पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

✓ ३६० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ न हि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः ॥ अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते ॥ १५ ॥ कथं नु पुत्राः पितरं हन्युः कस्यां चिदापदि ॥ भ्राता वा भ्रातरं हन्यात्सौमित्रे प्राणमात्मनः ॥ १६ ॥ यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे || वक्ष्यामि भरतं दृष्ट्वा राज्यममै प्रदीयताम् ॥ १७ ॥ उच्यमानोपि भरतो मया लक्ष्मण तेवतः ॥ राज्यममै प्रयच्छेति बाढमित्येव वक्ष्यति ॥ १८ ॥ तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः ॥ लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया ॥१९॥ तद्वाक्यं लक्ष्मणः श्रुत्वा वीडितः प्रत्युवाच ह ॥ त्वां मन्ये द्रष्टुमायातः पिता दशरथः स्वयम् ||२०|| व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह । एष मन्ये महाबाहुरिहास्मान्द्रष्टुमागतः ॥ २१ ॥ अथवा नौ ध्रुवं मन्ये मन्यमान: सुखोचितौ ॥ वनवासमनुध्याय गृहाय प्रतिष्यति ॥ २२ ॥ इमां वाऽप्येष वैदेहीमत्यन्तसुखसेविनीम् ॥ पिता मे राघवः श्रीमान्वनादादाय यास्यति ॥ २३ ॥ एतौ तौ संप्रकाशेते गोत्रवन्तौ मँनोरमौ ॥ वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥ २४ ॥ स ऐष सुमहाकायः कम्पते वाहिनीमुखे ॥ नागः शत्रुंजयो नाम वृद्धस्तातस्य धीमतः ॥ २५ ॥ न तु पश्यामि तच्छत्रं पाण्डुरं लोकसत्कृतम् ॥ पितुर्दिव्यं महाबाहो संशयो भँवतीह मे ॥ २६ ॥ योजना ॥ १४ ॥ इति " कृत्यानांकर्तरिवा” | गम्यते । गात्राणि अवयवान् । प्रविवेशेव लज्जातिशयेना- इतिषष्ठी । ते त्वया । भरतः निष्ठुरं अप्रियंचवचः त्यन्तसंकुचितगात्रोऽभूदित्यर्थः ॥ १९ ॥ ब्रीडया नवाच्यः । भरतस्य अप्रिये अप्रियवचनेकृते उक्तेसति प्रसङ्गान्तरंप्रस्तौति – त्वामिति । लोकेस्वोक्तिभङ्गेन अहंहि अहमेवाप्रियमुक्त: स्यामितिसंबन्धः । स्वात्रि व्रीडितः पुरुषः प्रस्तावान्तरंहिवदति । आयातइति मन्य तविषयेकृतापचार: स्वस्मिन्नेवकृतइतिभगवदभिप्रा- | इत्यन्वयः ॥ २० ॥ भावज्ञोरामोपि औचित्येनलक्ष्म- योऽनेनगम्यते ॥ १५ ॥ पूर्वदशरथोवध्यतामित्युक्तं णकृतप्रस्तावंत्रीडाशमनायप्रपञ्चयामासेत्याह—त्री- इदानी॑भरतोबध्यतइति इतउपरितूष्णीमवस्थानेकार्य - डितमिति । तदेवोच्यते – एष इत्यादिना ॥ २१ ॥ हानिर्भविष्यतीतिभयात्तांरौद्रींबुद्धिंनियम्यनिवर्तयति नावितिद्विवचनं प्राधान्यात् । मन्यमानःस्मरन् । — कथंन्वित्यादिना । प्राणं प्राणभूतं ॥ १६ ॥ यदि वनवासं वनवासक्लेशं । अनुध्याय अनुचिन्त्य ||२२|| राज्यस्यहेतोः त्वं इमां भरतहिंसारूपां । वाचं प्रभा- अत्यन्तेत्यनेन तन्मात्रनयनेहेतुरुक्तः || २३ || गोत्र- षसे तर्हिवक्ष्यामि भरतंदृष्ट्वाराज्यमस्मैप्रदीयतां । प्रदी- वन्तौ प्रशस्तनामानौ । यद्वा प्रशस्तकुलप्रसूतौ । यतामित्यनन्तरमितिकरणंद्रष्टव्यं ॥ १७ ॥ भरतः “ गोत्रंनाम्निकुलेपिच ” इतिवैजयन्ती । वायुवेगसमौ अस्मैराज्यंप्रयच्छेतिमयाउच्यमानोपि अहृदयमुक्तोपि । वेगेनवायुसमावित्यर्थः । तुरगोत्तमौ राजौपवाद्यौ तत्त्वत: बाढमितिवक्ष्यत्येव । तथा दास्यामीतिव- ॥ २४ ॥ कम्पते कपिचलनइतिधातुः । मत्तगजस्व- क्ष्यत्येवेत्यर्थः । एवकारेणतस्यपुनर्निवृत्त्यभावउच्यते भावोयं । वृद्धः उन्नतः । धीमतः गजपरिपालनज्ञस्य । ॥१८॥ तस्य रामस्य । हितेरतः नतुस्वार्थपरः । अतए- तातस्यनागः शत्रुंजयः । नतुमयासुयज्ञायदत्तोमातु- वमङ्गलाशासनपरत्वादस्थानेभयशङ्कयातथोक्तवानिति | लाल्लब्धशत्रुंजयइत्यर्थः ॥ २५ ॥ लोकसत्कृतं लोको- ति० प्राणं प्राणसमंत्रातरं ॥ १६ ॥ ति० एवमनुचितोक्तिलज्जापरिहारायोचिंतवाक्यमाह - तदिति । भरतप्रसङ्ग- स्तुत्वदाशय परिज्ञानायैव केवलमुपन्यस्तइत्याशयः ॥ २० ॥ शि० वनवासं वनवासक्लेशं | अनुध्याय संचिन्त्य | गृहाय अथप्रति- नेष्यति माङ्गलिकानयनानुकूलव्यापारंकरिष्यति इत्यहंमन्ये ॥ २२ ॥ ति० गात्रवन्तावितिपाठे प्रशस्तशरीरौ ॥ २४ ॥ ति० पितुरागमनेचिह्नान्तरमाह - सएषइति । कंपते चलति आगच्छति ॥ २५ ॥ ति० इह छत्रविषये | स० आगतोनवेतिसं- शयोभवतीत्यर्थः ॥ २६ ॥ ति० इतीव इत्येव ॥ २७ ॥ इतिसप्तनवतितमस्सर्गः ॥ ९७ ॥ [ पा०] १ क— घ. च – ट. उच्यमानोहि. २ ङ. छ. झ. ट. तद्वचः ३ ङ. छ. झ. ट. मंस्यते. ४ क. च. ञ. भावज्ञः. ५ ङ च छ. झट. चाप्येष. ख. ग. वाप्यथ. ६ ख. ग. दशरथ:. ७ ख. ग. मनोहरौ. ८ ङ. छ. झ. ट. वीरौ. ख, ग, वेगे. ९ क. च. न. एषहि १० क ख ग, ङ–ट. महाभाग ११ ग. घ. भवतीव,