पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११९ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । • ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् || कपोताङ्गारुणो धूमो दृश्यते पैवनोद्धतः ॥ ५ ॥ अल्पपर्णा हि तरवो घनीभूताः समन्ततः ॥ विप्रकृष्टेऽपि देशेऽस्मिन्न प्रकाशन्ति वै दिशः ॥ ६ ॥ रजनीचरसत्त्वानि प्रचरन्ति समन्ततः ॥ तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ ७ ॥ संवृद्धा निशा सीते नक्षत्रसमलंकृता || ज्योत्स्नाप्रावरणचन्द्रो दृश्यतेऽभ्युदितोऽम्बरे ॥ ८ ॥ गम्यतामनुजानामि रामस्यानुचरी भव ॥ कथयन्त्या हि मधुरं त्वयाऽहं परितोषिता ॥ ९ ॥ अलंकुरु च तावत्वं प्रत्यक्षं मैम मैथिलि | प्रीतिं जनय मे वत्से दिव्यालंकारशोभिता ॥ १० ॥ सा तथा समलंकृत्य सीता सुरसुतोपमा || प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥ ११ ॥ तथा तु भूषितां सीतां ददर्श वदतांवरः || राघवः प्रीतिदानेन तपखिन्या जहर्ष च ॥ १२ ॥ न्यवेदयत्ततः सर्वे सीता रामाय मैथिली ॥ प्रीतिदानं तपस्विन्या वसनाभरण स्त्रजम् ॥ १३ ॥ प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः || मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥ १४ ॥ ततस्तां शर्वरीं प्रीतः पुण्यां शँशिनिभाननः ॥ अर्चितस्ताप : सिरुवास रघुनन्दनः ॥ १५ ॥ तस्यां राज्यां व्यतीतायामभिषिच्य हुताग्निकान् ॥ आपृच्छेतां नरव्याघ्रौ तापसान्वनगोचरान् ||१६ तास्ते वनचरास्तापसा धर्मचारिणः ॥ वनस्य तस्य संचारं राक्षसैः समभिद्रुतम् ॥ १७ ॥ रक्षांसि पुरुषादानि नानारूपाणि राघव ॥ वसन्त्यस्मिन्महारण्ये व्यालाच रुधिराशनाः ॥ १८ ॥ ४३५ द्यताः उद्यतकलशाः ॥ ४ ॥ कपोताङ्गारुणः कपो- | आत्मानमितिशेषः ॥ १०–१२ ॥ प्रीत्यादीयतइति तकन्धरावद्व्यक्तरागः । “अव्यक्तरागस्त्वरुणः” प्रीतिदानं । कर्मणिल्युट् । वसनाभरणस्रजांसमाहा - इत्यमरः ॥ ५ ॥ विप्रकृष्टेपिदेशेअल्पपर्णा:येतरवस्ते- रोवसनाभरणजं । " द्वन्द्वाचुदषहान्तात्समाहार” पि समन्ततः घनीभूताहि अव्यक्तपर्णान्तरा लत्वात्सा- इतिसमासान्तष्टच् । वसनाभरणस्रजामितिपाठे प्रीति- न्द्रीभूताइव । तत्रहेतुमाह नप्रकाशन्तिवैदिशइति ।। ६ ।। वेदितीर्थेषु वेद्यवतरणप्रदेशेषु ।“तीर्थमन्त्रायु- दानमितिभावेल्युट् ॥ १३ – १५ ॥ अभिषिच्यहुता- पाध्यायशास्त्रेष्वम्भसिपावने । पात्रोपधावतरणेषु” ग्निकान् स्नात्वाकृतहोमान् ॥ १६ ॥ वनस्यसंधारं कंद- इतिवैजयन्ती ।। ७–८ ॥ अनुजानामि अनुमतिं मूलफलाद्याहरणार्थसंचारं । राक्षसैः समभिप्नु॒तं सम्य- करोमि । अनुचरीभवेतिपाठः ॥ ९ ॥ अलंकुरु | गुपद्रुतमूचुः ॥१७॥ व्यालाः हिंस्रपशवः। “सर्पहिंस्र- ति० कपोताङ्गवत् पारावतकण्ठवदरुणोमेचकः । “ श्यामेरक्तेऽरुणोर्केच ” ॥ ५ ॥ ति० विप्रकृष्टेन्द्रियेदेशे इन्द्रियविप्रकृष्टे दूरेदेशेइत्यर्थः । स० अल्पपर्णाः संकुचितपत्राः तरवः अतसीप्रमुखावृक्षाः ॥ ६ ॥ ति० वेदितीर्थेषु अग्निहोत्रवेदिसंबन्धात्पु- ण्यक्षेत्ररूपाश्रमप्रदेशेषु । तीर्थशब्दः पुण्यक्षेत्रवाची ॥ ७ ॥ ति० चन्द्रोदृश्यतइत्यनेन कार्तिक्युत्तरंप्रतिपदियात्रेतिसूचितं ॥ ८ ॥ स० मद्दत्तालङ्कारपदार्थैर्ममप्रत्यक्षं आत्मानमलङ्कुरु ॥ ति० प्रीतिंजनय अलङ्कृत्यदिव्यस्वस्वरूपानुभावनेनैतिशेषः ॥ १० ॥ शि० ति० पुण्यां अनसूयासमर्पितपुण्यालङ्कारादिविशिष्टांशशिनिभाननांसीतां दृष्ट्वाशर्वरीं रात्रिंडवास | स० पुण्यांशशिनिभाननां तांसीतांप्रति प्रीतस्सन्सर्वैस्तापसैस्सहशर्वरीमुवास ॥ १५ ॥ ति० आपृच्छेतां बनान्तरगमनार्थमितिशेषः ॥ १६ ॥ स० संच रन्त्यत्रेतिसंचारोदेशःतं ॥ १७ ॥ स० व्यालाः वनगजाः । शि० नानारूपाणि अनेकवेषधराणि । व्यालाः सर्पा: हिंस्रपशव- [ पा० ] १ ङ. च. झ. अग्निहोत्रेचऋषिणाहुतेच. २ ख. घ. च. पवनोच्छ्रितः ख. पवनोत्थितः ३ ङ. छ. झ. ट. वि- प्रकृष्टेन्द्रियेदेशेन. ग. विप्रकृष्ठेहिदेशेस्मिन् ख. घ. ज. विप्रकृष्टेपिवैदेशे. ४ क. –च. झ ञ ट . संप्रवृत्ता. ५ ङ. छ. झ ञ ट त्वयाऽहमपि. ६ घ. देविमैथिलि. ७ ख. – ट . दिव्यालंकारशोभिनी. क. सर्वालंकारशोभिनी. ८ ख. – ङ, ज झ ट सातदा च. ज. तत्रसा. ९ ङ. छ. झ. ट. पादौ १० च. ज. तथाविभूषितां. ङ. छ. तथाऽनुभूषितां. ११ ख. च. ज. अ. न्यवेद - यततत्सर्वे १२ क. ग. च. छ. झ. ञ. ट. सजां: १३ ग. मानुषेष्वतिदुर्लभां. १४ ङ. झ ट ततस्स. १५. घ. रजमीं. १६ ङ. छ. झ॰ ञ॰ ट॰ शशिनिभाननां. १७ ङ. छ. झ. ट. सर्वैरुवास. १८ क. प्रभातायां. १९ ख॰ मभिषिक्तान्हुता॰