पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 ३५६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तथा तत्रासतस्तस्य भरतस्योपयायिनः || सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभःस्पृशौ ॥ ३ ॥ एतस्मिन्नन्तरे त्रस्ताः शब्देन महता ततः ॥ अर्दिता यूथपा मत्ता : सेयूथा दुद्रुवुर्दिशः ॥ ४ ॥ स तं सैन्यसमुद्भूतं शब्दं शुश्राव राघवः ॥ तांश्च विप्रान्सर्वान्युथपानन्ववैत ॥ ५ ॥ तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निःस्खनम् || उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसम् ॥६॥ हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया ॥ भीमस्तनित गम्भीरस्तुमुलः श्रूयते स्वनः ॥ ७ ॥ गजयूथानि वारण्ये महिषा वा महावने ॥ वित्रासिता मृगाः सिंह: सहसा मद्रुता दिशः ॥ ८ ॥ राजा वा राजमात्रो वा मृगयामटते वने ॥ अन्यद्वा श्वापदं किंचित्सौमित्रे ज्ञातुमर्हसि ॥ ९ ॥ श्रो गिरिचायं पक्षिणामपि लक्ष्मण ॥ सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ॥ १० ॥ स लक्ष्मणः संत्वरितः सालमारुह्य पुष्पितम् || प्रेक्षमाणो दिशः सर्वाः पूर्वी दिशसुदैक्षत ॥ ११ ॥ उदङ्मुखः प्रेक्षमाणो ददर्श महतीं चमूम् || रंथाश्वगजसंबाधां यत्तैर्युक्तां पदातिभिः ॥ १२ ॥ तामश्वंगंज संपूर्ण रथध्वजविभूषिताम् || शशंस सेनां रामाय वचनं चेदमब्रवीत् ॥ १३ ॥ अग्निं संशमयत्वार्यः सीता च भजतां गुहाम् ॥ सज्यं कुरुष्व चापं च शरांच कवचं तथा ||१४|| 66 एवमास्ते एवंब्रुवन्नास्तइत्यर्थ: ॥ २ ॥ तथा उत्तरी - | व्याघ्रादिहिंस्र पशुः । नपुंसकत्वमार्षं । व्याघ्राद- त्या । तत्र गिरिप्रस्थे । तस्य आसतः तस्मिन्नासीने योवनचराः पशवः श्वापदामताः ” इतिहलायुधः । सति | सैन्यरेणुः शब्दः सैन्यशब्दश्चोभौ नभस्स्पृशौ अन्योवायः कश्चिच्छाद: अटतइतिसंबन्धः ॥ ९ ॥ सन्तौ प्रादुरास्तां ॥ ३ ॥ एतस्मिन्नन्तरे अस्मिन् | अयंगिरिः पक्षिणामपिसुदुश्चरोवर्तते पक्षिसञ्चारोपी- शब्दश्रवणसमये । ततः तेन ॥ ४ ॥ सैन्यसमुद्भूतं दानींनास्तीत्यर्थः । सर्वमेतत् पूर्वोक्तकारणेष्वन्यतमं सैन्योत्पादितं ॥ ५ ॥ दीप्ततेजसमित्यनेन वक्ष्यमा- ज्ञातुमर्हसीत्यर्थः ॥ १० ॥ पुष्पितमित्यनेन विरलप - णावेक्षणक्षमत्वमुच्यते ॥ ६ ॥ इन्तेति व्यग्रतायाम- त्रतयाऽनावारकत्वमुक्तं । सर्वादिशःप्रेक्षमाणः सामा- व्ययं वाक्यारम्भेवा । “ वाक्यारम्भेनुकम्पायांहन्त- | न्येनप्रेक्षमाणःसन् । पूर्वीदिशमुदैक्षत सविशेषमलो- हर्षविषादयोः ” इतिवैजयन्ती । पश्य वृक्षमारुह्य कयत् ॥ ११ ॥ तत्रहे तुदर्शनमाह —– उदङ्खइत्या- प्रेक्षस्व । सुमित्रासुप्रजास्त्वया त्वयासुमित्रासत्पुत्रेति दिना । यत्तैः सन्नद्धैः ॥ १२ ॥ रथध्वजविभूषितां सान्त्वोक्तिः । भीमस्तनितगम्भीर: भयंकरमेघनिर्घो- रथबद्धध्वजैरलंकृतां ॥ १३ ॥ अग्निंसंशमयतु अन्य- षवद्गम्भीरः । महीस्तनितगम्भीरइतिपाठे भूकम्पज- थाधूमानुसारेणागच्छेत्सेनेतिभावः । सज्यं ज्ययाम - नितशब्दवद्गम्भीरइत्यर्थः ॥ ७ ॥ मृगाइत्यत्रापि वाश- र्व्यासहितंकुरुष्व शरांश्चकवचं तथा शरांञ्चकवचंचगृ- ब्दःसंबन्धनीयः॥ ८ ॥ राजमात्र: राजतुल्य: । हाणेतिशेषः । यद्वा कुरुष्वेत्यनुषङ्गः । करोतेःक्रियासा कश्चिन्मृगयामुद्दिश्यअटते आत्मनेपदमा । श्वापदं मान्यवाचित्वादौचित्येनशरान् गृहाण कवचंधारये- स० स्वयूथात् स्वयूथंविच्छिद्य । ल्यब्लोपनिमित्तापञ्चमी ॥ ४ ॥ ति० सनिस्स्वनमितिपाठे सइतिपदं ॥ ६ ॥ वि० भीमस्तनितगंभीरं भीमं भयंकरंयत्स्तनितं मेघशब्दः तद्वगंभीरंथाभवतितथायोयं स्वनः श्रूयते अस्यकारणंपश्येतियोजना ॥७॥ स० सिंहवित्रासितानिगजयूथानि तैश्चवित्रा सिताः महिषावा तैर्महिषैर्वित्रासितामृगाश्चसहसाप्रद्रुताः । तन्निमित्तंपश्येतिपूर्वेणान्वयः । वाशब्दाचार्थे ॥ ८ ॥ शि० कश्चिन्महान्प्रबलोयमागत इतिसूचयन्नाह – सुदुश्चरइति । पक्षिणां देशान्तरवर्तिखगानामपि अयंगिरिः सुदुश्चरः । किंच अयंगिरिः पक्षिणां सहाययुक्तानामपि सुदुश्वरः स्वतन्त्रतयाचरितुमशक्यः ॥ १० ॥ स० सर्वादिशः प्रेक्षमाणःद्रष्टुमारब्धोलक्ष्मणः पूर्वोदिशमवैक्षत ॥ ११ ॥ ति० सेनांशशंस सेनां श्रुतशब्द कारणमुक्तवान् ॥ १३ ॥ शि० अग्निं अम्याकारसेनाक्रोधं ॥ १४ ॥ [ पा० ] १ घ. भरतस्यानु. २ छ. झ. ट. स्वयूथात्, ३ ङ. च. ज. विद्रुतादिशः ४ ख. द्रुतान्भीतान्. ५ क. ख. ग. ज. महीस्तनित ६ ङ च झ ञ ट. गंभीरं. ७ ग. ङ. च. ज. अ. ट. राजपुत्रो. ८ क. ख. घ. ङ. च. झ ञ ट मवैक्षत. ९. ङ. च. छ. झ. ट. गजाश्वरथसंबाधां. १० ङ. छ. झ. ट. रथसंपूर्णा. ग. गणसंपूर्णा.