पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । स लोकपालप्रतिमप्रेभाववांस्तीर्त्वा महात्मा वरदो महानदीम् ॥ ततः समृद्धाञ्शुभसस्यमालिन: क्रमेण वत्सान्मुदितानुपागमत् ॥ १०१ ॥ तौ तत्र हत्वा चतुरो महामृगान्वराहमृश्यं पृषतं महारुरुम् || आदाय मेध्यं त्वरितं बुभुक्षितौ वासाय काले ययतुर्वनस्पतिम् ॥ १०२ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥ २१७ त्रिपञ्चाशः सर्गः ॥ ५३ ॥ रामेणरात्रौतरुमूलेलक्ष्मणंप्रतिदशरथाद्युपालंभगभित बहुविधवचनोक्तिपूर्वकंकैकेयीतः कौसल्याद्युपद्रवनिरसनायपुनरयो- ध्यांप्रतिनिवर्तनोक्तिः ॥ १ ॥ लक्ष्मणेनरामंप्रतिस्वस्य परित्यागेसीतादृष्टान्तेन स्वजीवनाभावनिर्धारणोक्तौ रामेणतस्यस्वेन सह संततवनवासाङ्गीकरणम् ॥ २ ॥ स तं वृक्षं समासाद्य संध्यामन्वास्य पश्चिमाम् ॥ रामो रमयतांश्रेष्ठ इति होवाच लक्ष्मणम् ॥ १ ॥ अद्येयं प्रथमा रात्रिर्याता जनपदावहिः ॥ या सुमन्त्रेण रहिता तां नोत्कण्ठितुमर्हसि ॥ २ ॥ जागर्तव्य मैतन्द्रिभ्यामद्यप्रभृति रात्रिषु || योगक्षेमं हि सीताया वॅर्तते लक्ष्मणावयोः ॥ ३ ॥ रात्रिं कथंचिदेवेमां सौमित्रे वर्तयामहे || उपावर्तामहे भूमावास्तीर्य स्वयमार्जितैः ॥ ४॥ स तु संविश्य मेदिन्यां महार्हशयनोचितः ॥ इमाः सौमित्रये रामो व्याजहार कथा: शुभाः ॥ ५॥ प्रकर्षात् मार्गविप्रकर्षात् । विनिवृत्तदृष्टि: विनिवृत्त- राजविरचिते श्रीमद्रामायणभूषणे पीताम्बराख्याने ष्टिव्यापारः ॥ १०० ॥ वत्सान् वत्सदेशान् । मत्स्या- अयोध्याकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ ॥ नितिपाठोलेखकप्रमादकृतः । इत्थंहिदेशव्यवस्थादृश्य- ते । गङ्गायमुनयोर्मध्येप्रयागप्रदेशोवत्सदेशः । ततः अत्रमृगमांसादनमस्तमयात्प्रागर्थसिद्धं । अन्वास्य पश्चिमभागेपाञ्चालः । यमुनादक्षिणतीरेशूरसेनदेश: । उपास्य ||१|| याता प्राप्ता | अद्येत्यस्यनोत्कण्ठितुमर्ह- तस्मात्पश्चिमतोमत्स्यदेशइति । सलोकपालप्रतिमप्रभा- सीत्यनेनान्वयः । उत्कण्ठा दुःखस्मरणं । तांप्रतीति ववानितिपाठः । अन्यथावृत्तभङ्गः स्यात् ॥ १०१ ॥ शेषः ॥ २ ॥ योगक्षेमं पालनमितियावत् । आवयो- चातुर्विध्यमेवाह – वराहमित्यादि । ऋश्यादयोहरिण - वर्तते अस्मदधीनमित्यर्थः || ३ || कथंचिदेवेमामिति भेदाः । ऋश्यंपृषतंमहारुरुंच आदाय स्वीकृत्येत्यर्थः । मेध्यमितिऋश्यादिसर्वविशेषणं । काले सायंकाले । प्राथमिकत्वादितिभावः । इमां शय्यासंपादनात्पूर्वमे- त्वरितत्वोक्तिः सायंकालत्वात् बुभुक्षितत्वाच्च । द्विवच- वप्राप्तां । स्वयमार्जितैः तृणपर्णैरितिशेषः । उपावर्ता- नेनसीतांकुत्रचिद्वनस्पतिमूलेनिक्षिप्यमृगग्रहणार्थंग- महे शयिष्यामहे । वर्तमानसामीप्येवर्तमानवद्भावः त्वापुनरागतावितिगम्यते ||१०२ ॥ इति श्रीगोविन्द - | || ४ || संविश्य शयनंसंकल्प्योषित्वा । शयनस्य शि० तत्र वत्स्यदेशे वराहादींश्चतुरोमहामृगान्हत्वा खेलनार्थसंताडय । बुभुक्षितौ तौरामलक्ष्मणौ मेध्यं व्रतिभिर्भोक्तव्यंफला- दिकमित्यर्थः । आदाय गृहीत्वा । वनस्पतिं वृक्षसमीपंययतुः ॥ १०२ ॥ इतिद्विपञ्चाशस्सर्गः ॥ ५२ ॥ ति० आजनपदादितिच्छेदः । आइतियातेत्यनेनसंबध्यते । रात्रिः आयाता प्राप्ता । स० याता आयाता | उपसर्गाणांधा- तुलीनार्थबोधकत्वस्य “गम्यतेअवगम्यते चरणाभिधानात् विचरणाभिधानात्" इत्यादौदर्शनात् । तांरात्रिं । “कालाध्वनोरत्यन्त संयोगेद्वितीया" इतिद्वितीया । उत्कण्ठितुं गृहदारादिस्मरणेन चित्तंव्याकुली कर्तुनार्हसि ॥ २ ॥ ति० नविद्यतेतन्द्रीययोस्ताभ्यां | [ पा० ] १ क. ख. घ - ट. प्रभावस्तीर्खा २ क समृद्धांजलसस्यमालिनीं. ग. समृद्धांशुभसस्यमालिनीं. ३ क. ख. ङ. च. छ. झ. ञ. ट. क्षणेन. ४ झ. मर्हति ५ च. मतन्द्राभ्यां ६ ग. ङ. छ. ज. झ. ट. योगक्षेमौहि. ङ. च. ञ. योगक्षेमोहि. ७ ख. च. ज. झ. ट. वर्तेते. ८ ङ. छ. झ, ट. अपवर्तामहे. घ. उपवर्ताम हे. ९ ङ. च. छ. झ. न. ट. स्वयमर्जितैः, वा. रा. ६०