पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

M सर्गः ५३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । २१९ न अपीदानीं न कैकेयी सौभाग्यमदमोहिता || कौसल्यां च सुमित्रां च संप्रेबाधेत मत्कृते ॥ १५ ॥ मा स मत्कारणाद्देवी सुमित्रा दुःखमावसेत् || अयोध्यामित एव त्वं काल्ये प्रविश लक्ष्मण ॥१६॥ अहमेको गमिष्यामि सीतया सह दण्डकान् ॥ अनाथाया हि नाथस्त्वं कौसल्याया भविष्यसि ॥ १७ ॥ क्षुद्रकर्मा हि कैकेयी द्वेष्यमन्याय्यमाचरेत् ॥ परिदद्या हि धर्मज्ञे भरते मम मातरम् ॥ १८ ॥ नूनं जात्यन्तरे कंसिन्स्त्रियः पुत्रैर्वियोजिताः ॥ जनन्या मम सौमित्रे तस्मादेतदुपस्थितम् ।। १९ ।। मया हि चिरपुष्टेन दुःखसंवर्धितेन च ॥ विप्रायुज्यत कौसल्या फलकाले धिगस्तु माम् ॥ २० ॥ मा म सीमन्तिनी काचिज्जन येत्पुत्रमीदृशम् || सौमित्रे योऽहमम्बाया दनि शोकमनन्तकम् ॥ २१ ॥ मन्ये प्रीतिविशिष्टा सा मत्तो लक्ष्मण शारिका || यँस्यास्तच्छ्रयते वाक्यं शुक पादमरेदेश ॥ २२॥ त्यतिकरणंबोध्यं ॥ १४ ॥ कैकेयीनसंप्रबाधेतइ- | चित्पोषिताशारिकासमीपवर्तिनंशुकंप्रतिबिडालं दश- त्यत्रकाकुः । मत्कृते मत्संबन्धादित्यर्थः ॥ १५ ॥ इत दशेतिकूजन्तीदृश्यते । यद्वा अरे: कौसल्याशत्रोः पा- एव समीपप्रदेशादेव ॥ १६ ॥ नाथः रक्षकः ॥ १७ ॥ दंदशेतिवाक्यंश्रूयते । पोषितत्वाविशेषेपि शारिकाव- क्षुद्रकर्मेति “डाबुभाभ्याम् - " इतिडाप् । द्वेष्यं द्वेषार्ह- दरिनिवर्तनवाचमण्यनुक्तवतोमम जन्मधिगित्यर्थः । स्वकृतद्वेषोचितमित्यर्थः । अन्याय्यं अवमानमित्यर्थः । अत्रप्रकरणबलेन भगवद्भजनादण्याचार्यसमाश्रयण- द्वेषादितिचपाठः । परिया: परिदानं नाम रक्ष्यत- स्यसुकरोपायत्वंदर्शितंभवति । “ नह्यम्मयानितीर्था- याप्रदानं ॥ १८ ॥ कस्मिंश्चिज्जात्यन्तरे कस्मिंश्चिज्ज- निनदेवामृच्छिलामयाः ॥ तेपुनन्त्युरुकालेनदर्शना- न्मनि । एतत् पुत्रवियोजनं ॥ १९ ॥ फलकाले पुत्रो - देवसाधवः " इत्युक्तेः । तथाहि शारिकेत्यनेनज्ञान- त्पत्तिफलस्यमातृशुश्रूषणस्यकाले ॥ २०–२१ ॥ अ- कर्मरूपपक्षद्वयवानाचार्योलक्ष्यते । स्त्रीलिङ्गेन स्त्रीप्रा- म्बयावर्धिततिर्यग्जन्तुकृतप्रीतिमात्रमपिनमयाकृतमि- यमितरत्सर्वमित्युक्तंभगवत्पारतन्त्र्यमुच्यते । आचा- त्याह—मन्यइति । हेलक्ष्मण सा पूर्वमावाभ्यामनुभू- र्योभगवदपेक्षयामोक्षानन्दजननेऽधिकसुकरोपायइत्य- ताशारिका । मत्तः मदपेक्षया प्रीतिविशिष्टेतिमन्ये र्थः । " पशुर्मनुष्यः पक्षीवायेचवैष्णवसंश्रयाः ॥ प्रीत्याधिकेतिमन्ये । मदपेक्ष्याअधिकांप्रीतिकौसल्या- तेनैवतेप्रयास्यन्तितद्विष्णोः परमंपदं " इतिवचनात् । याजनयतीत्यर्थः । यद्वा मदपेक्षयाकौसल्यायाम- कोयमाचार्यइत्यतआह - यस्याइति । यस्याइतिपञ्च- धिकप्रीतियुक्तेत्यर्थः । उभयहेतुमाह - यस्याइति । मी । यस्मात् तत् गुरुपरम्परयाप्राप्तंवाक्यं रहस्यमत्र- यस्याः शारिकायाः । हेशुक अरे: अरिभूतस्य बिडा- रूपं श्रूयते । कीदृशंवाक्यमित्यत्राह— शुकेति । हेशुक लस्य । पादं दश खण्डयइति । तत् अनुभूतसदृशं शुकसमानवर्णभगवन् । अरेः विरोधिभूतस्यसंसार- प्रीतिसंजननंवाक्यंश्रूयते अम्बयेतिशेषः । लोकेहिका- स्य । पादं आधारं संसारबीजभूताहंकारमम कारावि- क्तत्वमूलकभरतसंबन्धिराज्यपालनाय विद्यमानाकैकेयी संतप्ता अस्मद्वियोगजदुःखाकान्तास्तीति मन्ये । अतएव मत्कृते हर्षध्वं- सेसति सौभाग्यमदमोहिता अहमतीवपतिप्रियेतिसौभाग्य विषयकोयोमदो हर्षः तेनअमोहितासाकैकेयी कौसल्यादीन् अ न प्रबाधेत । लोकद्वयमेकान्वयि ॥ १४-१५ ॥ ति० माता तवेतिशेषः । काले प्रातःकाले । उत्थायेत्यर्थः ॥ १६ ॥ ति० हेधर्मज्ञ तेममचमातरं सुमित्रांकौसल्यांचोद्दिश्य गरं विषं हि तु दद्यात् । शि० कैकेयीतद्दासीमन्थरा ॥ १८ ॥ शि० जाय- न्तरे मनुवंशातिरिक्तक्षत्रियजातौ ॥ १९ ॥ शि० चिरपुटेन चिरंपोषितेन मयाविप्रायुज्यत । अतः मां वियोगसंपत्तिंधिक् । ति० फलकाले सुखानुभवकाले ॥ २० ॥ ति० हेलक्ष्मण अंबयापालिताकृतवचनशिक्षाचशारिका मत्तोंsबायांप्रीतिविशिष्टा अधिकप्रीतियुक्ता इतिमन्ये । यद्यस्मात् तस्याश्शारिकायास्सकाशादेवंशत्रुनिग्रहविषयं “शुकपादमरेदेश" इतिवाक्यंश्रूयते । कौसल्ययेतिशेषः। अस्मत्तस्तु तदपिनेतिभावः । अत्रेदंवाक्यं अरेर्बिडालस्यपादंहेशुकदशेत्यर्थकतयालोकप्रसिद्धं । अरेः कौसल्या- पा० ] १ ङ. च. छ. झ ञ ट अपीदानींतु. २ ग - ट. साप्रबाधेत. ३ क. ग. ङ. च. छ. झ. न. ट. मातास्मत्का रणात्. ४ घ. माविशेत्. ५ क. ख. ग. डट. काले. ६ घ. क्षुद्रधर्माहि. ७ ६ – छ. झ ञ ट द्वेषादन्यायं. ८ इ.च. छ. झ. ट. परिदद्याद्धिधर्मज्ञगरंते. क. परिदद्यादपिगरंराज्ञीते. घ. परिदद्याद्धिधर्मज्ञोभरतो. ९ घ - छ. झ ञ ट तातस्त्रियः १० ङ. झ. ट. तदद्यैतदुप. क. ग. घ. च. ज. ज. तामप्येतदुप. ख. यस्मादेतदुप ११ ख अनर्थकं १२ ङ. छ. झ. ट. मत्तस्याःश्रूयते. ख. यस्यास्तु.