पं पॅरिपालयंस्तदा ॥ २४ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्ताशीतितमः सर्गः ॥ ८७ ॥ अष्टाशीतितमः सर्गः ॥ ८८ ॥ भरतेनकौसल्यादीन्प्रतिकुशमयरामशय्याप्रदर्शन पूर्वकं तदीय वैभवानुस्मरणेनतंप्रतिपरिशोचनम् ॥ १ ॥ तथाऽऽत्मोपालं- भनलक्ष्मणादिप्रशंसनपूर्वकंतत्कालमारभ्यजटाधारणादिनारामस्य प्रतिनिधितया वनवासप्रतिज्ञानम् ॥ २ ॥ तथारामस्यायो- ध्यांप्रतिप्रति निवर्तनायबहुधाप्रयत ने पितेन तदनभ्युपगमे तेनैव सहवनवासप्रतिज्ञानम् ॥ ३ ॥ तच्छ्रुत्वा निपुणं सर्वे भरतः सह मन्त्रिभिः ॥ इजदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ॥ १ ॥ अब्रवीज्जननी : सर्वा इह तेने महात्मना || शर्वरी शयिता भूमाविमस्य विमँर्दितम् ॥ २ ॥ तियावत् । अकरोत् कृतवान् || २० || पादप्रक्षाल्य | अतन्द्रिभिर्ज्ञातिभिरात्तकार्मुकैः । ममपरिकराच अ- गङ्गातीरगमनकृतपङ्कशोधनंकृत्वेत्यर्थः । इदंच राम- यवनचरोनिषादजातीयः रामेकिञ्चित्करिष्यतिचेत् ' स्य स्वहस्ताभ्यां सीतायास्तूदकप्रदानेनेतिबोध्यं । अप- एनंच प्रहरामइतिसावधाना मांप्रतिपद्मन्वसरन्नि- चक्राम शयनकालेसमीपवर्तनस्यानुचितत्वाद्दूरेस्थितः त्यर्थः । एवमस्थानेभयशङ्किभिः कृतं वस्तुतः सनके- ॥ शयितौ' । " गत्यर्थाकर्मकलिषशी- नचित्परिभाव्यइत्याह — महेन्द्रकल्पमिति ॥ २४ ॥ " इत्यादिना कर्तरिनिष्ठा ॥ २२ ॥ पृष्ठे पश्चा- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे द्भागे इषुधी तूणीरद्वयं । नियम्य बध्वा | शूराणांस- पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्ताशी- व्यापसव्यप्रयोगार्थमिषुधिद्वयधारणमस्ति । तलांङ्गु- तितमः सर्गः ॥ ८७ ॥ ॥ २१ 'लित्रवान् । “तलंज्याघातवारणं" इत्यमरः । उ "वृत्वा । अस्यपरितोतिष्ठत् सर्वतोरक्षणार्थप्रदक्षिणंच- तदित्यादिश्लोकद्वयमेकंवाक्यं । निपुणं सावधान- चारेत्यर्थः । निशां निशायां । अत्यन्तसंयोगेद्वितीया । मित्यर्थः । तेन रामेण | इहभूमौ शर्वरीशयिता शर्व- केवलमित्यनेनशयननिद्राराहित्यंलक्ष्मणस्योच्यते ॥ २३ ॥ अहंचोत्तमबाणचापधृत् एको भ्रातानगरा- च्छर्वरीशब्दात्प्रथमा इदमेषामासितमितिवत् । इदम्- यौशयनंकृतं । निष्ठायाअधिकरणत्वस्याभिहितत्वा- द्वनानिनिरगमयत् अयमपरः सुषुप्तिदशायांकिमपिक - र्यादितिशङ्कयासज्जायुधःसन् यत्रयंत्रसलक्ष्मणः स्थितः स्यविमर्दितमित्यत्राप्यधिकरणेनिष्ठा । तंत्रतत्रस्थितोभवं प्रतिपदंतमनुसृतवानभवमित्यर्थः । र्तमाने " इतिकर्तरिषष्ठी । अस्मिन्नेतत्कर्तृकंविमर्दन- 66 क्तस्यचव- स० तर्लेचअङ्गुलयश्चतलाङ्गुलि तत्रायतीतितलाङ्गुलित्रं ततोमतुप् ॥ २३ ॥ ति० परिपालयं पर्यपालयं ॥ २४ ॥ इति- ●_सप्ताशीतितमस्सर्गः ॥ ८७ ॥ इदमस्य विमर्दितं अङ्गाना मितिशेषः ॥ २ ॥ • [ पा० ] १ क ख ततःपादाव्यपाक्रामत्सलक्ष्मणः. घ. च. ज. न. ततः पादानपाक्रामत्स. छ. श. ट. तयोः पादौव्यपा- क्रामत्स. २ ङ. छ. झ ट अस्मिन् ३ घ. त्वरितोस्यकेवलां. ज. त्वरितोस्य केवलं. ख. ग. परितोस्यकेवलां. ४ क–घ. चापबाणभृत् ङ. छ. झ.ट. बाणचापभृत्. ५ ङ. झ. ट. अतन्द्रितैः ६ क. ङ. च. छ. झ. ज. परिपालयंतदा. भरतस्सर्वेनिपुर्ण. ८ क. मवैक्षत. ९ ङ. छ. झ ट तस्यमहात्मनः १० ङ. विमर्दनं. ७ ख.