पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ८४ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । ३१७ चतुरशीतितमः सर्गः ॥ ८४ ॥ सेनावलोकनेनभरतेदोषशङ्किनागुहेनसानुगस्यतस्यगङ्गातरणप्रतिरोधनायदाशानांनौकारक्षणादि निदेशपूर्वकंभरतभावजि- ज्ञासयाउपायनोपहरणेनतत्समीपगमनम् ॥ १ ॥ तथातंप्रतिस्वोपाहतफलमूलादिनास्त्रीयैः सहश्रमापनोदनेनरात्रियापनपूर्वकं परेयुः पुरतः प्रस्थानप्रार्थना ॥ २ ॥ ततो निविष्टां ध्वजिनीं गङ्गामवाश्रितां नदीम् || निषादराजो दृष्ट्व ज्ञातीन्संत्वरितोऽब्रवीत् ॥ १ ॥ महतीऽयमितः सेना सागराभा प्रदृश्यते || नास्यान्तमेधिगच्छामि मनसाऽपि विचिन्तयन् ॥ २ ॥ यथाँ तु खलु दुर्बुद्धिर्भरतः स्वयमागतः ॥ स एष हि महाकाय: कोविदारध्वजो रेंथे ॥ ३ ॥ बन्धयिष्यति वा दाशानथवाऽस्मान्वधिष्यति ॥ अथ दाशरथिं रामं पित्रा राज्याद्विवासितम् ॥४॥ संपन्नां श्रियमन्विच्छंस्तस्य राज्ञः सुदुर्लभाम् ॥ भरतः कैकयी पुत्रो हन्तुं संमधिगच्छति ॥ ५॥ भर्ता चैव सखा चैव रामो दाशरथिर्मम ॥ तस्यार्थकामाः संनद्धा गैङ्गानूपे प्रतिष्ठत ॥ ६ ॥ तिष्ठन्तु सर्वे दाशाच गङ्गामन्वाश्रिता नदीम् || बलयुक्ता नदीरक्षा मांसमूलफलाशनाः ॥ ७ ॥ नावां शतानां पञ्चानां कैवर्तानां शतंशतम् || सन्नद्धानां तथा यूनां तिष्ठत्वित्यभ्यचोदयत् ॥ ८ ॥ यदा तुष्टस्तु भरतो रामस्येह भविष्यति ॥ "सेयं स्वस्तिमती सेना गङ्गामद्य तरिष्यति ॥ ९ ॥ गङ्गामन्वाश्रितां प्राप्तां अतएव निविष्टां कृतनिवे- | भूतमितिभावः । विवासितं दुर्बलमित्यर्थः । संपन्नां शां । ध्वजिनीं सेनांदृष्ट्वा । संत्वरितः ससंभ्रमः ||१|| अप्रच्युतां । रामागमनेहिश्रीः प्रच्युतास्यात् । कैकयी- इतः इहश्शृङ्गिबेरपुरे अस्य । सेनारूपवस्तुनः । चिन्त- पुत्रइति दुष्प्रकृतित्वेहेतुः । तस्यराज्ञः राजत्वार्हस्यरा- यन्नं मनसापिनास्यान्तमधिगच्छामीतिसंबन्धः ॥२॥ मस्य | सुदुर्लभां ॥ ४–५ ॥ किमतोभवदित्यत्राह् सः इक्ष्वाकुकुलक्रमागतः । कोविदारध्वजः रथेदृश्यते – भर्तेति । अर्थकामा: अर्थेच्छवः। यूयमितिशेषः। हियस्मात् अतोभरतःस्वयमागतः । यथातुखलु ध्रुव- अनूपे तीरे ॥ ६ ॥ सर्वेदाशाश्च गङ्गामन्वाश्रिताःसन्तः मित्यर्थः । कोविदारध्वजः दुर्बुद्धिरित्यनेन भरतोराम- बलयुक्ताः सेनायुक्ताः। नदीरक्षाःनदीतरणमार्गरक्षन्तः। द्रोहाकाङ्क्षयाआगच्छतीतिशङ्कितवानितिगम्यते ॥३॥ मांसमूलफलाशनाः नावारोपितमांसाद्यशनाः तिष्ठन्तु तदेवस्थापयिष्यति — बन्धयिष्यतीत्यादिना | दाशान- ॥ ७ ॥ पञ्चानांशतानांनावांएकैकस्यानाव: कैवर्ता- स्मान् बन्धयिष्यति । अथवावधिष्यति हनिष्यति । नांशतंशतंतिष्ठतु शतंशतंकैवर्तास्तिष्ठन्त्वित्यर्थः ॥ ८ ॥ हनोऌटिवधादेशआर्षः । अथ अथवा । दाशरथिं ज्ञाति- | रामस्यतुष्टः रामविषयेतुष्टः । यदादुष्टइतिपाठे अदुष्ट- ति० यदानुखलु यस्माद्धेतोः दुर्बुद्धिर्भरतः स्वयमागतः ततोमहतीसेनाप्रदृश्यतेइत्यन्वयः | रामपीडार्थेप्रवृत्तइत्याशयेन दुर्बुद्धि- तावादः | भरतागमन चिह्नमाह - सइति । महाकाय: महाप्रमाण: इक्ष्वाकुकुलचिह्नभूतः कोविदारध्वजोरथेदृश्यतेअतोभरतएवा- यमितिभावः ॥ ३ ॥ ति० नन्वायातुभरतः किमस्माकमतआह - बन्धयिष्यतीति । स्खामायैरितिशेषः । वधिष्यतीतिवा । अनु ततःपश्चाद्राम॑वधिष्यति । इतिमन्येइतिशेषः ॥ ४ ॥ ति० ननुरामवधेऽस्यकिंफलमतआह - संपन्नमिति । संपूर्णामित्य- र्थः । सार्वकालिकीमितियावत् । तस्यराज्ञः रामस्य | सुदुर्लभां तस्मिजीवतिदुष्प्रापां । अतोरामंहन्तुंसमधिगच्छति बुद्धिंप्राप्नोति । ॥ ५ ॥ ति० नन्वेवं तव काभीतिरत्राह - भर्तेत्यादि । एवंचतत्पक्षत्वादस्माकंभीतिरितिभावः । अस्माभिश्वसखित्वादेवरा- मेष्टंकर्तव्यं । अतोनास्माभिरेतेगङ्गांतारयितव्याः । अतोयूयंतस्य रामस्य अर्थकामाः प्रयोजनेच्छवः । संनद्धाः अत्रगङ्गानूपेमत्सं- निधौतिष्ठत ॥ ६ ॥ ति० सर्वे मामकादाशास्तु गङ्गांनदीमेवान्वाश्रिताः नदीरक्षाः नदीतरणमार्गविघ्नवन्तः । मांसमूलफलाशनाः । एतद्धी त्यातीरे आगन्तुमशक्यतयानावारोपित मांसाद्यशनाः | बलवन्तस्संतस्तिष्ठन्तु ॥ ७ ॥ ति० एवंस्थितैरपियुद्धेवरानकार्ये- [ पा० ] १ ङ. छ. झ. ट. सपरितो. २ ङ. च. छ. झ. ञ. ट. मवगच्छामि. घ. मपगच्छामि. ख. मुपगच्छामि. ३ ङ. छ. झ. ट. यदानु. ४ ङ. रथी. ५ ङ. छ. झ. ट. पाशैरथवा. ग. नागानथवा. घ. न्हनिष्यति ६ क. ड. च. छ. झ ञ. उ. अनु. ख. ग. अहो. ७ च. संपूर्णा. ८ क. च. ज. न. श्रियमिच्छन्सतस्य ९ ग. राज्ञोति १० ग. ट. समुप गङ्गानूपेषुतिष्ठत. क. घ. ङ. छ– ट. गङ्गानूपेऽत्र ख. घ. गङ्गाकूलेऽत्र. १२ क. ङ च झ ञ ट सर्वदाशाश्च ङ, छ. झ. ट. यदि. १४ ङ च छ. झ ञ ट इयं, ११ च. १३ क.