पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ५७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् इतिवैजयन्ती । उपलक्षिताः नार्यः दानयज्ञविवाहेषु समाजेषु महत्सु च ॥ न द्रक्ष्यामः पुनर्जातु धार्मिकं राममन्तरा ॥ १३ ॥ किं समर्थ जनस्यास्य किं प्रियं किं सुखावहम् ॥ इति रामेण नगरं पितृवत्परिपालितम् ॥ १४ ॥ - वातायनगतानां च स्त्रीणामन्वन्तरापणम् || रामशोकाभितप्तानां शुश्राव परिदेवनम् ॥ १५ ॥ स राजमार्गमध्येन सुमन्त्रः पिहिताननः ॥ यत्र राजा दशरथस्तदेवोपययौ गृहम् ॥ १६ ॥ सोवतीर्य रैथाच्छीघ्रं राजवेश्म प्रविश्य च ॥ कक्ष्याः सप्ताभिचक्राम महाजनसमाकुलाः ॥ १७ ॥ हम्र्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् || हाहाकारकृता नार्यो रामादर्शनकर्शिताः ॥ १८ ॥ आयतैर्विमलैर्नेत्रैरथुवेगपरिप्लुतैः ॥ अन्योन्यमभिवक्षन्तेऽव्यक्तमार्ततराः स्त्रियः ॥ १९ ॥ ततो दशरथस्त्रीणां प्रासादेभ्यस्ततस्ततः || रामशोकाभितप्तानां मन्दं शुश्राव जंल्पितम् || २० || सह रामेण निर्यातो विना राममिहागतः ॥ सूतः किं नाम कौसल्यां शोचन्तीं प्रतिवक्ष्यति ॥ २१ ॥ यथा च मन्ये दुर्जीवमेव न सुकरं ध्रुवम् ॥ आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ||२२|| सत्यरूपं तु तद्वाक्यं रांज्ञः स्त्रीणां निशामयन् || अंदीप्तइव शोकेन विवेश सहसा गृहम् ॥ २३ ॥ स प्रविश्याष्टमीं_कक्ष्यां राजानं दीनमातुरम् || पुत्रशोकपरिधूनमपश्यत्पाण्डुरे गृहे ॥ २४ ॥ चिदपिनद्रक्ष्यामः किमितिकाकुः । येनकेनापिदाने | ॥ १६ ॥ राजनिर्गमाभावेन महाजनसंकुलत्वं ॥१७॥ क्रियमाणे रामःस्वयंतत्रगत्वातिष्ठति किमर्थं देशेका- हम्र्यैः धनिनांवासैः । विमानैः सप्तभूमिगृहैः । “विमा- लेपात्रेचदापयितुं । यज्ञेपिगच्छति किमर्थ न्यायार्जि- नोस्त्रीदेवयानेसप्तभूमिगृहेपिच" तधनैःकारयितुं तत्तत्कर्मसंदेहविच्छेदविस्मृतज्ञापना- प्रासादै : महाराजार्हगृहविशेषैः । दिकंकर्तुच । विवाहेच मध्येगच्छति किमर्थे उभयव- समागतं रामेणविनासमागतंसुमन्त्रमवेक्ष्य हाहाकार- संघटनायासंमतानामभिमतद्रविणप्रदानाय अस्ख- कृताः कृतहाहाकारा: बभूवुरितिशेषः ॥ १८ ॥ लितंकर्मणामनुष्ठापनायच । समाजेषुमहत्सु अन्यत्रा- अव्यक्तं अस्पष्टमिति क्रियाविशेषणं ।। १९ – २० ।। पिमहासदस्सु दीर्घसत्रेष्वपीत्यर्थः । यत्रकुन्त्राप्यदृष्ट- सहरामेणेत्यादिश्लोकत्रयमेकंवाक्यं । यन्त्रेति विभक्ति- कार्येष्वितिवा । अत्रसर्वत्र हेतुः – धार्मिकमिति । प्रतिरूपकोनिपात: प्रथमार्थेवर्तते । यथा “कइत्यावेद किमिति अस्यजनस्य किंसमर्थ किंक्षेमकरंवस्तु किंप्रि- यत्रस: " इत्यत्र यथा येनप्रकारेण । अस्मज्जीवितं यंक॑सुखावहमिति रामेण तत्तदभिमतवस्तुप्रदात्रारा- दुर्जीवं दुःखेनजीवनाह्रै मन्ये । एवमेवकौसल्या पुत्रे मेण पित्रेवनगरंपरिपालितं । नगरशब्देननगर- निर्यातेसति । आच्छिद्य प्रसह्य । जीवतियत्र जीव- स्थजनालक्ष्यन्ते । इतिवचःशुश्रावेतिपूर्वेणसंबन्धः तीतियत् तत् नसुकरं दुःसंपादं ध्रुवंमन्यइत्येकैकव्य- ॥ १२–१४ ॥ अन्वन्तरापणंशुश्राव उभयपार्श्वस्था- क्त्यपेक्षयाएकवचनं विभक्तिप्रतिरूपकमव्ययंवा । नामापणानांमध्ये मध्येशुश्रावेत्यर्थः । विभक्तयर्थेऽव्य- निशामयन् निशमयन् दीर्घश्छान्दसः । शृण्वन्नित्यर्थः यीभावः ॥ १५ ॥ पिहिताननः जनदर्शनाक्षमतया ॥ २१–२३ ॥ परिधूनं क्षीणं "दिवोऽविजिगीषा- सावधानः ॥ ४ ॥ विषम० समाधिषु समाजेषु ॥ १३ ॥ ती० अनु अनन्तरं ॥ १५ ॥ ती० प्रासादेभ्यइति सुमन्त्रस्य राज- वेश्मप्र विष्टत्वेन ततोऽवतीर्णानामितिशेषः । मन्दंजल्पितमिति राजसांनिध्यान्मन्दत्वं । शि० मन्दंशुश्राव । एतेनेन्द्रियपाटवराहि- त्यंसूचितं । तेनरामवियोगदुःखस्या तिशयवत्त्वंव्यञ्जितम् ॥ २० ॥ ति० यत्र यतः । पुत्रे रामे । आच्छिय न्यायप्राप्तमभिषेकमा• च्छिद्य त्यक्त्वा निर्यातेसत्यपि कौसल्याजीवति । शि० आच्छिय राज्यंत्यक्त्वेत्यर्थः । पुत्रेनिर्याते यत्र यस्मिन्नुपायेसति । कौसल्याजीवति तंध्रुवं निश्चितं । सुकरमुपायंनमन्ये । ननुकौसल्यायानित्यत्वान्मरणाभावेनजीवनंसिद्धमेवेत्यतआहुः । एवंचेत् दुर्जीवं यावद्रामागमनंदुःखेनजीवनं । यथा यथावन्मन्ये । चशब्दश्चेदर्थे । स० यथातस्याः एवंममापिजीवनं नसुकरंध्रुवंमन्ये ॥ २२ ॥ ति० सत्यरूपं परमार्थरूपं तत्स्त्रीणांवाक्यंनिशामयञ्शोकेन प्रदीप्तइवसत्राजगृहंविवेश । अत्रश्लोकद्वयेतीर्थकतकादि. [पा० ] १ ञ समाधिषु २ ख. ङ. छ. झ. ट. पित्रेवपरि. ३ ख. घ - छ. झ. ट. राममेवाभि. ४ ग. घ. परिदेवितं. झ. परिदेवनां. ५ घ. रथात्तूर्णं. ६ ख. ग. ज. सप्ताति ७ घ. सरामेण विनिर्यातो. ८ ङ. च. छ. झ ञ. ट. क्रोशन्तीं, ९ क. प्रसह्य १० क. ख. ग. ङ- ट. राजस्त्रीणां ११ क ख ङ च छ. झ ञ ट राजानं. वा. रा. ६२ . २३३