पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ शोचन्त्या अल्पभाग्याया न किचिदुपकुर्वता || पुत्रेण किमपुत्राया मया कार्यमरिंदम ॥ २३ ॥ अल्पभाग्या हि मे माता कौसल्या रहिता मया || शेते परमदुःखार्ता पतिता शोकसागरे ॥ २४ ॥ एको ह्यहमयोध्यां च पृथिवीं चापि लक्ष्मण | तरेयमिषुभिः क्रुद्धो ननु वीर्यमकारणम् ॥ २५ ॥ अधर्मभयभीतश्च परलोकस्य चानघ ॥ तेन लक्ष्मण नाद्याहमात्मानमभिषेचये ॥ २६ ॥ एतदन्यच्च करुणं विलप्य विजने वैने || अश्रुपूर्णमुखो रामो निशि तूष्णीमुपाविशत् ॥ २७ ॥ विलप्योपरतं रामं गतार्चिषमिवानलम् || समुद्रमिव निर्वेगमाश्वासयत लक्ष्मणः ॥ २८ ॥ ध्रुवमद्य पुरी रोजन्नयोध्याऽऽयुधिनांवर || निष्प्रभा त्वयि निष्क्रान्ते गतचन्द्रेव शर्वरी ॥ २९ ॥ नैतदौपयिकं राम यदिदं परितप्यसे || विषादयसि सीतां च मां चैव पुरुषर्षभ ॥ ३० ॥ 66 नँ च सीता त्वया हीना न चाहमपि राघव || मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ ॥३१॥ त्यर्थः । अनात्मन्यात्मबुद्धिर्याअस्वेस्वमितियाम- | नुयामित्यर्थः । तर्हि किमर्थंतथानकृतमित्यतआह-न- तिः । अविद्यातरुसंभूतिबीजमेतद्विधास्थितं " इत्यु- नुवीर्यमकारणमिति । धर्महानिकरेकृत्येवीर्यसाधक- क्तेः । दश निवर्तयेत्यर्थः । एवंरूपंवाक्यंयत्सकाशा- त्वेननावलम्बनीयंखल्वित्यर्थः ॥ २५ ॥ वीर्यस्यान- त् श्रूयते समत्तःश्रेष्ठइतिसंबन्ध: । प्रकरणेनाप्ययम- | वलम्बनेहेतुमाह-अधर्मेति । अधर्मभयभीतः अधे- र्थोभिव्यज्यते । तथाहि अयोध्यापुरपर्यायाद्वैकुण्ठा- मदुत्पन्नंभयंलोकापवादः तस्माद्भीतः । परलोकस्य न्निर्गत्यविरजांतीर्त्वासंसारकाननंप्रविश्य " द्वासुप - | नाशाद्भीतइतिशेषः । अहमितिचशेषः । तेन अध- र्णासयुजासखायासमानंवृक्षंपरिषस्वजाते । तयोरन्यः र्मपरलोकभीतत्वेनहेतुना ॥ २६ ॥ एतत्पूर्वोक्तम- पिप्पल॑स्वाद्वत्त्यनश्नन्नन्योअभिचाकशीति" इति वे- दान्तोक्तप्रक्रियया शरीराख्यमेकंवृक्षंजीवेनसहास्थाय । र्थजातं अन्यदित्यनेन तादात्विकविलापस्यवाचामगो- चरत्वमुक्तं । विजनेवनइतिशोकहेतुत्वोक्तिः । उपा- “ ऋतंपिबन्तौ सुकृतस्य लोकेगुहांप्रविष्टौपरमेपरार्धे विशत् अतिष्ठदित्यर्थः ॥ २७ ॥ विलप्योपरतमित्य- " इत्युक्तरीत्याकर्मफलंभोजयन् स्वानुभवालाभक्लिष्टसू- नेन मध्येसमाश्वासार्हत्वोक्तिः ॥ २८ ॥ आयुधिनां रिजनोत्कण्ठयावर्तमानः संसारिषुस्वागमनप्रयोजना- आयुधवतां वर शूरेत्यर्थः । निष्प्रभा भवेदितिशेषः लाभेनचरमोपायनिष्ठामेवपरमोपायं निश्चिकायेत्यु | ॥ २९ ॥ परितप्यस इतियदिदमस्ति एतत् परिदेवनं । च्यते ॥ २२ ॥ अल्पभाग्याया: अतएवअपुत्रायाः नौपयिकं नयुक्तं । “ युक्तमौपयिकं " इत्यमरः । पुत्रकृतप्रयोजनरहितायाः । अतएवशोचन्त्याः अम्बा- "उपायाद्भस्वश्च" इतिठक् आकारस्यहस्वञ्च | अयु- याः किंचिदपिनोपकुर्वतामयापुत्रेण किंकार्य किंप्रयो- क्तत्वमेवाह - विषादयसीति । पुरुषर्षभेत्यनेन पुरुष- जनं ।। २३ ॥ नकेवलंप्रयोजनालाभःप्रत्युतदुःखितै- धौरेयस्यतवनैतद्युक्तं अनेनविलापोनयुक्तइत्यर्थः।।३०।। वेत्याह – अल्पभाग्येत्यादिश्लोकेन |॥ २४ ॥ तर्हिमा- " अयोध्यामितएवत्वंकाल्येप्रविशलक्ष्मण " इतिय- तृदुःखनिवारणायराज्यमाक्रम्यतामित्यत्राह - एकइ दुक्तंतत्रोत्तरमाह – नचसीतेति । त्वयाहीनासीताच त्यादिश्लोकद्वयेन । तरेयं तरितुंशक्नुयां । आक्रमितुंश- | नजीवतीत्यर्थः । त्वद्विहीनोहमपिनच चएवकारार्थः । शत्रोः । पादंदशेत्यर्थकतयारामेणयोजित मितिवक्रोक्तिरलङ्कारः ॥ २२ ॥ शि० अयोध्यां नित्यंप्राप्तइतिशेषः । पृथिवीं निखिल पृथिवीशत्रून् । चकारेण लोकान्तरशत्रूनपि ॥ २५ ॥ शि० अधर्मभयभीतः संग्रामादन्यत्र रिपूणामपिवधःअधर्म इतिभयेनभीतः परलोकस्य दूरशत्रुजनस्यहन्तानास्मीतिशेषः । स० मया पितुराज्ञायाअकरणेसर्वेप्येवमेवकुर्युः ततश्चतेषामधर्मोभवेत् अतःअध- र्मभयभीतश्च लोकस्याधर्मप्राप्तिभयागीतोऽहं । परलोकस्य परकीयजनस्यसकाशात् भीतइतिबुद्ध्या विवेकेनान्वयः । रामःपितुरा- ज्ञांनाकार्षीदितिलोकापवादभीतश्चेत्यर्थः ॥२६॥ ती० अश्रुपूर्णमुखइत्यस्यायंभावः । श्रीरामस्य परमकरुणाशालित्वेन खानुरक्तजन- दुःखासहिष्णुत्वादश्रुपूर्णमुखत्वं नतुवस्तुतः "व्यसनेषुमनुष्याणांभृशंभवतिदुःखितः" इत्युक्तेरिति । स० विलप्य लोकविडंबनायें विलापकृत्वा । तदानीमपिनिशाचरसंचाराद्विडंबोयुक्तः ॥ २७ ॥ ति० जीवावइत्यस्या वृत्त्यानञ्यान्वयः | जीवनाभावस्यसर्व- [ पा० ] १ क. ङ–ट शोचन्त्याञ्चाल्प. ख. शोचन्त्यायल्प. २ ख – च. झ. ञ. ट. बहु० ३ ङ. च. छ. झ, ञ. ट. दीनो. ४ क. घ – छ. झ ञ. ट. विलापोपरतं. ५ ख. ग. घ. छट. रामअयोध्या ६ ख नहि.