पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ नाराजके जनपदे चन्दनागरुरूषिताः ॥ राजपुत्रा विराजन्ते वसन्त इव शाखिनः ॥ २८ ॥ यथा ह्यनुदका नद्यो यथा वाऽप्यतृणं वनम् ॥ अगोपाला यथा गावस्तथा राष्ट्रमराजकम् ॥ २९ ॥ ध्वजो रथस्य प्रज्ञानं धूमो ज्ञानं विभावसोः || तेषां यो नो ध्वजो राजा स देवत्वमितो गतः ॥ ३०॥ नाराजके जनपदे स्वकं भवति कस्य चित् || मत्स्या इब नैरा नित्यं भक्षयन्ति परस्परम् ॥ ३१ ॥ 3 ये हि संभिन्नमर्यादा नास्तिकाञ्छिन्नसंशयाः ॥ तेऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः॥३२ यथा दृष्टिः शरीरस्य नित्यमेव प्रवर्तते ॥ तथा नरेन्द्रो राष्ट्रस्य प्रभवः सत्यधर्मयोः ॥ ३३ ॥ राजा सत्यं च धर्मश्च राजा कुलवतां कुलम् ॥ राजा माता पिता चैव राजा हितकरो नृणाम् ||३४|| यमो वैश्रवणः शक्रो वरुणश्च महाबलः ॥ विशेष्यन्ते नरेन्द्रेण वृत्तेन महता ततः ॥ ३५ ॥ अहो तम इवेदं स्यान्न प्रज्ञायेत किञ्चन ॥ राजा चेन्न भवेल्लोके विभजन्साध्वसाधुनी ॥ २६ ॥ जीवत्यपि महाराजे तवैव वचनं वयम् || नातिक्रमामहे सर्वे वेलां प्राप्येव सागरः || ३७ ॥ ' स नः समीक्ष्य द्विजवर्य वृत्तं नृपं विना राज्यमरण्यभूतम् || ? संपाद्यते ॥ २७ ॥ रूषिताः लिप्ताः ॥ २८ ॥ न्ते । यकिगुणश्छन्दसः । यमस्यदण्डनमात्रं कुबेर- तथाराष्ट्रमिति नशोभतइतिशेषः ॥ २९ ॥ ध्वजोरथ- स्यधनदत्वमेव इन्द्रस्यपालनमेव | वरुणस्यसदाचा- स्येत्यादिदृष्टान्तार्थवचः । प्रज्ञानं ज्ञापकं । ज्ञानं रनियमनमेव । एतद्गुणंचतुष्टययुक्तत्वान्नरेन्द्रेणयमाद- लिङ्गं । ध्वजः प्रकाशकः । इतः अस्माल्लोकात्प्रेत्य योव्यावर्त्यन्तइत्यर्थः । यद्वा यतोमहतावृत्तेनयुक्तः देवत्वंगतइत्यर्थः || ३० – ३१ ॥ संमिन्नमर्यादा: ततोहेतोः एकैक दिग्वर्तिप्रजारक्षकयमादिभ्यः । वि- उल्लङ्घितस्वस्वजातिवर्णाश्रममर्यादाः । अतएवपूर्वी शेष्यते अतिशीयते ॥ ३५ ॥ साध्वसाधुनी लोके राजदण्डनिपीडिताः ये नास्तिकास्ते इदानीं छिन्नस - विभजन् व्यवस्थापयन् राजानस्याञ्चेत् । इदं अराज- शयाः राजदण्डशङ्कारहिताः सन्तः । भावाय सद्भा- कत्वं । अहोतमइवस्यात् । यतः किंचन कर्तव्याकर्त- बाय प्रभावायवा । कल्पन्ते समस्तदैष्टिकपीडासम- व्यंनप्रज्ञायेत । यद्वा साध्वसाधुनीविभजनाजा भवन्तीत्यर्थः ॥ ३२ ॥ दृष्टिःशरीरस्ययथाप्रवर्तते लोकेनभवेञ्चेत् इदं जगत् । किंचिदपि । नप्रज्ञायेत हितसाधकत्वेनाहितनिवारकत्वेनचसदैवप्रवर्तते । स - नप्रतीयेत । किंतु तमइवस्यात् सूर्याभावइवतमोरूप- त्यधर्मयोः प्रभवः कारणं । राजाषिराष्ट्रस्यतथाप्रवर्तत मेवस्यात् ॥ ३६ ॥ महाराजेजीवत्यपि वयं तववचनं इत्यर्थः ॥ ३३ ॥ कुलवतां क्षेत्रबीजशुद्धिमतां । कुलं नातिक्रमामहे । इदानींकिमुतेतिभावः ॥ ३७ ॥ कुलाचारवर्तकः ॥ ३४ ॥ नरेन्द्रेण महतावृत्तेन हेद्विजवर्य वसिष्ठ । सः त्वं । नः अस्माकं । वृत्तं सर्वप्रकाररक्षणरूपचरित्रेण । विशेष्यन्ते अधःक्रिय- अराजकत्वप्रमुषितंसवैकृत्यं । समीक्ष्य नृपंविनाराज्य- 'स० वसन्तइषेति । वसन्तादिभागप्रहेऽन्वयः । वसन्तान्तिम महणेव्यतिरेकः । “वसन्तेसर्वसस्यानांजायतेपत्रशातनम् ।” बसन्तकालेय तस्स रागास्तरवः” इत्युभयन्त्रमानात् ॥ २८ ॥ स० प्रज्ञायतेऽनेनेतिप्रज्ञानं ज्ञापकं । ध्वजः अस्मत्स्वरूपप्रकाशकः । देवत्वं कर्मजदेवत्वं ॥ ३० ॥ ति० स्वकं जीवनमित्यर्थः । स० स्वकं स्वकीयं ॥ ३१ ॥ ती० एवमराजकेदोषानभिधायसराज- केगुणानाह—येत्विति । संभिन्नमर्यादाःत्यक्तमर्यादाः । छिन्नसंशयाः कृत्याकृत्यविचारशून्याः । राजदण्डनिपीडिताःभावाय साधुत्वायकल्पन्तेयोग्याभवन्ति । नृपेसतीतिशेषः ॥ ३२ ॥ शिं० किंच महतावृत्तेनयुक्तेननरेन्द्रेणैव यमादयोविशिष्यन्ते ऐश्वर्य- 'विशिष्टाभवन्तीत्यर्थः । एतेन महतांराज्ञां धर्मत्यागेदेवानांहासएवेतिसूचितम् ॥३५॥ ति० सूर्याभावे तमइवतमसीव । नचिन कर्तव्याकर्तव्येप्रज्ञायेत प्रतीयेत । तमइतिप्रथमा सप्तम्यर्थे । अकारान्ततमशब्दस्यत मेइतिसप्तम्यन्तंवा । “तमस्यपितमंतथा" इतिद्विरूपकोशात् ॥३६॥ ति० राजनिजीवत्यपितववचनं वयंना तिक्रमाम । अतइदानीमपित्वमेवगतिरितिवसिष्ठंप्रतिसर्वेषामुक्तिः ॥ ३७ ॥ इतिसप्तषष्टितमस्सर्गः ॥ ६७ ॥ [ पा०] १ च. ज. भूषिताः २ ङ. च. छ. झ ञ ट जना. ३ च. ज. येतु. खं. येच. ४ ग. न्साध्वसाध्विति ५ घ. प्रत्येव. ६ क. ख. सागरा: ७ ख. ङ. च. छं. झ. ञ. ट. राष्ट्र.