पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८३ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । ३१५ 66 दृष्ट एव हि नः शोकमपनेष्यति राघवः ॥ तमः सर्वस्य लोकस्य समुद्यन्निव भास्करः ॥ ९ ॥ इत्येवं कथयन्तस्ते संग्रहृष्टाः कथा: शुभाः || परिष्वजानाश्चान्योन्यं ययुर्नागरिका जनाः ॥ १० ॥ ये च तत्रापरे सर्वे समता ये च नैगमाः ॥ रामं प्रतिययुर्हष्टाः सर्वाः प्रकृतयस्तैथा ॥ ११ ॥ मँणिकाराश्च ये केचित्कुम्भकाराच शोभनाः ॥ सूत्रकर्मकृतश्चैव ये च शस्त्रोपजीविनः ॥ १२ ॥ मायूरकाः क्राकचिका रोचका वेधकास्तथा ॥ दन्तकारा: सुधाका रास्तथा गन्धोपजीविनः ॥ १३ ॥ सुवर्णकारा: प्रख्यातास्तथा कम्बलधावकाः || स्नापकोच्छादका वैद्या धूपकाः शौण्डिकास्तथा १४ रजकास्तुन्नवायाश्च ग्रामघोषमहत्तराः || शैलूषाश्च सह स्त्रीभिर्ययुः कैवर्तकास्तथा ॥ १५ ॥ समाहिता वेदविदो ब्राह्मणा वृत्तसंमताः ॥ गोरथैर्भरतं यान्तमनुजग्मुः सहस्रशः ॥ १६ ॥ त्यक्तुमशक्यंसौन्दर्यमुच्यते । घर्माभितप्ताः पर्जन्यमि- | ॥ ११ ॥ ताः प्रपञ्चयति — मणीत्यादिना । अत्रयच्छ- तिवत् | मेघश्यामं दर्शनमात्रेणसर्वसंतापहरं । महा- ब्दरहितस्थलेसोनुषञ्जनीयः । मणिकाराः पद्मरागा- बाहुं " आयताञ्चसुवृत्ताश्च " इतियुक्तं । महाबाहुं दिमणिसंस्कारकाः । कुम्भकाराः कुलालाः । शोभनाः तादृशसौन्दर्यानुभवदानविषयौदार्ययुक्तं | महाबाहुं स्वकार्यदक्षाइतियावत् । सूत्रकर्मकृतः तन्तुवायादयः । तादृशसौन्दर्यभोगप्रदानसमर्थ | "राममिन्दीवरश्या- शस्त्रोपजीविनः शस्त्रकारकाः । मायूरका: मयूरपि - मंसर्वशत्रुनिबर्हणं " इतिवत् । स्थिरसत्त्वं स्थिरव्य- च्छेश्छत्रव्यजनादिकारिणः । क्राकचिकाः ऋकचैःकर- वसायं । द्रव्यासुव्यवसायेषुसत्त्वमस्त्रीतुजन्तुषु " पत्रैश्चन्दनादिदारुदलनकारिणः । “ ऋकचोस्त्रीकर- इत्यमरः । स्थिरचित्तमितिचपाठ: । आश्रितप्रातिकू- पत्रं " इत्यमरः । रोचका : दन्तकुड्यवेदिकादिषुका- ल्येनाप्यविकृतमनस्कं । दृढव्रतं अन्तरङ्गैरप्यप्रकम्प्या- न्त्युत्पादकाः । वेधकाः दारुरत्नादिरन्ध्रकारिणः । श्रितरक्षणदीक्षं । कदाद्रक्ष्यामहे रामं तन्मुखावलोक- दन्तकाराः दन्तैः पुत्रिकापीठ शिबिकादिकारकाः । नमात्रंलभ्यतेचेत्कैकेयीवचनजनिततापाःसर्वेपिनिव- | सुधाकाराः प्रासादतलकुड्यादिषुसुधालेपनकर्मकराः । र्तेरन् । जगतःशोकनाशनं । तस्मिन् सर्वलोकशोकनि गन्धोपजीविनः चन्दनकस्तूरीकर्पूरकुङ्कुमादिगन्धद्र- वर्तकेसतिकथंवयंशोकाकुला: स्याम | तदीयसर्वलोक- व्यविक्रयजीविनः । सुवर्णकाराः प्रसिद्धाः । कम्बल- शोकनिवर्तकत्वस्यअस्मच्छोकस्यचकः संबन्धः । माशु- धावका: कम्बलशोधकाः । स्नापकोच्छादकाः स्नाप- चइत्युक्तवतोप्यस्यातिशयउक्तः ॥ ८ ॥ दृष्टएवराम: का: तैलाभ्यङ्गादिस्नानकारिणः । उच्छादकाः अङ्ग- सन्निहितश्चेत्समन्दस्मितोमाभूत् कटाक्षपूर्वकंकिंचि- मर्दकाः । उच्छादनंसमुल्लेखोद्वाहनोद्वर्तनेषुच " त्प्रियवचनंचमावोचत्। अस्माभिश्चनयत्नः कार्यः किन्तु - इतिविश्व: । धूपका : गृहादिषुधूपवासकाः । शौण्डि- दूरेदर्शनमात्रेणास्मच्छोकाःसर्वेविनश्येयुः । तमइत्या का मद्यकरा: “ शुण्डाकरिकरेमद्ये " इतिवैजयन्ती । दि यथोद्यन् आदित्योदूरस्थितोपिसकललोकान्धकारं रजका: निर्णेजका: । " निर्णेजकः स्याद्रजकः इत्य- निवर्तयति ॥ ९ ॥ परिष्वजाना: परिष्वजमानाः । मरः । तुन्नवायाः सौचिकाः । “ तुन्नवायस्तुसौचि- नगरेचरन्तीतिनागरिकाः “चरति ” इतिठक् ॥ १०॥ कः " इत्यमरः 4 ग्रामघोषमहत्तराः ग्राममहन्तराः तत्र नगरे । येरामस्यसंमता: येचनैगमाः वणिज: । घोषमहत्तराञ्च | महत्तराः प्रधानभूताः | " घोष तेसर्वे सर्वाःप्रकृतयः पौरश्रेणयश्च । रामंप्रतिययुः आभीरपल्लीस्यात् " इत्यमरः । शैलूषाः भूमिकाधा- 66 " " ति० तत्र नगरे । संमंताः प्रसिद्धाः ॥ ११ ॥ मायूरकाः लीलामयूरग्राहिणः । इदमुपलक्षणंशुकादिकग्राहिणां । कतक० रोचकाःकाचकुप्यादिकर्तारः ॥ १३ ॥ ति० स्नापकाः उष्णोदकस्नापकाः | उष्णोदकाः अङ्गमर्दकाः । “उष्णोदकंसमुल्लेखोद्वाहनोद्व- र्तनेषुच” इतिकोशः ॥ १४ ॥ कैवर्तकारवाइतिपाठे कारवाःकर्माराः ॥ १५ ॥ शि० समाहिताः रामावेशितचित्ताः ॥ १६ ॥ [ पा० ] १ क. ज. परिष्वजन्तश्चा. २ क. ग. ङ. च. छ. झ. ज. ट. कास्तदा ३ ग. समेता. घ. समस्ता. ४ क. च. ञ. ययुःसर्वाहृष्टाः . ५ क – घ. च. न. स्तदा. ङ. छ. झ. ट. शुभाः ६ ङ. छ. झ. ट. मणिकाराविशेषज्ञाः ७ ङ. च. छ. झ. ट. वेधकारोचकाः ८ क. स्तदा ९ ङ. छ. सूपकाराः छ. झ. ट. सुधाकारायेच. १० क. च. धारकाः ङ. छ. झ. ञ. ट, कारकाः, ११ ङ, छ, झ, ट, स्नापकोष्णोदका, १२ ङ, छ, स्तन्तुवायाश्च १३ ख – ट. यान्ति, १४ ङ. व्रतसंमताः, V