पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२ श्रीमद्वाल्मीकि रामायणम् । सप्तपञ्चाशः सर्गः ॥ ५७ ॥ गुहचारै रामस्यचित्रकूटगमनादिकं निवेदितेन सुमन्त्रेण गुहसमापृच्छनपूर्वकं सायाह्ने अयोध्याप्रवेशः ॥ १ ॥ तथा स्वानुद्रवत्पौरेषुरामवृत्तान्तनिवेदन पूर्वक मन्तःपुरमेत्यदशरथे रामवृत्तान्तनिवेदनम् ॥ २ ॥ तच्छ्रवणेनकौसल्यादशरथयो- र्मूर्च्छयापतितयोःसतोः सर्वैर्दुःखात्परिदेवनम् ॥ ३ ॥ [ अयोध्याकाण्डम् २ कंथयित्वा सुदुःखार्तस्सुमत्रेण चिरं सह || रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः ॥ १ ॥ भरद्वाजाभिगमनं प्रयागे च सहासनम् || आगिरेगमनं तेषां तत्रस्थैरैभिलक्षितम् ॥ २ ॥ अनुज्ञातः सुमन्त्रोथ योजयित्वा हयोत्तमान् || अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥ ३ ॥ स वनानि सुगन्धीनि सरितश्च सरांसि च || पैश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ॥ ४ ॥ ततः सायाहसमये तृतीयेऽहनि सारथिः ॥ अयोध्यां समनुप्राप्य निरानन्दां ददर्श ह ॥ ५ ॥ स शून्यामिव निश्शब्दां दृष्ट्वा परमदुर्मनाः ॥ सुमन्त्रश्चिन्तयामास शोकवेगसमाहतः ॥ ६ ॥ कच्चिन्न सगजा साश्वा सजना सजनाधिपा ॥ रामसंतापदुःखेन दग्धा शोकाग्निना पुरी ॥ ७ ॥ इति चिन्तापर: सूतो वाजिभिः शीघ्रपतिभिः ॥ नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥ ८ ॥ सुमन्त्र मंभियान्तं तं शतशोथ सहस्रशः || क राम इति पृच्छन्तः स्तमभ्यद्रवन्नराः ॥ ९ ॥ तेषां शशंस गङ्गायामहमापृच्छय राघवम् ॥ अनुज्ञातो निवृत्तोसि धार्मिकेण महात्मना ॥ १० ॥ ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः ॥ अहो धिगिति निश्वस्य हा रामेति चै चुक्रुशुः॥ ११॥ शुश्राव च वचस्तेषां बृन्दबृन्दं च तिष्ठताम् ॥ हताः स खलु ये नेह पश्याम इति राघवम् ||१२|| । । एवं रामस्यचित्रकूटगमनपर्यन्तवृत्तान्तमभिधाय तः गुहेनेतिशेषः । गाढदुर्मनाः अत्यन्तदुर्मनाः ॥ ३ ॥ गुहसुमन्त्रादिवृत्तान्तमृषिःप्रस्तौति – कथयित्वेति ग्रामाणि प्रामान् ॥ ४ ॥ ततः ग्रामनगरातिक्रमणा- गुहो रामेदक्षिणकूलस्थेसति सुदु:खात: सन् सुमन्त्रेण नन्तरं । तृतीयेऽहनि शृङ्गिबेरपुरान्निर्गमापेक्षयातृती- सह चिरंकथयित्वा यावद्रामोक्षिपथमतिक्रामति | यदिवसे । यद्वा अहनितृतीयेसायाह्नसमये अह्नः तृतीय- तावत्पर्यन्तंतत्रैवस्थित्वारामगुणान्कथयित्वेत्यर्थः कालभूतेसायाह्नकाले अयोध्यांसमनुप्राप्य निरानन्दां स्वगृहंजगाम तेनसह स्वगृहंजगामेत्यर्थः ॥ १ ॥ तेषां तांददर्श ॥ ५-७ ॥ त्वरितः प्रविवेश नगरंजनसं- रामादीनां भरद्वाजाभिगमनं भरद्वाजसेवनं प्रयागे चारशून्यंनिश्शब्दवर्तते राजाकामवस्थांप्राप्तइतिज्ञा- भरद्वाजेनसहासनं आगिरेश्चित्रकूटपर्यन्तंगमनंच तुंत्वरितः प्रविष्टवानित्यर्थः ॥८–९॥ गङ्गायां गङ्गा- तत्रस्थैः शृङ्गिबेरपुरस्थैश्चारै: अभिलक्षितं निवेदितं तीरे | निवृत्तोस्मीतितेषांशशंसेति संबन्धः ।। १० ।। सुमन्त्रेणसम्यग्विदितमित्यर्थः । गङ्गोत्तरणदिवसनिशा ते रामादयः || ११ || बृन्दंबृन्दंचतिष्ठतां संघशस्ति- वनस्पतिमूले द्वितीयाभरद्वाजाश्रमे तृतीयायमुनातीरे ष्टतां । हताइति येवयं इह अस्मिन्नथे राघवनपश्यामः चतुर्थेऽहनिचित्रकूटगमनं पञ्चमेपुनरागम्यचारैर्निवे- इति अस्माद्धेतोः । तेहताः स्मेतिसंबन्धः । दानादिषु दनं || २ || अथ रामवृत्तान्तश्रवणानन्तरं । अनुज्ञा- | अन्तरा मध्येनायकमणिवद्वर्तमानंरामं पुनःजातुकदा- ति० गङ्गोत्तरणतृतीय दिवसेभरद्वाजाश्रमात्प्रति निवृत्तदूतमुखात्तावत्पर्यन्तंतद्वृत्तंज्ञात्वातद्दिन एव शृङ्गवेरपुरात्सुमन्त्रस्यप्रतिनिवृत्ति- रितिबोध्यं । अतएव “रामस्य निर्गमदिनाद्दिनेषष्ठेऽर्धरात्र के | हाहालक्ष्मणहासी तेहारामेतिमृतोनृपः” इतिपाद्मंसंगच्छते । दिन शृङ्गबेरपुरेरामागमनं । तद्वितीय दिनेगङ्गोत्तरणं । तदादि दिनत्रयं सुमन्त्रस्यतत्रस्थितिः । तत्रतृतीय दिवसे मध्याह्नेप्रयागतआगतचारेभ्यो रामवृत्तान्तंलब्ध्वाततःप्रस्थायमध्येऽवस्थानं । ततष्षष्ठेऽपराह्नेऽयोध्याप्रवेशः सुमन्त्रस्य | तदर्धरात्रे राज्ञोमरणं ॥ २ ॥ ति० यत्तः [पा॰] १ ङ. छ. श. ट. कथयित्वातु २ ख तीरस्थे. ३ क. सहवासनं. ङ. झ. ट. चसभाजनं. ४ क. रुपलक्षितं. ५ ङ. झ. ट. पश्यन्यत्तो. ६ ङ. छ. झ. ट. द्वितीयेह नि. ७ ख शोकेन. ८ ङ च छ. झ ञ ट यायिभिः ९ ङ. च. छ. झ. मभिधावन्तः. ख. ग. मभिधावन्तं. ट. मभियान्तंतु. १० ख. ङ. छ. ज. झ. टं. नसः ११ ङ. च. छ. झ. ट. विचुक्रुशुः