पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ११६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । षोडशोत्तरशततमः सर्गः ॥ ११६ ॥ 9 ॥ तेनरामंप्रतिचित्रकूटेतदव- रामेणेङ्गितादिनामुनिकुलस्याश्रमान्तर जिगमिषाविज्ञानेनकुलपतिंप्रतितत्कारणप्रश्नः ॥ स्था हेतुकखरादिराक्षसकृतदुस्सहोपद्रवस्यतत्कारणत्वकथनपूर्वकंसगणस्यात्मनआश्रमान्तरगमनाभ्यनुज्ञानप्रार्थना ॥ २ ॥ रामेणसबहुमानमुनिगणप्रस्थापन पूर्वकं स्वावासप्रवेशः ॥ ३ ॥ प्रतिप्रयाते भरते वसन्त्रामस्तपोवने || लक्षयामास सोद्वेगमथौत्सुक्यं तपखिनाम् ॥ १ ॥ ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे || राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥ २ ॥ नयनैर्भृकुँटीभिश्च रॉमं निर्दिश्य शङ्किताः ॥ अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः ॥ ३ ॥ तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शैङ्कितः ॥ कृताञ्जलिरुवाचेदमृषि कुलपतिं तैंतः ॥ ४ ॥ न कच्चिद्भगवन्किचित्पूर्ववृत्तमिदं मयि || दृश्यते विकृतं येन विक्रियन्ते तपस्विनः ५॥ प्रमादाच्चरितं कॅञ्चित्किचिन्नावरजस्य मे || लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः ॥ ६ ॥ कच्चच्छुश्रूषमाणा वः शुश्रूषणपरा मयि | प्रेमादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥ ७॥ ४२५ अथरामस्य चित्रकूटान्निर्गमनंषोडशोत्तरशततमे || न्ती ॥ ३ ॥ आत्मनिशङ्कितः स्वस्मिन् संजातशङ्कः सोद्वेगं सभयं । औत्सुक्यं आश्रमान्तरगमनाभिलाषं ॥ ४ ॥ हेभगवन्मयिपूर्ववृत्तं विकृतंनदृश्येतक- लक्षयामास । इङ्गिताकारादिभिरितिशेषः ॥ १ ॥ चित् । येनतपस्विनोविक्रियन्ते इदंकिंचित् पुरस्तात् पूर्व । चित्रकूटस्यतापसाश्रमेराममाश्रित्यये किमिदमित्यर्थः ॥ ५ ॥ प्रमादात् निरतास्तान् उत्सुकान् गमनोत्सुकान् | अलक्षयत् राम इत्यनुषङ्गः ॥ २ ॥ रामं निर्दिश्य प्रदर्य । मिथ: नात् । मे अवरजस्य लक्ष्मणस्य | आत्मनोनानुरूपमिव रहस्ये । अनवधा- 26 मिथोऽन्योन्यरहस्ययोः ” इतिवैजय- | किंचिञ्चरितंऋषिभिर्दृष्टंनकञ्चिदित्यन्वयः ॥ ६–७ ॥ ति० येतापसाः । चित्रकूटस्याश्रमे | सन्धिर्षः | राममाश्रित्यनिरताः नितरांरताः सानन्दाः तानुत्सुकानलक्षयत् । अत्रे- दंबोध्यं । चैत्रशुक्लदशम्यांपुष्येरामवनप्रस्थानं । तः पूर्णिमायामर्धरात्रेदशरथमरणं । ततःपक्षेणभरतागमनमयोध्यायां । तत और्ध्वदैहिकेनपक्षोगतः । एवंवैशाखेगतेज्येष्ठेभरतस्यचित्रकूटंप्रतिप्रस्थानं । अग्रेवर्षाकालेसंनिहितेसतिकार्तिक्यन्तंचित्रकूटेवासो रामस्य । तदनन्तरंतापसौत्सुक्यलक्षणं । नतुभरत निवृत्त्यनन्तरमेवैतदिति । अतएवपाद्मे भरतस्यायोध्यांप्रति निवृत्त्यनन्तर मुक्तं “ राघवश्चित्रकूटाद्रौसानुजोऽरमतस्त्रिया | कदाचिदकेवैदेह्या निद्राणेरघुनन्दने | ऐन्द्रः काकस्समागम्यजानकींवीक्ष्यकामुकः । विददारनखैस्तीक्ष्णैःपीनोन्नतपयोधरम् । तदृष्ट्वाराघवःक्रुद्धः कुशंजग्राहपाणिना | ब्राह्मणास्त्रेण संयोज्यचिक्षेपध्वासमारणे । तंह- वाघोरसंकाशंज्वलत्कालानलोपमम् । दृष्ट्वाकाकः प्रदुद्रावनिनदन्दारुणस्खनम् । वायसस्त्रिषुलोकेषुबभ्रामभयपीडितः । यत्रयत्रय यौकाकःशरणार्थीचवायसः । तत्रतत्रत दस्त्रंतुप्रविवेशभयावहम् । ब्रह्माणमिन्द्ररुद्रमांशरणार्थी जगामसः | तंदृष्ट्वावायसंभीतदेव- तानररक्षिम । नशक्तास्स्मवयंत्रातुंराघवास्त्राद्भयङ्करात् । इत्यब्रूममहादेवाअन्यथास्त्रंदहेच्चनः । पुनश्चागाद्विधिंकाकोदययाविधि- राहतम् । भोभोबलिभुजां श्रेष्ठतमेवशरणंज | सएवरक्षकःश्रीशश्शरणागतवत्सलः । इत्युक्तस्सोथबलिभुग्ब्रह्मणारघुनन्दनम् । उपे- त्यसहसाभूमौनिपपातभयातुरः | प्राणसंशयमापनंदृष्ट्वासीतातुवायसम् | नाहित्राहीतिभर्तारमुवाचदयिताविभुम् । तच्छिरः पादयो- स्तस्ययुयुजेचाथजानकी | तमुत्थाप्य करेणाथकृपापीयूषसागरः । ररक्षासौनिजास्त्रायत देकाक्षिददौतदा । वायसोपिमुहुर्नत्वासीता यैराघवायच । स्वर्लोकंप्रययौहष्टोराघवेणाभिपालितः । ततोरामोमहातेजावैदेह्यालक्ष्मणेनच | उवासचित्रकूटाद्रौस्तूयमानोमहर्षि भिः । ” इति । शि० किञ्चिद्वक्तव्यविषयकौत्सुक्यविशिष्टान् ॥ २ ॥ ति० कथमलक्षयत्तत्राह । नयनैरित्यादि । निर्दिश्य प्रदर्श्य । शङ्किताः रामःकिंम॑स्यतइतिभीताः । नयनादिभिःप्रदर्श्यान्योन्यमुपजल्पम्तः आह्वयन्तः । शनैरुपांशुकथाश्चक्रुः । अयंरा- मइहसस्त्रीकआस्तेराक्षसाश्चैतद्वेषेणेहसंचरन्तोस्मान्बाधन्ते । अतोन्यत्रगन्तव्यमित्येवरूपाःकथाश्चक्रुः ॥ ३ ॥ ति० शङ्कत अशङ्क [ पा० ] १ घ. - छ. झ ञ ट यातेतु. २ ङ. छ. झ. ट. स्तदावने ३ झ. भ्रुकुटीभिश्च ४ ग. घ. राममुद्दिश्य ५ ख. शङ्कया. ङ. झ. शङ्कत ६ ख तदा ७ क. ख. ङ. छ. झ. अ. किंचित्कच्चिन्नावरजस्य. ८ क लक्ष्मणस्यहिनिर्दिष्टं छ. लक्ष्मणस्यापिनिर्दिष्टं. ९ ख. नानुकूलं. १० क. च्छुश्रूषमाणापि ख. ग. च. ज. च्छुश्रूषमाणावा. ११ क. ग. च. छ. झ. ट. प्रमदाभ्युचितां. १२ घ ङ छ. झ ञ ट युक्तां. वा. रा. ८६