पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ अथासाद्य तु कालिन्दीं शीघ्र स्रोतसमापगाम् ॥ तस्यास्तीर्थ प्रेचरितं पुराणं प्रेक्ष्य राघवो ॥ तत्र यूयं प्लवं कृत्वा तरतांशुमतीं नदीम् ॥ ५ ॥ ततो न्यग्रोधमासाद्य महान्तं हरितच्छदम् ॥ विवृद्धं बहुभिवृक्षैः श्यामं सिद्धोपसेवितम् ॥ तस्मै सीताऽञ्जलिं कृत्वा प्रयुञ्जीताशिषः शिवाः ॥ ६ ॥ समासाद्य तु तं वृक्षं वसेद्वाऽतिक्रमेत वा ॥ ७॥ क्रोशमात्रं ततो गत्वा नीलं द्रेक्ष्यथ काननम् || पलाशबदरीमिश्रं रंम्यं "वंशैश्च यामुनैः ॥ ८ ॥ स पन्थाञ्चित्रकूटस्य गँतः सुबहुशो मया ॥ रम्यो मार्दवयुक्तश्च वनदावैर्विवर्जितः ॥ ९ ॥ इति पन्थानमवेद्य महर्षिः संन्यवर्तत || अभिवाद्य तथेत्युक्त्वा रामेण विनिवर्तितः ॥ १० ॥ उँपावृत्ते मुनौ तस्मिन्रामो लक्ष्मणमब्रवीत् ॥ कृतपुण्याः स ' सौमित्रे मुनिर्यन्नोऽनुकम्पते ॥ ११ ॥ इति तौ पुरुषव्याघ्रौ मन्त्रयित्वा मनस्विनौ || सीतामेवाग्रतः कृत्वा कालिन्दी जग्मतुर्नदीम् ॥ १२ ॥ अथासाद्य तु कालिन्दीं शीघ्रस्रोतोवहां नदीम् ॥ चिन्तामापेदिरे सर्वे नदीजलतितीर्षवः ॥ १३ ॥ भिमुखीभूयगच्छेतामित्यर्थः ] ॥ ४ ॥ शीघ्रस्रोतस- कालंवसेत् । नोचेदतिक्रमेतेत्यर्थः ॥ ७ ॥ ततः दक्षि- मित्यनेन गङ्गाजलवेगप्रतिहतिस्तिमितजलव्यतिरिक्त- णतटस्थन्यग्रोधात् । यामुनै: यमुनासंबन्धिभिः यमु- प्रदेशउच्यते । तीर्थ अवतरणप्रदेशं । प्रचरितं गम- नातीरजैरित्यर्थः ॥ ८ ॥ सः काननं । पथिशब्दापे- नागमनाभ्यामतिक्षुण्णमित्यर्थः । आंशुमतीं अंशुमतः क्षयापुंलिङ्गत्वं । मार्दवयुक्तः सूक्ष्मसिकतावत्त्वात् । सूर्यस्यापत्यभूतां ॥ ५ ॥ ततः तरणानन्तरं । न्यग्रो- वनदावैः वनाग्निभिः । “दवदावौवनारण्यवह्नी” इ- धं तीरस्थं । हरितच्छदं श्यामलपत्रं अतएव श्यामं त्यमरः । तथाप्यन्त्रदावशब्दोऽग्निमात्रपरः । “ विशि- श्यामनामकं । वृक्षैःसहविवृद्धं यद्वा वृक्षैःश्यामं वृ ष्टवाचकानां " इतिन्यायात् ॥ ९ ॥ अभिवाद्येत्यर्धे- क्षसहितत्वाद्विशेषेणश्यामलं । वृक्षैरित्युपलक्षणेतृती- नमहर्षिविशेषयति । तथैवगमिष्यामइत्युक्त्वा अभि- या । आशिषः मनोरथान् | प्रयुञ्जीत प्रार्थयेत् ||६|| वाद्य त्वमाश्रमंगच्छेतिरामेणविनिवर्तितोमहर्षिः न्य- बसेद्वातिक्रमेतवा सीतेतिशेषः । श्रान्ताचेत् किंचि - | वर्ततेतिसंबन्धः ॥ १०-११ || मन्त्रयित्वा पूर्वोक्त- । । आरभ्य पश्चान्मुखाश्रितां । शि० अत्रद्विवचनंतुसीतारामानतिरेकबुद्ध्या ॥ ४ ॥ ति० अथशुद्धांकालिंदीं प्रतिस्रोतोयथाभवति तथासमागतां विपरीतप्रवाहां आसाद्य तस्यास्तीर्थं अवतरणप्रदेशं । प्रचरितं बहुजनगमनागमनाभ्यामक्षुिण्णंदृष्ट्वा । शि० प्रतिस्रोतस्समागतां प्रवाहमार्गलब्धानेकतीर्थसंगमवतींकालिंदीमासाद्य तीर्थ पवित्रकारकं । तस्याः कालिन्द्याः प्रचरितं विलक्षणप्रचलनं प्रकामंयथास्यात्तथाप्रेक्ष्य ॥ ५ ॥ स० आशिषः अस्माकंपुनरागमनंभवत्वितिप्रयुञ्जीत | सिद्धसेवितत्वात्स्त्रियास्त- श्रगमनाभावात्प्रार्थनेदोषोनास्तीतिभावः ॥ ७ ॥ शि० नीलंकाननंवनंप्रेक्ष्य मयाबहुशोगतस्य बहुवारंमत्कर्तृकगमनविशिष्टस्यचि- त्रकूटस्ययःरम्योरमणीयःसः प्रसिद्धः पन्थाःमार्गः त्वयाप्राप्स्यते इतिशेषः ॥ ८–९ ॥ स० सीतांअग्रतः लक्ष्मण स्तुप्रान्तेकृतवान् । रामस्तुअग्रतःपुरस्तात्कृतवान् | मिलिखाउभावपिसीतामग्रतः कृत्वेतियुक्तं । “अञंप्रान्तेपुरस्ताञ्चप्रधानेप्रथमोर्ध्वयोः” इतिविश्वः । एलेन यथाश्रुतार्थग्रहणे रामलक्ष्मणयोरपिपुरस्तात्सीतागच्छतीत्युक्तमासीत् । एवंच “अग्रतोगच्छसौमित्रेसीतात्वामनुगच्छतु । पृष्ठतोऽनुगमिष्यामिसीतांत्वांचानुपालयन्” इत्यादिविरोधइतिपरास्तं । उक्तरीत्याऽग्रशब्दस्योभयार्थकत्वेनविरोधाभावात् ॥ १२ ॥ शि० चिन्तां कालिन्दीतरणोद्देश्यकभरद्वाजोक्तिविषयकस्मृतिं ॥ १३ ॥ [ पा० १ ङ. छ. ज झ ट प्रतिस्रोतः समागतां. २ घ. सुचरितं. च. ४ क. ग. ज—ट. राघव. ५ क. प्रवृद्धं. ङ. घ. छ. झ. ञ. ट. परीतं. ६ झ. प्रचलितं. ३ ङ. च. छ. झ. ञ. ट. मं. प्रयुञ्जीताशिषांकियां ड. ट. प्रयुञ्जीताशिषः- क्रियां. ७ खच. ज-ट. समासाद्यच. ८ ख. वसेच्चाति ९ ङ. व. छ. झ ञ ट प्रेक्ष्यच. १० झ. सल्लकीबदरी. ११ क – झ. ट. राम. १२ ङ. छ. झ. वन्यैश्च १३ ङ. छ. झ. ट. गतस्य च ञ. यातःसु. १४ क. ख. ग. ङ. च. छ. झ. न. ट. दावैश्वविवर्जितः १५ ङ. च. छ. झ ञ ट मादिश्य. १६ क. अपावृत्ते १७ ङ. छ. झ ट भद्रंते. १८ ङ. छ. झ. ट. स्रोतखिनीं, १९ च. छ. झ ञ ट. सद्यो.