पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ९३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एते मृगगणा भान्ति शीघ्रवेगा: प्रचोदिताः ॥ वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ॥ १२ ॥ कुर्वन्ति कुसुमापीडाञ्शिरस्सु सुरभीनमी || मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः ॥ १३ ॥ निष्कृजमिव भूत्वेदं वनं घोरप्रदर्शनम् || अयोध्येव जैनाकीर्णा संप्रति प्रतिभाति मा ॥ १४ ॥ खुरैरुंदीरितो रेर्णुर्दिवं प्रच्छाद्य तिष्ठति ॥ तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् ॥ १५ ॥ स्यन्दनांस्तुरगोपेतान्सूतमुख्यैरधिष्ठितान् ॥ एतान्संपततः शीघ्रं पश्य शत्रुघ्न कानने ॥ १६ ॥ एतान्वित्रासितान्पश्य बर्हिण: प्रियदर्शनान् ॥ एतमाविशतः शीघ्रमधिवासं पैंतत्रिणः ॥ १७ ॥ अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मी ॥ तापसानां निवासोऽयं व्यक्तं स्वर्गपैथो यथा ॥ १८ ॥ मृगा मृगीभिः सहिता बहवः पृषता वने || मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिताः ॥ १९ ॥ साधुसैन्य प्रतिष्ठन्तां विचिन्वन्तु च कॉनने ॥ यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ २० ॥ भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः || विविशुस्तद्वनं शूरा धूमं च दहशुस्ततः ॥ २१ ॥ ते समालोक्य धूमाग्रमूचुर्भरतमागताः ॥ नामनुष्ये भवत्यग्निर्व्यक्तमत्रैव राघवौं ॥ २२ ॥ ३४७ । प्रचोदिताः सैनिकैरितिशेष: । प्रविद्धा प्रेरितेतियावत् | वक्ष्यमाणत्रासहेतुत्वेनाह–स्यन्दनानिति । सूतमुख्यैः ॥ १२ ॥ अमी भटाः । मेघप्रकाशै: फलकै: केशब- सारथिमुख्यैः | संपततः रामदर्शनकुतूहलेनसम्यग्ग- न्धविशेषैः वनसंचारार्थंकल्पितैरुपलक्षिताःसन्तः । च्छतः ॥ १६ ॥ वित्रासितान् रथैरितिशेषः । बर्हिः दाक्षिणात्यानरायथा दाक्षिणात्यानराइव | शिरस्सु मयूरान् । एतं शैलं । पतत्रिणः प्रशस्तपक्षानिति कुसुमापीडान् कुसुमशेखरान् कुर्वन्ति । “ आपी- बर्हिविशेषणं ॥ १७ ॥ अतिमात्रंमनोज्ञइतिसंबन्धः । डशेखरोत्तंसावतंसाःशिरसिस्रजः " इतिहलायु- अतएवस्वर्गपथोयथा स्वर्गप्रदेशइव | मा मांप्रतिभाति दाक्षिणात्याहिकेशानुद्धृत्यबध्वाकुसुमापीडै- ॥ १८ ॥ पृषताः बिन्दुमृगाः ॥ १९ ॥ साधुसैन्याः धः । रलंकुर्वन्ति ॥ १३ ॥ घोरप्रदर्शनं क्रूरदर्शनमिदंवनं पुरानिष्कूजमिभूत्वेतियावत् । संप्रति उचिताः सैनिकाः । “साधुस्त्रिषूचितेसौम्येसजनेवा- धुंषौपुमान् ” इतिवैजयन्ती । प्रतिष्ठन्तां गच्छन्त्वि- जनाकीर्णा अयोध्या सौम्यनगरीव मा मांप्रतिभाति त्यर्थ: । दृश्येते दृश्येयातां । लकारव्यत्ययआर्षः ॥ १४ ॥ हयादिखुरैरुदीरितः उत्थापितोरेणुर्दिवंप्र- च्छाद्यतिष्ठति । वहति द्रुतमपनयति । कुर्वन्निमम ॥ २०-२१ ॥ धूमाग्रं धूमशिखां । अमनुष्ये मनु- प्रियं रामाश्रमदर्शनप्रदानादितिभावः । अनेनावगम्यते घ्यरहितेदेशे | अग्निः धूमरेखाविशेषनिश्चितः नभवति । रामाश्रमवर्णनंतदधिष्ठितत्वेनप्रीतिहेतुत्वादिति ॥१५॥ | अत्र अत्रैव । वह्निमत्प्रदेशेराघवौस्तः । व्यक्तं ध्रुवं 5 ॥ १० ॥ स० प्रचोदिताः प्रेरिताः त्रासिताइतियावत् ॥ १२ ॥ ती० दक्षिणदिग्भवानराः मेघप्रकाशै: ऋक्षादिनीलचर्मपिनद्ध- तयानीलमेघतुल्यैःफलकैःसाधनभूतैः शिरस्सुकुसुमापीडान् कुसुमसमूहान् यथाकुर्वन्तिधारयन्ति तथैवामीवृक्षाः कुसुमापीडान् कुसुमस्तबकान् शिरस्सुधारयन्ति । दाक्षिणात्याहिफलकान्ऋक्षादिचर्मपिनद्धान्कृत्वा तेषुपुष्पाणि विकीर्य शिरस्सुधारयन्ती तिप्रसिद्धिः । • कतक० अमीवृक्षाः निबिडप्रत्यग्रपलाशभूयिष्ठतयामेघवदवभासमानैः फलकैर्महास्कन्धशाखाभिरुपलक्षिताः दाक्षिणात्याः दक्षि- णदिग्भवाः शशिप्रभान्सुरभीन्कुसुमापीडान्स्तब कशेखरान्कुर्वन्ति । दाक्षिणात्याः शचिप्रभानितिपाठः ॥ १३ ॥ ति० इदंवनंपूर्व निष्कजं जनशब्दरहितं अतएवघोरदर्शनंभूत्वा । स० पूर्वमपिकतिपयजनसहितत्वान्निष्कूजमिवेत्युक्तिः ॥ १४ ॥ ती० दावं वनं प्रच्छाद्य । “दवदावौवनारण्यवही " इत्यमरः ॥ १५ ॥ स० पृषतानांबिन्दुसहितत्वात्कुसुमैञ्चित्रिताइवेत्युक्तिः ॥ १९ ॥ ति० साधु यथोचितं प्रतिष्ठन्तां गच्छन्तु । गमनफलं-विचिन्वन्त्वित्यादि ॥ २० ॥ ति० वनदाहाभाव विशिष्टतया प्रत्यक्षं दृश्य- [ पा० ] १ ङ. छ. झ ट प्रविद्धाश्शरदि. २ ङ. छ. झ. ट. मेघजालाइवा. ख. घ. च. ज. मेघराज्यइवा. ३ क. सुरभी नगाः. ४ ङ. च. छ. झ ञ ट नरायथा. ग. नराइव ५ ग. समाकीर्णा ६ क. च. ञ. सांप्रतं. ७ ख. ङ. च. ज—ट. मे. ८ क. च. रुद्दीपितो. ९ च. रेणुर्दावं. १० छ. झ ट एवमापततःशैलं. क. ख. ग. एनमापततः शैलं. ११ क. ख. घ- झ. पतत्रिणां. १२ ङ. च. छ. झ ञ ट . मे. १३ ङ. छ. झ. ट. पथोऽनघ. ग. पथोपमः १४ क. ग. घ. च. ज. दृश्यन्ते. १५ कट. काननं १६ ख व्यचिन्वंस्तद्वनं. १७ क. ङ. च. ज. झ. ट. धूमाग्रं.