पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५५ ]- श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २२७ १३ तौ काष्ठसंघाटमथो चक्रतुस्सुमहाप्लवम् || शुष्कर्वशैः समास्तीर्णमुशीरैश्च समावृतम् ॥ १४ ॥ ततो वेर्तेसशाखाश्च जंम्बूशाखाश्च वीर्यवान् || चकार लक्ष्मणश्छिन्चा सीतायाः सुखमासनम् ॥ १५॥ तत्र श्रियमिवाचिन्त्यां रामो दाशरथिः प्रियाम् || ईपँत्संलज्जमानां तामध्यारोपयत प्लवम् ॥ १६ ॥ पार्श्वे चं तत्र वैदेह्या वसने भूषणानि च ॥ प्लवे कठिनकाजं च रामश्चक्रे संहायुधैः ॥ १७ ॥ आरोग्य प्रथमं सीतां संघाटं परिगृह्य तौ ॥ ततः प्रतेरतुर्यत्तौ वीरौ दशरथात्मजौ ॥ १८ ॥ कालिन्दीमध्यमायाता सीता त्वेनामवन्दत || स्वस्ति देवि तरामि त्वां पाँरयेन्मे पतिव्रतम् ॥ १९॥ यक्ष्ये त्वां गोसहस्रेण सुराघटशतेन च ॥ स्वस्ति प्रत्यागते रामे पुरीमिक्ष्वाकुपालिताम् || २० || कालिन्दीमथ सीता तु याचमाना कृताञ्जलिः | तीरमेवाभिसंप्राप्ता दक्षिण वरवर्णिनी ॥ २१ ॥ ततः प्ठवेनांशुमतीं शीघ्रगामूर्मिमालिनीम् ॥ तीरजैर्बहुभिवृक्षैः संतेरुर्यमुनां नदीम् ॥ २२ ॥ ते “तीर्णाः प्लवमुत्सृज्य प्रस्थाय यमुनावनात् || श्यामं न्यग्रोधमासेदुः शीतलं हरितच्छदम् ||२३|| न्यग्रोधं तैंमुपागम्प वैदेही वाक्यमंत्रवीत् ॥ नमस्तेऽस्तु महावृक्ष पारयेन्मे पतिव्रतम् ॥ २४ ॥ कौसल्यां चैव पश्येयं सुमित्रांच यशस्विनीम् ॥ इति सीताऽञ्जलिं कृत्वा पँर्यगच्छद्वनस्पतिम् ॥२५॥ अवलोक्य ततः सीतामायाचन्तीमनिन्दिताम् ॥ दयितां च विधेयां च रामो लक्ष्मणमब्रवीत् ॥ २६ ॥ सीतामादाय गच्छ त्वमग्रतो भैरताग्रज | पृष्ठतोऽहं गमिष्यामि सायुधो द्विपदांवर ॥ २७ ॥ यद्यत्फलं प्रार्थयते पुष्पं वा जनकात्मजा ॥ तत्तत्प्रदद्या वैदेद्या यत्रास्या रमते मनः ॥ २८ ॥ गच्छतोऽस्तु तयोर्मध्ये बभूव जनकात्मजा || मातङ्गयोर्मध्यगता शुभा नागवधूरिव ॥ २९ ॥ 66 रीत्याकृतार्थतामनुसंधाय || १२ - १३ || काष्ठसं - | गोसहस्र प्रदानेन सुराघटशतेनचनैवेद्येन । स्वस्तिय- घाटः काष्ठनिचयः । उशीरैः वीरणतृणमूलैः । 'मू- थाभवतितथा प्रत्यागतेसति गोसहस्रप्रदानेनसुराघट लेस्योशीरमस्त्रियां " इत्यमरः ॥ १४ – १५ ॥ अ- शतेनचत्वांयक्ष्यइत्यादि याचमाना तीरं प्राप्तेत्यन्व- चिन्त्यां अचिन्त्यसौन्दर्यी । कान्तकरग्रहादावश्यक- यः ॥ १९ – २१ ॥ वृक्षैरित्युपलक्षणेतृतीया ||२२ ॥ त्वाच्चेषल्लज्जावतीं ॥ १६ ॥ तत्रैव वैदेह्या पार्श्वे | कठि- यमुनावनात् यमुनातीरवनात् ॥ २३ – २४ ॥ पर्य- नकाजं कठिनकं कन्दमूलखननसाधनमायसामंदारु । गच्छत् प्रदक्षिणंचकार ॥ २५ ॥ अवलोक्य सी- आजं अजचर्मपिनद्धंपिटकं । द्वन्द्वैकवद्भावः । चक्रे तायाः श्रान्त्यश्रान्तीपरीक्ष्येत्यर्थः । आयाचन्तीं म- स्थापितवानित्यर्थः ॥ १७ ॥ संघाटं प्लवं | यत्तौ प्लव- नोरथान्प्रार्थयन्तीं ॥ २६ ॥ भरताग्रजेतिबहुव्रीहिः । चालनेयतमानौ ॥ १८ ॥ मेपतिः व्रतं वनवाससं- अग्रतोगच्छेत्यनेन सीतायाः पुरतोगच्छेत्युक्तं ॥ २७॥ कल्पं । पारयेत् समापयेत् । त्वामुद्दिश्य गोसहस्रेण | अग्रतोगमनफलमाह – यद्यत्फलमित्यादिश्लोकेन।।२८ स० आसनं प्लवे उपवेशनार्थं ॥ १५ ॥ स० स्वस्ति सुखंयथाभवतितथा ॥ २० ॥ स० हेभरतानुज बहुव्रीहिः । त्वंसी- तामादाय स्वपृष्ठतः कृत्वा । अग्रतः तस्याः पुरस्तात् ॥ २७ ॥ [ पा० ] १ क. घ. च. संघात. २ ग. घ. ज. चक्रतुस्तु. ३ ङ. छ. झ. ट. शुष्कैर्वन्यैः. ख. शुष्कवंशैः . ४ क. ख. ङ, चं. छ. झ, ञ. ट. समाकीर्ण. ५ क. ख. ङ. च. छ. झ ञ ट. वैतस. ६ङ. च. छ. झ. ट. जंबु. ७ क. ग. छ. झ. ज. ट. त्सलज्जमानां. ८ क. मध्यारोहयत. ९ ख — ट. तत्रच. क. तत्रैव १० ङ. छ. झ ट समाहितः. ११ क. ख. ग. ङ–ट. सीतांप्रथमं. १२ ङ. छ. झ. ट. प्रीतौ १३ ख. तारयेन्मे १४ क, जनकात्मजा. च. छ. वरदर्शिनी. १५ ङ. छ. झ. ठ. तेतुतं. १६ ङ. छ. झ. ट. समुपागम्य ख. तमुपास्थाय. क. तंसमास्थाय. १७ क. च. न. विदमब्रवीत्. ङ. छ. झ. ट. चाभ्यवन्दत १८ क. व्रतंपतिः १९ क. ख. ङ च छ. पश्यामः झ ञ ट पश्येम. २० ग. घ. प्रत्यगच्छद्व- नस्पतिं. ङ. छ. झ. ट. पर्यगच्छन्मनस्विनी २१ ङ- ट भरतानुज २२ ङ. पृष्ठतोगन्तुमिच्छामि च. छ. झ. पृष्ठतोऽनु. २३ ङ, च. छ. झ ञ ट प्रयच्छवैदेयाः ख. घ. प्रदयाद्वैदेयाः. V