पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 सर्गः ७५ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । २९५ कारयित्वा महत्कर्म भर्ता भृत्यमर्थकम् ॥ अधर्मो योस सोस्यास्तु यस्यार्योऽनुमते गतः ।। २२ ।। परिपालयमानस्य राज्ञो भूतानि पुत्रवत् ॥ ततस्तं द्रुह्यतां पापं यथार्थोऽनुमते गतः ॥ २३ ॥ बलिषड्भागमुद्धृत्य नृपस्यारक्षतः प्रजाः ॥ अधर्मो योस्य सोस्यास्तु यस्यार्योऽनुमते गतः ॥ २४ ॥ संश्रुत्य च तपस्विभ्यः सत्रे वै यज्ञदक्षिणाम् ॥ तां विप्रलपतां पापं यस्यार्योऽनुमते गतः ॥ २५ ॥ हस्त्यश्वरथसंबाधे युद्धे शस्त्रसमाकुले || मा स्म कार्षीत्सतां धर्म यस्यार्थोऽनुमते गतः ॥ २६ ॥ उँपदिष्टं सुसूक्ष्मार्थं शास्त्रं यत्नेन धीमता ॥ स नाशयतु दुष्टात्मा यस्यार्योऽनुमते गतः ॥ २७ ॥ मा च तं व्यूढबाईस चन्द्रार्कसमतेजसम् || द्राक्षीद्वाज्यस्थमासीनं यस्यार्योऽनुमते गतः ॥ २८ ॥ पायसं कुसरं छागं वृथा सोनातु निर्घृणः ॥ गुरूंचाप्यवजानातु यस्यार्योऽनुमते गतः ॥ २९ ॥ गाव स्पृशतु पादेन गुरून्परिवदेत्स्वयम् || मित्रे दुह्येत सोयन्तं यस्यार्योऽनुमते गतः ॥ ३० ॥ विश्वासात्कथितं किञ्चित्परिवादं मिथः कचित् || विवृणोतु स दुष्टात्मा यस्यार्थोऽनुमते गतः ||३१|| अंकर्ता कृतज्ञश्च त्यैक्तात्मा निरपत्रपः || लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥ ३२ ॥ CC पापीयसां अतिशयेनपापिनां । हीनजातीनांप्रेष्यत्वं | मानस्ययत्पापंतदस्त्वित्यर्थः ॥ २६ ॥ धीमतागुरुणा हिपापहेतुः । सूर्यप्रति मेहतु मूत्रपुरीषोत्सर्गकरोतु यत्नेनोपदिष्टं सुसूक्ष्मार्थ परलोकसाधकरहस्यार्थयुक्तं । सूर्याभिमुखेनमेहनेयत्पापंतत्प्राप्नोत्वित्यर्थः । अनेन शास्त्रं वेदान्तादिविशिष्टार्थ । नाशयतु विस्मरतु सूर्यैप्रतिमेहनंनकर्तव्यमितिसिद्धं | गांपादेनहन्तु पादे- ॥ २७ ॥ व्यूढबाह्वंसं व्यूढौसंहतौमांसलौबाहूअंसौ नगोहननपापंप्राप्नोतु । पादेनगोहननंदोषः । सुप्तामि- चयस्यतं । व्यूढौविन्यस्तसंहतौ " इत्यमरः । त्यनेनस्वहननप्रवृत्तगोहननंनदोषायेत्युक्तं ॥ २१ ॥ राज्यस्थं प्राप्तराज्यं । आसीनं सिंहासनेआसीनं । तं योभर्ताभृत्यंमहत्कर्मकारयित्वा । “हृक्रोरन्यतरस्यां” रामं । माद्राक्षीत् तादृशरामदर्शनभाग्यरहितोभवत्वि- इतिद्विकर्मकत्वं । अनर्थकं तंप्रयोजनशून्यंकरोतीति त्यर्थः ॥ २८ ॥ कुसरं तिलौदनं । छागं अजं । शेषः । अस्यभर्तुः यःअधर्म: सोस्तु ॥ २२ ॥ परिपा- मांसमात्रोपलक्षणमेतत् । वृथाऽनातु देवतापित्रति- लयमानस्यराज्ञः राज्ञिपरिपालयतिसति । तंप्रतिद्रुह्य- थिनिवेदनमन्तरेणभुङ्कामित्यर्थः । अवजानातु प्रत्यु- तांपापं । ततः तस्य ॥ २३ ॥ बलिषड्भागं बलि: त्थानाभिवादनादिकंनकरोत्वित्यर्थः ॥ २९ ॥ गाः करः बलिःपूजापहारेचदैत्यभेदेकरेपिच ” इतिवै- पादेनस्पृशतु हन्तुपादेनेत्यत्रहननमुक्तं । इहतुपादस्प- जयन्ती । षष्ठोभाग: षड्भाग: बलिश्चासौषड्भाग- र्शोपिपापहेतुरित्युच्यते । परिवदेत् अपवदेत् । मित्रे श्चेतिविशेषणसमासः । उद्धृत्य आदाय ॥ २४ ॥ द्रुह्येत मित्रायद्रुह्यत्वित्यर्थः ॥ ३० ॥ परिवादं अपवा- सत्रे यागे । तपस्विभ्यः व्रतोपवासशीलेभ्य ऋत्वि- दं । “अपवादोपक्रोशनिर्वादावर्णपरिवादाः" इतिहला- ग्भ्यः । यज्ञदक्षिणांसंश्रुत्य प्रतिज्ञाय । तांदक्षिणां । युधः । मिथः रहस्ये । “मिथोन्योन्यरहस्ययोः विप्रलपतां विरुद्धोक्त्याअपलपतां ॥ २५ ॥ सतां इतिवैजयन्ती । विश्वासाद्रहः कथितस्यपरिवादस्यक- शूराणां । धर्म अपरावर्तनं । मास्मकार्षीत् परावर्त- | चिदन्यत्रप्रकटीकरणंपातक मितिभावः ||३१|| अकर्ता ॥ २१ ॥ ति० ततः तस्मै । आद्यादित्वाचतुर्थ्यर्येतसिः । तस्यास्त्वितिशेषः ॥ २३ ॥ ति० माद्राक्षीत् तादृशरामदर्शनभाग्यर- हितोभवतु ज्येष्ठानुवर्तनरहितोभवत्वित्यर्थः । तावत्पर्यन्तंजीवनंमाभूदितिवा ॥ २८ ॥ शि० छागं छंनिर्मलत्वं अगं नगच्छतिय- स्यतंतांबूलादिमित्यर्थः । किंच छः निर्मलश्चासावगोवृक्षःतं तदवयवीभूततुलसीपत्रकमलपद्मादिकमित्यर्थः । वृथा परमात्मसमर्पण- मन्तरा | सुनिर्घृणः शास्त्रत्यागहेतुकभविष्यद्दण्डाश्रयी भूतस्वविषयकदयारहितः । अश्नातु ॥ २९ ॥ ति० गवामिति अङ्गमितिशेषः ॥ ३० ॥ ती० व्यक्तात्मा उद्बन्धनादिनात्यक्तदेहः । ति० व्यक्तः सज्जनैः ॥ ३२ ॥ 66 " [ पा० ] १ क. च. अधर्मस्तस्य. २ ख. घ. ङ. छ. ज झ ट ततस्तु. ३ ग. ङ. छ. झ. ट. नृपस्यारक्षितुः ४ ङ. छ. झ ञ ट तांचापलपतां. ५ ङ. उपदिष्टंतु. ६ ङ. छ. झ ट चन्द्रभास्करतेजसं. ७ ग. नित्यशः ८ ङ. छ. झ ञ ट गवां. ९ घ. छ. झ. ट. न्परिवदेतच. ग. च. ञ. परिवदेच्चसः १० ङ. च. छ. झ ञ ट सोत्यर्थ. ११ क. ग. ङ. च. झ. अ. ट. अकर्ताचाकृतज्ञश्च १२ ङ. छ. झ. ट. व्यक्तच. १३ घ ङ छ – ज. विद्विष्टो.