पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 & सर्ग: ५५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । राज्यां तु तस्यां व्युष्टांयां भरद्वाजोब्रवीदिदम् ॥ मधुमूलफलोपेतं चित्रकूटं व्रजेति ह || वासमौयिकं मन्ये तेव राम महाबल ॥ ३८ ॥ २२५ नानानगगणोपेतः किंनरोरगसेवितः ॥ मयूरनादाभिरुतो गैजराजनिषेवितः ॥ ३९ ॥ गम्यतां भवता शैलचित्रकूट: से विश्रुतः ॥ पुण्यश्च रमणीयच बहुमूलफलायुतः ॥ ४० ॥ तत्र कुञ्जरयूथानि मृगयूथानि चाभितः || विचरन्ति वनान्तेऽस्तानि द्रक्ष्यसि राघव ॥ ४१ ॥ सरित्प्रस्रवणप्रस्थान्दरीकन्दरनिर्दशन् || चरतः सीतया सार्धं नन्दिष्यति मनस्तव ॥ ४२ ॥ प्रहृष्टकोयष्टिककोकिलखनैर्विनादितं तं वसुधाधरं शिवम् ॥ मृगैच मत्तैर्बहुभिश्व कुञ्जरैः सुरम्यमासाद्य समावसाश्रमम् ॥ ४३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुष्पञ्चाशः सर्गः ॥ ५४ ॥ पञ्चपञ्चाशः सर्गः ॥ ५५ ॥ भरद्वाजेनप्रभातेस्वाश्रमाच्चित्रकूटंप्रतिम स्थितयोरामलक्ष्मणयोर्मार्गोपदेशः ॥ १ ॥ रामलक्ष्मणाभ्यांकाष्ठादिभिः स्वनिर्मित- लवेनसीतयासहयमुनातरणम् ॥ २ ॥ मध्येमार्गलक्ष्मणेनरामाज्ञयासीताभिमतफलपुष्पाद्यानयनम् ॥ ३ ॥ रामलक्ष्मणा- भ्यांसीतयासहसायाह्नेयमुनातीरेस्वोचितावासस्थानगमनम् ॥ ४ ॥ उषित्वा रजनीं तत्र राजपुत्रावरिंदमौ || महर्षिमभिवाद्याथ जग्मतुस्तं गिरिं प्रति ॥ १ ॥ तेषां ”चैव स्वस्त्ययनं महर्षिः स चकार ह || प्रेस्थितांश्चैव तान्प्रेक्ष्य पिता पुत्रानिवान्वगात् ||२|| ततः प्रचक्रमे वक्तुं वचनं स महामुनिः || भरद्वाजो महातेजा रामं सत्यपराक्रमम् ॥ ३ ॥ गङ्गायमुनयोः सन्धिर्मेंसाद्य मनुजर्षभौ ॥ कालिन्दीमनुगच्छेतां नदीं पञ्चान्मुखाश्रिताम् ।। ४ ।। मनुजानातु पूर्वोक्तांवसतिंप्रतिगन्तुमनुज्ञांकरोत्वि- मद्रामायणभूषणे पीताम्बराख्याने अयोध्याकाण्ड- त्यर्थः ॥ ३७ ॥ व्रजेत्यब्रवीदित्यन्वयः । हेति व्याख्याने चतुष्पञ्चाशः सर्गः ॥ ५४ ॥ । पादपूरणे हर्षेवा । वासमिति तत्रेतिशेषः । औप- यिकं युक्तं । “ युक्तमौपयिकं ” इत्यमरः॥ ३८ ॥ ॥१॥ तेषां प्रस्थातुमुद्युक्तानां । अन्वगादितिपाठः । नानानगगणोपेतः नानावृक्षनिचयोपेतः ॥ ३९ - अन्वशादितिपाठे अनुशिष्टवान् मार्गोपदेशमकरोदि- ४१ ।। सरित्प्रस्रवणप्रस्थानिति । सरितोनद्यः प्रस्रव - त्यर्थः ॥ २ ॥ तदेवविवृणोति – ततइति ॥ ३ ॥ जानितनुतरजलप्रवाहाः प्रस्था: सानवस्तान् । दरी- प्रथमं गङ्गायमुनयोः संधिमासाद्य पश्चात् पश्चान्मु- कन्दरनिर्दरान् दर्यःपाषाणसंश्लेषस्थानानि कन्दराः खाश्रितां गङ्गाजलवेगाभिहत्याकिंचित्पश्चान्मुखप्रवा- गुहाः निर्दराःविदीर्णपाषाणसंधयः तान् ॥ ४२ ॥ हंप्राप्तां कालिन्दींनदीं अनुगच्छेतां अनुसृत्यगच्छे- कोयष्टिका: टिट्टिभकाः । “ कोयष्टिकष्टिट्टिभकः ” तां । पश्चिमाभिमुखौभूत्वागच्छेतां । भवन्तावितिशे- इत्यमरः ॥ ४३ ॥ इति श्रीगोविन्दराजविरचिते श्री- षः । [ अभिगच्छेतां अभिमुखंगच्छेतां कालिन्याअ- कतक० पश्चान्मुखाश्रितां संगमात्पश्चिमप्रदेशएवाश्रित स्वप्रयुक्तव्यवहारां संगमपूर्वभागे तुगङ्गायाएवव्यवहारइतिभावः । अन्येतु पश्चान्मुखयागङ्गयाश्रितांकालिन्दीमनुगच्छेतामित्यर्थः । अतएवाग्रे कालिन्दीमासाद्येत्युक्तिरित्याहुः । स० आदाय [ पा० ] १ क. च. गिरिंज २ ङ. तंचराम ३ घ. नानामर. ४ ज. राजवाजि. ५ ख. ज. सुविश्रुतः ६ छ. कन्दमूल. ७ ङ. च. छ. झ. ज. ट. चैवहि. ८ ख - ट. वनान्तेषुतानि ९ ङ. च. न्गुहाकन्दरनिर्झरान्. घ. गिरिकन्दर. १० ङ. च. झ. ज. कोयष्टिभ ११ ङ. छ. झ. ट. विनोदयन्तंचसुखंपरं. च. न. विनोदयन्तंवसुधाधरं. १२ झ ट वसाश्रयं. १३ ङ. च. छ. झ. ब. ट. स्वस्त्ययनंचैव. १४ ख. ङ. छ. झ ञ ट प्रस्मितान्प्रेक्ष्यतांश्चैव १५ ग. घ. ज. पुत्रानिवान्वशात् ङ. च, छ. झ ञ ट पुत्रानिवौरसान्. १६ ङ. छ. झ. ट. मादायमनुजर्षभ वा. रा. ६१ A