पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ ध्रुवमद्य महाराजो दुःखं स्वपिति लक्ष्मण ॥ कृतकामा तु कैकेयी तुष्टा भवितुमर्हति ॥ ६ ॥ सा हि देवी महाराजं कैकेयी राज्यकारणात् ॥ अपि न च्यावयेत्प्राणान्दृष्ट्वा भरतमागतम् ॥ ७ ॥ अनाथथ हि वृद्धश्च मया चैव विनाकृतः ॥ किं करिष्यति कामात्मा कैकेयीवशमागतः ॥ ८ ॥ इदं व्यसनमालोक्य राज्ञश्च मतिविभ्रमम् ॥ काम एवार्थधर्माभ्यां गरीयानिति मे मतिः ॥ ९ ॥ को ह्यविद्वानपि पुमान्प्रमदायाः कृते त्यजेत् ॥ छन्दानुवर्तिनं पुत्रं तैतो मामिव लक्ष्मण ॥ १० ॥ सुखी बत सभार्यच भरतः केकयीसुतः || मुदितान्कोसलानेको यो भोक्ष्यत्यधिराजवत् ॥ ११ ॥ स हि सर्वस्य राज्यस्य मुखमेकं भविष्यति ॥ ताते च वयसाऽतीते मयि चारण्यमस्थिते ॥ १२ ॥ अर्थधर्मों परित्यज्य यः काममनुवर्तते || एवमापद्यते " क्षिप्रं राजा दशरथो यथा ॥ १३ ॥ मन्ये दशरथान्ताय मम मंत्राजनाय च ॥ कैकेयी सौम्य 'संप्राप्ता राज्याय भैरतस्य च ॥ १४ ॥ 9 "" सर्गान्तेवक्ष्यमाणत्वात् । कथा: वार्ताः ॥ ५ ॥ कृत- | ॥ ७–८ ॥ व्यसनं मदीयं । मतिविभ्रमं अर्थधर्मो कामा फलितेच्छा ॥ ६ ॥ राज्यकारणात् राज्यस्थैर्य - विहाय कामैकसेवित्वं । [ व्यसनं मदीयं । अनेन कारणात् । ननु "नतेम्बामध्यमातातगर्हितव्याकथं धर्मस्याप्राधान्यमुक्तं । मतिविभ्रमं अतिनिस्पृह॒त्वं । चन । तामेवेक्ष्वाकुनाथस्यभरतस्यकथांकुरु" इतिव- अनेनार्थाप्राधान्यमुक्तं ] ॥ ९ ॥ कामस्यगरीयस्त्वमु- दतोरामस्यसर्वपुरुषार्थनिस्पृहस्य कथमेवंविधा: कैके- पपादयति – कइति । छन्दानुवर्तिनं स्वेच्छानुवर्तिनं यीनिन्दाप्रधानाः स्वालाभगर्भा उक्तयोयुज्यन्ते । उ- ॥ १०–११ ॥ मुखमेकं अद्वितीयं प्रधानभूतइत्यर्थः च्यते । " अयोध्यामितएवत्वंकाल्येप्रविशलक्ष्मण ॥ १२ ॥ प्रसङ्गात्केवलंकामंनिन्दति – अर्थधर्मा- इतिवक्ष्यति अतस्तन्मतमनुवर्तितुमेवमुक्तमितिज्ञेयम् |विति । दशरथोयथा व्यसनीतिशेषः ॥ १३ ॥ संप्रा- इडभावोहस्वत्वंचार्षं । क्वचित्तुअतन्द्राभ्यामित्येवपाठः । शि० अतन्द्रिभ्यां तन्द्रारहिताभ्यां । योगक्षेमौआवयोरधीना वितिशेषः वर्तेते । तत्रयोगः अलभ्यस्यवन्यफलादेर्लाभः । क्षेमःलब्धस्यस्खमर्यादारूपवस्तुनःपरिपालनम् ॥ ३ ॥ शि० कृतकामा प्राप्तखा- भीष्टवरापिकैकेयी किंतुष्टाभवितुमर्हति नेत्यर्थः । तुः किमर्थे ॥ ६ ॥ शि० प्राणान् प्राणसदृशास्मद्रक्षक हेलक्ष्मण आगतंभरतंन दृष्ट्वा भरतकर्तृकागमनमत्यर्थः । किंच अनआगतमागमनंयस्यतं भरतंदृष्ट्वा ज्ञात्वा भरतोनागत इति विचार्येत्यर्थः । आगतमित्यत्र निषेधार्थ कमकारंप्रश्लिष्येमावर्थौ । राज्यकारणात् राज्यकरणहेतुकभरतानयनार्थे । महाराजंतुनच्यावयेत्नप्रेषयेत् । अस्मद्वियो- गदुःखितत्वादितितात्पर्य । तेनसुमन्त्रमेवप्रेषयितेतिव्यजितम् । ती० नच्यावयेदपि नच्यावयेत्किमितिसंबन्धः । ति० नच्या- वयेत् अपितुच्यावयेदित्यर्थः ॥ ७ ॥ शि० अनाथः सर्वनियन्तृत्वेननाथान्तररहितः । चक्रवर्तीत्यर्थः । वृद्धः ज्ञानवयोभ्यामधिकः अतएव वशं अतिकान्ति । आगतः नित्यंप्राप्तोपिमहाराजः कैकेय्या मन्थरया मयाविनाकृतः । अतएवकामात्मा कामःअभिषे- कविषयिणीच्छाआत्म निमनस्येवयस्यसः । दुःखीसन्नित्यर्थः । किंकरिष्यति । एतेनतत्कृत्यंविचारणीय मितिध्वनितम् ॥ ८ ॥ शिo कामे अभिषेकविषयकोत्कटेच्छायांसत्यां मतिविभ्रमं मतिविभ्रमकारकं इदं वियोगजं व्यसनं दुःखं । आलोक्य अनुभूय वि द्यमानस्यापिराज्ञः अर्थधर्माभ्यां गरीयान् गरीयस्त्वंअस्ति । अर्थधर्मयोर्नैवत्यागइत्यर्थः । इतिमेमतिर्निश्चयः । तेन तस्यधैर्याति शयवत्त्वं मर्यादापालकत्वंचध्वनितं ॥ ९ ॥ शि० तस्यधैर्यातिशयवत्त्वंप्रकाशयन्नाह — कइति । तातोदशरथोमामिव अविद्वान् अरसज्ञोपिकः पुमान् कृते परोपकाराय छन्दानुवर्तिनं आज्ञाकारिपुत्रं प्रमदायाः अतिहर्षहेतुभूतायाः पुर्या: । त्यजेत् पृथक्कुर्यात् नकोपीत्यर्थः । कृतेइत्यत्र विनापिप्रत्ययमित्युपपदलोपः ॥ १० ॥ शि० इदानीं भरतस्यापिदुःखातिशयोभवितेतिबोधयन्नाह - सुखीति । एकः मयारहितः । सभार्यः कैकेयीसुतोयोभरतः सः सुखीसन् अधिराजवत् कोसलान् बतकिंभोक्ष्यति पालयिता नेत्यर्थः ॥ ११ ॥ ति० एकं मुख्यं सुखं अनुभवितेतिशेषः । ईदृशोभविष्यति “सुखमेक" इतिवापाठ: । एकएवराजाभविष्यती- त्यर्थइतितीर्थः ॥ १२ ॥ ति० योभरतः काममनुवर्तते सयथाराजादशरथोविपदमापन्नएवं विपदमापद्यते प्राप्नोतीत्यर्थः । अन्येतु राजादशरथोयथाराजत्वमापन्नस्तथा भरतोराजत्वमापद्यत इत्यर्थइत्याहुः ॥ १३ ॥ शि० इदानींकैकेय्यांदुःखातिशयोस्तीतिबोः धयन्नाह - मन्यइति । ममप्रव्राजनाय प्रव्राजनंनिर्वर्तयितुं | दशरथान्ताय दशरथसिद्धान्तं निर्वर्तयितुं भरतस्यराज्याय खनियु- [पा०] १ ख. ग. घ. छ. ज. कामाहि. २ ख. सातु. ३ क. अनाथश्चैव. ४ क. ख. ग. ड – ट. कैकेय्यावश. ५ क–घ. च. ज— ट. तातो. ६ क. ग - छ. झ ञ ट राज्यस्यसर्वस्य ७ च सुखमेको ग घ ङ. झ ट . सुखमेकं. ८ ङ. च. झ. ञ. ट. तातेतु. ९ क, ङट माश्रिते. १० घ. लोको. ११ ख. प्रव्रजनायच १२८. संतप्ता, १३ क. ख. भरतस्यतु.