पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ इमामन्धां च वृद्धां च मातरं ते तपस्विनीम् || कथं वत्स भरिष्यामि कृपणां पुत्रगर्धिनीम् ॥३६॥ तिष्ठ मां मागमः पुत्र यमस्य सदनं प्रति ॥ वो मया सह गन्तासि जनन्या च समेधितः ॥ ३७॥ उभावपि च शोकार्तावनाथौ कृपणौ वने | क्षिप्रमेव गमिष्यावस्त्वयाऽहीनौ यमक्षयम् ॥ ३८ ॥ ततो वैवस्वतं दृष्ट्वा तं प्रवक्ष्यामि भारतीम् ॥ क्षमतां धर्मराजो मे बिभृयात्पितरावयम् ॥ ३९ ॥ दातुमर्हति धर्मात्मा लोकपालो महायशाः || ईदृशस्य ममाक्षय्यामेकामभयदक्षिणाम् ॥ ४० ॥ अपापोसि यंदा पुत्र निहतः पापकर्मणा ॥ तेन सत्येन गच्छाशु ये लोकाः शस्त्रयोधिनाम् ॥ ४१ ॥ यान्ति शूरा गतिं यां च संग्रामेष्वनिवर्तिनः || हतास्त्वभिमुखाः पुत्र गतिं तां परमां व्रज ||४२|| यां गतिं सगरः शैब्यो दिलीपो जनमेजयः ॥ नहुषो धुन्धुमारश्च प्राप्तास्तां गच्छ पुत्रक ॥ ४३ ॥ या गतिः सर्वसाधूनां स्वाध्यायात्तपसा च या || याँ भूमिदस्याहिताग्नेरेक पत्नीव्रतस्य च ॥ ४४ ॥ गोसहस्रप्रदावृणां य या गुरुभृतामपि ॥ देहन्यासकृतां या च तां गतिं गच्छ पुत्रक ॥ ४५ ॥ द्भवानांपद्मादीनां । मूलं स्थलोद्भवानाम् | अकर्मण्यं | वापापोसि । तेन अपापत्वेनहेतुना | सत्येन ममस- कर्मानुष्ठानाक्षमं । अग्रग्रहं नीवारादिसंग्रहरहितं । त्येन । शस्त्रयोधिनां येलोकास्तान् आशुगच्छेति अनायकं अनाथं | रक्षकरहितं यष्टिंगृहीत्वामार्गदर्श - योजना | नन्वस्थतपस्विनोब्रह्मलोकप्राप्तिरेववक्तव्या करहितमितिवार्थः ॥ ३५ – ३६ ॥ तिष्ठमां मांप्रति शस्त्रहननमात्रेणशस्त्रयो धिनांलोकंप्राप्यत्वेनवदति ए- तिष्ठ । मागमः मागच्छ । समेधित: सहितइत्यर्थः तत्कथमुपपद्यते । उच्यते । " द्वाविमौपुरुषौलो- ॥ ३७–३८ ॥ वैवस्वतं यमं धर्मराजःक्षमतां केसूर्यमण्डलभेदिनौ । परिव्राड्योगयुक्तश्चरणेचाभि- मत्पुत्रस्यस्वपरिसरागमन विलम्बंसहतां । मे मत्संब- न्धी । अयं पुत्रः । पितरौबिभृयादितिभारतींप्रवक्ष्या- मीतिसंबन्धः ॥ ३९— ४० ॥ राज्ञास्वहस्तकृतंहन- नंपूर्वकृतस्यपापस्यप्रायश्चित्तत्वेनप्राप्तमितिमत्वावदति मुखोहतः ” इति शस्त्रयोधिनामुत्कृष्टलोकप्राप्ति- श्रवणान्नदोषः ॥ ४१ – ४३ ॥ एकपत्नीव्रतस्येति इदंचव्रतमनुकूलायांपुत्रिण्यांपत्यांबोध्यं ॥ ४४ ॥ या येति एकस्ययच्छब्स्य पूर्वेणान्वयः । गुरुभृतां गुरु - अपापइति । पापकर्मणा राज्ञायदानिहतः तदै- शुश्रूषाकारिणां । देहन्यासकृतां महाप्रस्थानादिनेति कर्मण्यमित्येवचपाठः । अप्रग्रहं यष्टिग्रहणपूर्वकमार्गप्रदर्शक रहितं । अतएव । अनायकं स्नानादिकर्म प्रवर्तकहीन मित्यर्थकतकः । शि० योभोजयिष्यति सकः नकोपीत्यर्थः ॥ ३५ ॥ ति० मामेत्याबाधेर्विचनं । स० मामा गमः क्लेशाधिक्याद्विरुक्तिः॥३७॥ ति० यमक्षयं यमगृहं ॥ ३८ ॥ ति० यमगृहगमनेस्वप्रयोजनमाह - ततइति । धर्मराजोमेक्षमतां पुत्रवियोगजनकंपूर्वकृता- पराधं । अयंमेपुत्रः पितरौ आवां । बिभृयात् पालयतु ॥ ३९ ॥ ति० ननुत्वयायाचितेपिकथमेतलभ्यतेऽतआह—- दातुमिति । लोकपाल: ईदृशस्य अनाथस्य | अभयदक्षिणां पुत्रदानेन । तदभावेमहाभयप्राप्ते रितिभावः । कतक० यतोऽयं मेपुत्रः पितरौबि- भृयात् अतोस्यधर्मराजोभवान्क्षमतां शस्त्रघातजन्यदुर्मरणजनकंपापंक्षमतां । एवंमयाप्रार्थितोदुर्भरणजांदुर्गतिंदूरीकृत्य त्वांखर्ग नयिष्यति । ईदृशस्यतपखिनोमम एकां पुत्रतारणरूपामभयदक्षिणांलोकपालत्वाद्दातुमर्हतीत्यर्थः ॥ ४० ॥ ति० अथमृतस्यपुन- र्लाभमशक्यंमत्वाविश्वामित्रइव त्रिशङ्कुस्वमहिम्नासुतं स्वर्गेप्रापयति- अपापोसीत्यादिना । हेपुत्र पापेनकर्मणा शस्त्रवधलक्षणेन निहतोयथायद्यपित्वमसि । तथापि तेनमदीयेनसत्येनापापोभूत्वाऽस्त्रयोधिनांलोकान्गच्छ । शि० ननुप्रार्थितोपिदुर्लभंमत्वादि नदास्यतितर्हिकामद्गति रित्यत आह - अपापइति । हेपुत्र पापकर्मणा केनचित्पूर्वादृष्टेनहेतुना निहतोपित्वं यथा यथावत् अपापः पापरहितोसि । अवशिष्टकिंचित्सूक्ष्मपापफलस्यापिभुक्तत्वान्नेदानींतवपापसंभावनास्तीतितात्पर्य । तेनहेतुना सत्येन सर्वधर्ममूल- भूतसत्यरूपधर्मणोपलक्षितस्त्वंअस्त्रयोधिनांयेलोकास्तान्गच्छ । एतेनाकाल मृत्युभीतिस्त्वयानकार्येतिसूचितं । तेनब्रह्मवेत्तॄणामकाल- मरणादिकम किञ्चित्कर मितिसूचितं ॥ ४१ ॥ शि० इदानींतव कामचारगतिर्भवितेतिबोधयन्नाह – येति ॥ ४४ ॥ स० देहन्या- सकृतां स्वधर्मकरणेनितांतशक्तिहासे हुताशनादौदेहात्ययस्यधर्मत्वादितिभावः । शि० देहन्यासकृतः प्रयागादौबुद्धिपूर्वतनुत्यागक- [ पा० ] १ क. ख. ङ. च. छ. झ. ञ. ट. पुत्र. २ क. ख. ङ – ट. मामागमः ३ ख. उभावपिहि. ४ क. त्वयासह. ५ ग घ. ज. अपापस्त्वं. ६ ख ग घ च - ट. यथा. ७ ङ. झ. ट. लोकास्त्वस्त्र. ८ ङ. छ. झ. टे. यांहिशूरागतिंयान्ति. च. ञ. यांहिशूरागतिंप्राप्ताः ९ ख ध्वनिवर्तिनां. १० ङ. पश्चिम ११ घ. ङ. च. ज. ट. भूतानां. १२ ख. ङ. झ. ज. ट. स्वाध्यायात्तपसञ्च. ग. स्वाध्यायतपसा १३ ख. ग. ड-ट, भूमिदस्याहितामेश्च १४ डट. गुरुसेवाभृतामपि.