पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २५७ क्षत्रियेण वधो राजन्वानप्रस्थे विशेषतः ॥ ज्ञानपूर्व कृतः स्थानाच्यावयेदपि वज्रिणम् ॥ २४ ॥ सप्तधा तु फैलेन्सूर्धा मुनौ तपसि तिष्ठति || ज्ञानाद्विसृजतः शस्त्रं तादृशे ब्रह्मवादिनि ॥ २५ ॥ अज्ञानाद्धि कृतं यस्मादिदं तेनैवें जीवसि ॥ अपि ह्यद्य कुलं नै स्याद्राघवाणां कुतो भवान् ||२६|| नय नौ नृप तं देशमिति माँ चाभ्यभाषत | अद्य तं द्रष्टुमिच्छावः पुत्रं पश्चिमदर्शनम् ॥ २७ ॥ रुधिरेणावसिक्ताङ्गं प्रकीर्णाजिनवाससम् || शयानं भुवि निःसंज्ञं धर्मराजवशं गतम् ॥ २८ ॥ अथाहमेकस्तं देशं नीत्वा तौ भृशदुःखितौ ॥ अस्पर्शयमहं पुत्रं तं मुनिं सह भार्यया ॥ २९ ॥ तौ पुत्रमात्मनः स्पृष्ट्वा तमासाद्य तपस्विनौ ॥ निपेततुः शरीरेऽस्य पिता चास्येदमब्रवीत् ॥ ३० ॥ नाभिवादयसे माऽद्य न च मामभिभाषसे ॥ किंर्नु " शेषे च भूमौ त्वं वत्स किंकुपितो ह्यसि ॥ ३१ ॥ नं त्वहं ते प्रियः पुत्र मातरं पश्य धार्मिक | किनु नालिङ्ग से पुत्र सुकुमार वचो वद ॥ ३२ ॥ कॅस्य वाऽपररात्रेऽहं श्रोष्यामि हृदयङ्गमम् || अँधीयानस्य मधुरं शास्त्रं वाऽन्यद्विशेषतः ॥ ३३ ॥ को मां सन्ध्यामुपास्यैव स्नात्वा हुतहुताशनः ॥ श्लाघयिष्यत्युपासीनः पुत्रशोकभयार्दितम् ||३४|| केंन्दमूलफलं हृत्वा ' को मां प्रियमिवातिथिम् ॥ भोजयिष्यत्यकर्मण्यमप्रग्रहमनायकम् ॥ ३५ ॥ पेनेतिशेषः ॥ २३ ॥ क्षत्रियेण पालकेन । वानप्रस्थे | मिच्छावः । अतः नौतंदेशंनयेतिमामभ्यभाषतेति अज्ञानतः कृतोवधः वत्रिणं इन्द्रमपिस्थानात् च्याव- संबन्धः ॥ २७-२८ ॥ अहंतौनीत्वा अहंतमस्पर्श- येत् । ज्ञानपूर्वकृतः ज्ञानकृतस्तु । विशेषतच्यावयेत् । यमितिसंबन्धेनाहंशब्दद्वयावैयर्थ्य ॥ २९ – ३१ ॥ अविलम्बोविशेषः ॥ २४ ॥ सप्तधेत्युपलक्षणं बहु- अहंतेप्रियः नतुचेत् मातरंपश्येत्यन्वयः ॥ ३२ ॥ धेत्यर्थः । ब्रह्मवादिनि परमात्मज्ञे । ब्रह्मचारिणी- हृदयंगमं मनोहरस्वरं । अधीयानस्य पठतः । अन्य- तिपाठे चरतेर्गत्यर्थत्वात् “सर्वेगत्यर्थाज्ञानार्था: " द्वा इतिहासपुराणादिकंवा ॥ ३३ ॥ संध्यामुपास्य इतिन्यायेन ब्रह्म तत्वं चरितुंज्ञातुं शीलमस्यास्तीति नमस्कारपूर्वकंतात्रिकंसंध्यावन्दनकृत्वेत्यर्थः । हुतहु- ब्रह्मचारीतस्मिन् । “ ज्ञानेतत्वेतपोध्यात्मवेदेषुब्रह्म ताशनः कृतहोमः । ननुवैश्याच्छूद्रायांजातोहिकरण - चोच्यते " इतिनिघण्टुः ॥ २५ ॥ यस्मा कारणात् स्तस्यकथंहोमाधिकारइति । मैवं । “नमस्कारेणमो- इदं दुष्कृतमज्ञानात्कृतं तेनत्वंजीवसि । अपिच अद्य णपश्चयज्ञान्समापयेत् " इतिचतुर्थवर्णस्यापिपञ्च- ज्ञानपूर्वकत्वेवधस्य राघवाणांकुलंनस्यात् भवान् महायज्ञाधिकारः स्मर्यते । ततोप्यधिकस्यकरणस्य खो- कुत: स्यात् जीवेत् । इतिमामुवाचेत्यन्वयः ॥ २६ ॥ चितमन्त्रैर्होमाधिकारस्यकैमुत्यन्यायसिद्धत्वात् । श्ला- नयेत्यादिश्लोकद्वयमेकंवाक्यं । धर्मराजवशंगतंपुत्रंद्रष्टु- | घयिष्यति उपचरिष्यतीत्यर्थः ॥ ३४ ॥ कन्दं जलो- ज्ञानकृतत्वबोधनाच्छेषायुःपर्यन्तंरक्षणस्यापिकर्तव्यताबोधनाच्च मांदैवान्नभस्मसादकरो दित्याह – सइति । तीव्रमायासं भस्मीभा- वफलकशापदानं ॥ २१ ॥ ति० विशेषतः अन्धलानाथत्वादेः ज्ञानपूर्वकृतोयद्ययंवधस्स्यात् तदा तच्छ्रावणजोमत्कोपः वज्रिण - मपिस्थानाच्यावयेत् ॥ २४ ॥ ति० स्वापेक्षायातपोन्यूनत्वात् सप्तधेति । ब्रह्मवादिनि ब्रह्मवादिसमे ॥२५ ॥ स० द्रष्टुं स्प्रष्टुं | अतएवाप्रे अस्पर्शय महमित्युक्तं ॥ २७ ॥ शि० धर्मराजवशं गतं धर्मराजात उत्तमधर्माचरणात् । वशं कान्तिविशेषं । गतं प्राप्तं ॥ २८ ॥ शि० अथ तदाज्ञापनानन्तरं । एकएवाहंनीत्वा अहं सर्वकालंधर्मत्यागाभाववन्तं । अतएव आर्यया भा दीप्त्या सह सहित॑त॑मुनिपुत्रं भृशदुः खितौतौमातापितरौ अस्पर्शयं स्पर्शमकारयं । अहमित्यत्र नज्पूर्वकहाघातोः कर्तरिकः ॥ २९ ॥ कतक० नन्वहमितिपाठः । अप्रियइतिच्छेदः ॥ ३२ ॥ ति० श्लाघयिष्यति श्लाघनमुद्वर्तनंतत्पूर्व कंस्नापयिष्यति । "नाप्सुश्ठाघमानस्ला- यात्” इतिब्रह्मचारिप्रकरणस्थापस्तंब स्मृतौतथा व्याख्यानात् ॥ ३४ ॥ ति० कर्मणिसाघुंकर्मण्यमित्यतिथिविशेषणं । भोजयिष्यति [ पा० ] १ ङ. झ. ट. भवेन्मूर्धा. २ घ. च. ञ. ब्रह्मचारिणि ३ ङ. अज्ञानादिकृतं. ४ ङ. छ. झ. तेतेनजीवसे. च. ञ. ट. तेतेनजीवसि. ५ झ ञ. अपित्यकुशलं. छ. अपित्वद्यकुलं. ६ ग. नस्यादिक्ष्वाकूणां. ७ च. ञ. मामभ्यभाषत ८ छ. प्रादर्शयमहं. ९ ख. ङ. च. ज. ट. चैनमुवाचह. छ. खिदमुवाचह. १० ख. ङ- ट. किंच. ११ ग – च. ज-ट. शेषेतु. क. ख. शेषेद्य. १२ झ नन्वहं. १३ ङ. छ. झ ञ ट धार्मिकीं. १४ ख. ङ च छ. झ ञ ट किंच. १५ ज. अपिवा. १६ क. सततं. १७ क. साधयिष्यति १८ ख. त्युपासीनं. १९ घ. कथंमूल २० ङ. दवा. २१ ङ. च. झ, ञ. ट. योमां. वा. रा. ६५