पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- श्रीमद्वाल्मीकि रामायणम् [ अयोध्याकाण्डम् २ महाभागकुलीनेन महाभागेन धीमता || जातो देशरथेनोर्व्यां न रामः स्वप्तुमर्हति ॥ ३ ॥ अजिनोत्तरसंस्तीर्णे वरास्तरण सञ्चये || शयित्वा पुरुषव्याघ्रः कथं शेते महीतले ॥ ४ ॥ प्रासादाग्रविमानेषु वलभीषु च सर्वदा ॥ हैमराजतभौमेषु वरास्तरणशालिषु ॥ ५॥ पुष्पसंचयचित्रेषु चन्दनागरुगन्धिषु || पाण्डुराभ्रप्रकाशेषु शुकसङ्घरुतेषु च ॥ ६॥ प्रासाद वरवर्येषु शीर्तवत्सु सुगन्धिषु ॥ उपित्वा मेरुँकल्पेषु कृतकाञ्चनभित्तिषु ॥ ७ ॥ गीतवादित्रनिर्घोषैर्वराभरणनिःस्वनैः || मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः ।। ८ ।। बन्दिभिर्वन्दितः काले बहुभिः सुतमागधैः ॥ गाथाभिरनुरूपाभिः स्तुतिभिव परंतपः ॥ ९ ॥ अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति भी || मुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः ॥१०॥ न नूनं दैवतं किञ्चित्कालेन बलवत्तरम् || यत्र दाशरथी रामो भूमावेवं शयीत सः ॥ ११ ॥ विदेहेराजस्य सुता सीता च प्रियदर्शना || दयिता शयिता भूमौ स्नुषा दशरथस्य च ॥ १२ ॥ ३२६ मित्यर्थः ॥ १–२ ॥ महाभागेन महानुभावेनदश- | वराभरणनिस्वनैः परिचारिकापाणिचरणनूपुरकङ्कणा- रथेनेति पञ्चम्यर्थेतृतीया ॥ ३ ॥ अजिनोत्तरसंस्ती- द्याभरणशिञ्जितैः । मृदङ्गवरशब्दैः मर्दलविशेषध्व- र्णे अजिनरूपोत्तरच्छदेनसंस्तीर्णे । अजिनशब्देन निभिश्च सततंप्रतिबोधितः । अथ प्रबोधनानन्तरं । “ कदलीकन्दलीचीनश्चमू रुप्रियकावपि । समूरुश्चेति- काले प्रातःकाले । वन्दिभिः कर्तृभिः सूतमागधैश्च । हरिणाअमीअंजिनयोनयः " इत्युक्तकदल्याद्यजिनं गाथाभिः गद्यविशेषैः । [ पद्यविशेषैः ] स्तुतिभिः विवक्षितं । वरास्तरणसंचये वराणिअमूल्यानिआस्त- स्तोत्रप्रबन्धैश्च । वन्दितः स्तुतः । वदिअभिवादनस्तु - रणानियेषुपर्यङ्केषुतेषांसंचयेसमूहे । पर्यङ्कानांबहुत्वं त्योरितिधातुः । परंतपः अन्यराजशिक्षणपरोरामः । शीतोष्णादिकालोचितान्तर्गृहशिरोगृहादिबाहुल्यात् । कथंभूमौकेवलायांशेते कथंश्वापदरवैः प्रतिबोध्यते कथ- यद्वा मार्दवातिशयायानेकास्तरणत्वं । अतिमृदुत्वाद- मेकाकीतिष्ठतीतिचोपस्कार्य । गम्यमानत्वादप्रयोगः जिनस्योपर्यास्तरणत्वं ॥ ४ ॥ प्रासादाग्रविमानेषु " यश्चनिम्बंपरशुनायश्चैन॑मधुसर्पिषा । यश्चैनंगन्ध- विमानतुल्यप्रासादशिखरेषु । वलभीषु कूटागारेषु । माल्याभ्यांसर्वस्यकटुरेवस: " इत्यादिवत् ॥ ५ – ९ ॥ " कूटागारेतुवलभी" इतिवैजयन्ती । हैमराजतभौमेषु इदं रामस्य तृणशय्याशयनादिकं । अश्रद्धेयं लोकेपश्या- हैमानिराजतानिभौमानिभूतलानियेषुतेषु । वरास्तर- मि । लोकदर्शनइतिधातुः । तत्रहेतुमाह - नसत्यमि- , णशालिषु चित्रकम्बलादिशालिषु । पुष्पसंचयचित्रेषु ति । किंचमेभावः हृदयं । मुह्यतेखलु मुह्यतिकिमु । चिंत्रपुष्पसमूहेषु । चन्दनागरुगन्धिषु चन्दनागरुधू- रामस्यभूमिशयनश्रवणादिकंभ्रमोवेत्यर्थः । अथवाअयं पगन्धिषु । पाण्डुराभ्रप्रकाशेषु तद्वद्धवलेषु । शुकसं- पूर्वोक्तश्रवणं । स्वप्नापेक्षयापुँल्लिङ्गत्वं । स्वप्नइतिमेमतिः घरुतेषु शुकसमूहनादवत्सु । अर्शआदित्वादच्मत्व- मतं सिद्धान्तइत्यर्थः । कथमन्यथासर्वमिदमसंभाव्यं र्थीयः । प्रासादवरवर्येषुप्रासादवराणामुत्तमेषु । शीत- संभाव्यतइतिभावः ॥ १० ॥ कालेन कालात् । वत्सु शैत्यवत्सु । “शीतंगुणे" इत्यमरः । सुगन्धिषु घन- दैवतंबलवत्तरंन नूनं कालएवबलीयानित्यर्थः । यत्र सारादिभिरितिशेषः । उषित्वा शयित्वेत्यर्थः । उपरिप्र- यस्मात् । दाशरथिः दशरथपुत्रोपि । भूमावेवशयीत तिबोधोक्तेः । मेरुतुल्यत्वेहेतुः— कृतका चनमित्तिष्वि- तस्मादित्यर्थः ॥ ११ ॥ प्रियदर्शना अतदर्हेत्यर्थः । ति । गीतवादित्रनिर्घोषैः गीतैस्तदनुगुणवीणादिरावैः । दयिता रामस्यप्राणेभ्योपिप्रेयसी । शयिता शयितव- । [ पा० ] १ ङ. छ. झ. ट. महाराज. २. ग. दशरथादुर्व्या. ३ ग. शेतेतुराघवः ४ ग. हेमराजतवर्णेषु. ख – च. हेमराजंतभौमेषुः ५ ज. रम्येषु.. ६ व. ग. च. ञ. गीतवत्सु. ७ च. मेघकल्पेषु. ८ ख. ग. संप्रबोधितः ९ च. छ. अ. मो. ख. मे. १० क. मन्मतं. ११. क. ङ. च. छ. झ ञ ट षेवमशेत. १२ ङ. छ. झ. ट. यस्मिन्विदेहराजस्यसुताच. १३ ग. सीतापिप्रियदर्शना.