पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २६९ नाराजके जनपदे सिद्धार्था व्यवहारिणः ॥ कथाभिरनुरज्यन्ते कथाशीलाः कथाप्रियैः ॥ १६ ॥ नाराजके जनपदे उद्यानानि समागताः ॥ सायाह्ने क्रीडितुं यान्ति कुमार्यो हेमभूषिताः ॥ १७ ॥ नाराजके जनपदे वाहनैः शीघ्रगामिभिः ॥ नरा निर्यान्त्यरण्यानि नारीभिः सह कामिनः ॥१८॥ नाराजके जनपदे धनवन्तः सुरक्षिताः || शेरते विवृतद्वाराः कृषिगोरक्षजीविनः ॥ १९ ॥ नाराजके जनपदे बद्धघण्टा विषाणिनः ॥ अटन्ति राजमार्गेषु कुञ्जराः षष्टिहायनाः ॥ २० ॥ नाराजके जनपदे शरान्सँततमस्यताम् ॥ श्रूयते तलनिर्घोष इष्वस्त्राणामुपासने ॥ २१ ॥ नाराजके जनपदे वणिजो दूरगामिनः ॥ गच्छन्ति क्षेममध्वानं बहुपण्यसमाचिताः ॥ २२ ॥ नाराजके जनपदे चरत्येकचरो वशी ॥ भावयन्नात्मनात्मानं यत्र सायंगृहो मुनिः ॥ २३ ॥ नाराजके जनपदे योगक्षेमं वर्तते ॥ न चाप्यराजके सेना शत्रून्विषहते युधि ॥ २४ ॥ नाराजके जनपदे हृष्टैः परमवाजिभिः ॥ नराः संयान्ति सहसा रथैच पैरिमण्डिताः ॥ २५ ॥ नाराजके जनपदे नराः शास्त्रविशारदाः ॥ संवदन्तोऽवतिष्ठन्ते वनेषूपवनेषु च ॥ २६ ॥ नाराजके जनपदे माल्यमोदकदक्षिणाः ॥ देवताभ्यर्चनार्थाय कल्प्यन्ते नियतैर्जनैः ॥ २७ ॥ एतदुभयाभावेराष्ट्रहानिरित्यभिप्रायेणाह – राष्ट्रवर्ध- ॥ १९ ॥ विषाणिनः प्रशस्तदन्ताः । षष्टिहायनाः नाइति ॥ १५ ॥ व्यवहारिणः कमप्यर्थमुद्दिश्यान्यो- षष्टिवर्षाः ॥२०॥ अस्यतां क्षिपतां । उपासने अभ्या- न्यंविवदमानाः । सिद्धार्थाः लब्धप्रयोजनाः । नभ- से। “स्यादुपासनमभ्यासः" इत्यमरः । तलनिर्घोषः वन्ति निरूपणनियमनकर्तुरभावादुत्कोचप्रायत्वाञ्चे- ज्याकरतलनिर्घोषः ॥ २१ ॥ क्षेमं क्षेमावहं । बहु- तिभावः । यद्वा व्यवहारिणः क्रयविक्रयरूपेणव्यापा- पण्यैः समाचिताः समृद्धाः । यद्वा पण्यानांक्रय्यद्रव्या- रेणजीवन्तः । कथाशीलाः इतिहासपुराणादिकथाव- णां समाचिताः दशभाराः । “ आचितोदशभारः स्या- दनशीलाः । कथाप्रियैः कथासुतत्परैः श्रोतृभिः । कथा- तू " इत्यमरः । बहवःपण्यसमाचिताः येषांतेतथोक्ताः भिःहेतुभिः नानुरज्यन्ते अनुरक्तानक्रियन्ते । श्रोतॄणां - ॥ २२ ॥ एकोऽसहायश्चरतीत्येकचरः । वशी जिते- स्वास्थ्याभावादितिभावः । यद्वा कथाशीलाः वावदूकाः न्द्रियः । आत्मना अन्तःकरणेन । आत्मानं परमा- कथामिः वाद्जल्पवितण्डाभिः । कथाप्रियैः सामा- मानं । भावयन् चिन्तयन् । यत्रसायंगृह: यस्मिन्प्र जिकैः सह । नानुरज्यन्ते नतुष्यन्ति । तत्पारितोषि- देशेसायंकालोभवति तत्रगृहंनिवासोयस्यतथासन्नच काविप्रदराजाभावात् ॥ १६ ॥ समागताः संघीभू- रति । अन्नप्रदात्रभावादितिभावः ॥ २३ ॥ योगक्षेमं । ताः । नयान्ति पुष्पापचयाद्यर्थसखीभिः सहनयान्ति । अलब्धलाभोयोगः लब्धस्यपरिपालनंक्षेमः योगश्चक्षेम- चोरभयादितिभावः ॥ १७ ॥ शीघ्रगामिभिर्वाहनैः श्चयोगक्षेमं । द्वन्द्वैकवद्भावः । विषहते जयति ॥ २४॥ रथैरित्यर्थः । ननिर्यान्ति परिभवशङ्कयेतिभावः परिमण्डिताः भूषिताः ॥२५॥ संवदन्तः व्याक्कुर्वन्तः | ॥ १८ ॥ विवृतद्वारानशेरते किन्तुबद्धकपाटाएव वनेषु मुनीनामावासभूतवनेषु ॥ २६ ॥ कल्प्यन्ते शि० असिद्धार्थाः अनिष्पन्न प्रयोजनास्सन्तः ॥ १६ ॥ स० कृषिगोरक्षयोस्समाहारःकृषिगोरक्षंतेनजीवन्तीतितथा ॥ १९ ॥ ती० एकचरः यतिः । “अष्टौमासएकाकीयतिश्चरेत्” इतिश्रुतेः ॥२३॥ शि० योगक्षेमः योगेनसहितःक्षेमः नप्रवर्तते ॥ २४ ॥ ति० परिमण्डितैरितिपाठान्तरं ॥ २५ ॥ ति० संवदन्तोपतिष्ठन्ते संवदन्तःउपतिष्ठन्ते । सन्धिस्त्वार्षः । शिo संवदन्तः स्वस्वगृहीतपक्षस्थापनपूर्वकंपरपक्षंनिराकुर्वन्तः सन्तः । नवशिष्यन्ते नशोभिष्यन्ते ॥ २६ ॥ [ पा० ] १ ख. व्यावहारिकाः. २ ङ. च. छ. झ ञ ट रमिरज्यन्ते ख. रनुरज्यन्तः. ३ ङ. झ. म. त्यानानि. ४ १८ – १९ तमयोरनयोःश्लोकयोः पौर्वापर्य झ. पाठेदृश्यते ५ ख चरन्ति ६ ग. घ. ज. षाष्टिहायनाः ७ क. ख. ग. ह. च. झ ञ. संततं. ८ ग. दूरमध्वानं. ९ ख. ङ. छ. झ. योगक्षेमः १० क. प्रचक्षते. ११ क. ख. ङ. च. छ. श. अ. ट. प्रतिमण्डिताः १२ ख. ङ. च. ज. झ ञ. संवदन्तोपतिष्ठन्ते. ट. संवदन्तोवशिष्यन्ते.