पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ६४ ] श्रीमद्गोविन्दराजीय व्याख्यासमलैकृतम् । चतुषष्टितमः सर्गः ॥ ६४ ॥ दशरथेन ऋषिदंपतिसमीप मेत्यतयोः स्वेनतत्पुत्रमारणप्रकारनिवेदनम् ॥ १ ॥ तथा तच्चोदनयातयोस्तत्पुत्रसमीपप्रापणम् ॥ २ ॥ ताभ्यांसुतशरीरेनिपत्यचिरंसकरुणरोदनपूर्वकं तस्मैउदकदानम् ॥ ३ ॥ दिव्यदेहधारिणातेन पित्राश्वासनपूर्वकं स्वर्ग- गमनम् ॥ ४ ॥ ताभ्यांदशरथंप्रति पुत्रशोकेनमरणप्रापकशाप दानपूर्वकंशरीरविसर्जनेनस्वर्गगमनम् ॥ ५ ॥ दशरथेनकौस- क्यांप्रति स्वस्यशापप्राप्तिप्रकारनिरूपणपूर्वकमपररात्रे श्रीरामानु स्मरणादिनाप्राणविमोक्षणम् ॥ ६ ॥ २५५ बधमप्रतिरूपं तु महर्षेस्तस्य राघवः || विलपन्नेव धर्मात्मा कौसल्यां पुनरब्रवीत् ॥ १॥ तदज्ञानान्महत्पापं कृत्वाऽहं सङ्कुलेन्द्रियः || एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत् ॥ २ ॥ ततस्तं घटमादाय पूर्ण परमवारिणा || आश्रमं तमहं प्राप्य यथाख्यातपथं गतः ॥ ३ ॥ तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ || अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ ॥ ४ ॥ तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ ॥ तामाशां मत्कृते हीनावुदासीनावनाथवत् ॥ ५ ॥ शोकोपहतचित्तश्च भयसंत्रस्तचेतनः ॥ तच्चाश्रमपदं गत्वा भूयः शोकमहं गतः ॥ ६ ॥ पँदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत || किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय ॥ ७ ॥ यन्निमित्तमिदं तात सलिले क्रीडितं त्वया || उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् || ८ || यज्यलीकं कृतं पुत्र मात्रा ते यदि वा मया ॥ न तन्मनसि कर्तव्यं त्वया तात तपस्विना ॥ ९ ॥ त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम् ॥ समासक्तास्त्वयि प्राणाः किंत्वं नो नाभिभाषसे १० तु भवं ।। ५५ ।। इति श्रीगोविन्दराजविरचिते श्रीमद्रा- | मन्निमित्तं । तामाशां हीनौ जलानयनाशारहितौ मायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्या- पुत्रविषयाशारहितौवा । उदासीनौ प्रयत्नशून्यौ । ख्याने त्रिषष्टितमः सर्गः ॥ ६३ ॥ तस्यपितरावपश्यमितिसंबन्धः ॥ ४–५ ॥ पुत्रवधे- नपूर्वमेवशोकोपहतचित्तः भूयः शोकंगतः तदर्शनाद- विलपन्नेव मध्येस्वपुत्रंविलपन्नेव ॥ १ ॥ संकुले - तिशयितशोकंगतः ॥ ६ ॥ पदशब्दं चरणविन्यास- न्द्रियः व्याकुलेन्द्रियः । सुकृतं सुष्टुकृतं मुनिकुमार- जशब्दं । चिरायसि विलम्बसे । “ तत्करोति—" वचन मितिशेषः । इत्यचिन्तयमित्युपस्कार्य । यद्वा इतिणिच् ॥ ७ ॥ यन्निमित्तं किंनिमित्तमित्यर्थः । अस्यवधज्ञापनाज्ञापनयोःकिंशुभोदकैभवेदित्यचिन्तय- यद्वा यन्निमित्तंत्वयासलिलेक्रीडितं इदंब्रूहीतिशेषः । मित्यर्थः ॥ २ ॥ ततः मुनिकुमारोक्तज्ञापन मेवश्रेय- यन्नदत्तमितिपाठे इदानींपानीयंनदत्तमितियत् तस्मा- स्करमितिनिश्चयानन्तरं । यथाख्यातपथंप्राप्य आश्र - त्वयासलिलेक्रीडितमित्यन्वयः । उत्कण्ठिता शोक- मंगतइतिसंबन्धः ॥ ३ ॥ परितोनयतिसंचारयतीति- स्मरणवत्यभूत् ॥ ८ ॥ व्यलीकं अप्रियं । अलीकम- परिणायकः तद्रहितौ | तन्निमित्ताभिः पुत्रविषयाभिः । तिपाठे अलीकमपराधः । “ अलीकमपराध: " इति कथाभिः उपलक्षितौ । अपरिक्रमौ पनुभूतौ । मत्कृते | हलायुधः ॥ ९ ॥ नः अस्मान् इतिमुनिर्वाक्यमभाष- ति० तन्निमित्ताभिः पुत्रनिमित्ताभिः । कथाभिर्हेतुभिः अपरिश्रमावासीनौ पुत्रोजलमानेष्यतीत्येवंरूपांतामाशामुपासीनौ सेवमानौ । मत्कृते मत्कृतदुष्कर्म निमित्तं | तामाशांप्रति हीनावपितांसेवमानावपश्यमितिपूर्वेणान्वयः । उदासीनावितिपाठे अना- थवदुदासीनौदुःखिताविव । शि० मत्कृते मत्कर्तृकपुत्रवधेसति । हीनौ पुत्ररहितौ । अनाथवत् नाथत्वाभाववानिवाहमपश्यं । वि० अपरिक्रमौ संचाराक्षमौ ॥ ५ ॥ शि० भयेन वधजनितदोषेणसंत्रस्तं चेतन॑यस्य सः अहं तत् अश्रमं श्रमनिवर्तकं पदं स्थानं गत्वा भूयः तद्दुःखदर्शनेनअधिकंशोकं गतःप्राप्तः । आसमितिशेषः । स० भयमस्यास्तिजनकतासंबन्धेनेति भयं भयवत् [ पा० ] १ च. झ ञ ट कौसल्यामिदमब्रवीत्. २ च. झ ञ. कुलासंकुलितेन्द्रियः. ग. घ. ज. कृत्वाहव्याकुलेन्द्रियः ३ क. ज. झ. ट. रपरिश्रमौ. ४ झ. वुपासीनौ ५ क. ग. च. ज. चित्तस्तु. ६ ज. पादशब्दं. ७ ख तावत्सलिले ८ क. घ. च. गतिस्त्वमगतीनां. ९ क – घ. ज. किंचिन्त्रो. च. झ ञ ट कथंत्वं.