पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः ॥ रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ ८ ॥ स्वस्तगात्रस्तु भरतः स वाचा सज्जमानया ॥ कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ ९ ॥ राजधर्ममनुप्रेक्ष्यः कुलधर्मानुसन्ततिम् || कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ १० ॥ रक्षितुं सुमहद्राज्य महमे कस्तु नोत्सहे || पौरजानपदांश्चापि रक्तात्रैञ्जयितुं तथा ॥ ११ ॥ ज्ञातयश्च हि योधाश्च मित्राणि सुहृदच नः ॥ त्वामेव प्रतिकाते पर्जन्यमिव कर्षकाः ॥ १२ ॥ इदं राज्यं महाप्राज्ञ स्थॉपय प्रतिपद्य हि ॥ शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥ १३ ॥ इत्युक्त्वा न्यपतद्धातुः पादयोर्भरतस्तदा || भृशं संप्रार्थयामास राममेव प्रियंवदः ॥ १४ ॥ तमङ्के भ्रांतरं कृत्वा रामो वचनमब्रवीत् || श्यामं नलिनपत्राक्षं मत्तेहंसस्वरं स्वयम् ॥ १५ ॥ आगता त्वामियं बुद्धिः खजा वैनयिकी च या ॥ भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥ १६ ॥ अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्व मन्त्रिभिः ॥ सर्वकार्याणि संमन्य सुमहान्त्यपि कारय ॥ १७ ॥ पितरंसुखास्थितंय दिमन्य इत्यर्थः ॥ ५८ ॥ सज्ज- | यातन्निर्वर्तनानन्तरंफलप्रदित्सुस्ताव द्विलम्ब सहनायसा मानया स्खलन्त्या । स्वमनोरथस्य सर्वथा असिद्धत्वात् न्त्वपूर्वमङ्कमारोपयति । रामदिव्यदेहसंस्पर्शकृतपुष्टय शिथिलगात्रत्वंस जमानवाक्त्वंच ॥ ९ ॥ राजधर्म | तिशयद्योतनायश्याममित्यादि विशेषणं मत्तहंसस्वरत्व - राज्यपरिपालनधर्मे। कुलधर्मानुसंततिं ज्येष्ठाभिषेकरूप - मादरातिशयंद्योतयति । किंचस्वररामणीयकेनपूर्वहंस- कुलधर्मस्यानुस्यूतिं ॥ १०–११ ॥ सुहृदः शोभनुहः भूतावस्थासूचकेन सदात्वत्करपुष्करहंसभूतमपिमां दयाः। पर्जन्यं रसदच्दमिन्द्रंवा।‘“पर्जन्यौरसदब्देन्द्रौ” कथंवियोजयितुमिच्छसीतिचसूच्यते । स्वयमङ्केकत्वे- इत्यमरः ॥ १२–१३ ॥ एवंस्वबुद्धिशक्तयुपन्यस्तोपा- यान्तरवैफल्यदर्शनेनगत्यन्तराभावाद्भरतोराममेवप्रप- यन्वयः ॥ १५ ॥ स्वजा सहजा। वैनयिकी विन- द्यतेइत्याह—इत्युक्त्वेति ।। १४ ॥ तमङ्कइति स्वप्रपद- योगुरुशिक्षा ततः प्राप्ताइयं उभयाकाराबुद्धिः । नस्यामोघत्वात् तदानींपूर्वकृतदेवसंघशरणागतिफल- त्वामागता त्वांपूर्वमेव प्राप्तवती । अतोभृशमुत्सहसे प्रदानप्रवृत्त्यनुकूलपितृवचनपरिपालनावरुद्धावसरत- | शक्नोषि ॥ १६ ॥ अमात्यैः प्रधानसचिवैः । मन्त्रिभिः कैकेय्यै वरदत्वेत्यर्थः । दशरथस्स्वर्गगतः । अतोरामंसदावनवासक्लेशेनापिपितुरनृणं ऋणनिवर्तकंवयमिच्छामहे । एतेन रामक - र्तृकवनवासमन्तराराज्ञोभिलाषपूर्तिर्न भविष्यतीतिसूचितं । तेनरावणवधार्थमेवराज्ञारामः प्रेषितइतिव्यजितं ॥ ६ ॥ वि० अभ्य पूजयत् सम्यच्चांघर्मतोरक्षितवन्तइत्युक्तवानित्यर्थः । स० ह्लादितः तोषितः । पूर्वमपिशुभदर्शनः विशेषतस्संहृष्टवदनस्सन् शुशुभे खावतारकार्याभिमुख्यादितिभावः ॥ ८ ॥ ति० त्रसगात्रः उद्विमगात्रः | सस्तगात्रइतिपाठान्तरं ॥ ९ ॥ ति० राजधर्ममथ प्रेक्ष्य कालधर्माश्वसंततमितिपाठे अथ अथवा | कालधर्मान् कालकृतस्वशक्तिमन्निष्टतदभावलक्षणान् | प्रेक्ष्य विचार्य ॥ १० ॥ ति० अथकालकृतांखस्यरक्षणाशक्तिं दर्शयति - रक्षितुमिति । एकः असहायः । स० तदा त्वद्वियोगकाले । रक्तान् त्वय्यनुर- तान् । रञ्जयितुं मयिस्नेहमुत्पादयितुं ॥ ११ ॥ ति० अतइदंराज्यंप्रतिपद्य स्वीकृत्य । कस्मिंश्चित्स्थापयहि । हिर्वाक्यालङ्कारे । हि यतः । सः त्वद्दत्तराज्यः लोकपालनेशक्तिमान्भवति । शक्तिमानसीतिपाठे अयंमदीय इतिस्वीकारमात्रेणलोकस्य समस्तस्यपाल - नेशक्तिमानसि | रामस्य राज्य मित्येतावल्लोकपरिपालनेऽपेक्षितसहायतयेत्यर्थः ॥ १३ ॥ ति० इयंबुद्धिः मद्वनवासविरोधिनी । स्त्रीयत्वेनाङ्गीकृत्यस्थापन विषया । आगता जाता । सा खजा स्वाभाविकी वैनयिकीच इतराच सर्वादुष्टेतिभावः । अथ यात्व- यावस्याशक्तिरुक्तापालनेसानास्त्येवेत्याह– भृशमिति । स० इयं मद्रचनानुकूला। त्वदीयत्वेनस्वीकृत्ययत्रक्कचनस्थापयेत्येवंरूपा । शि० वैनयिकी पित्रादिसेवाजनितविनयजन्या | खजा स्वस्वकीयधर्म प्रजापालनमित्यर्थः । जनयतिउत्पादयति सा यात्वामाग- ताप्राप्ता इयंबुद्धिः तयाबुद्ध्या पृथिवींरक्षितुं त्वंभृशमुत्सहसे । एतेनमत्कर्तृकायोध्यागमनंनप्रार्थनीयमितिसूचितं । तेनायोध्यागम- [पा० ] १ ङ. च. छ. झ. ट. शुशुभे २ ङ. छ. झ ञ ट रामधर्ममिमं ३ ङ. छ. झ. ट. संततं. ४ ङ. छ. झ. ट. तदा. ५ ङ. च. छ. झ. ट. ज्ञातयश्चापि ६ ञ. पौराथ. ७ च. ज. पालय. ८ ङ. छ. झ ट शक्तिमान्सहि ९ ङ. छ. झ. ट. एवमुक्त्वापतद्भातुः १० छ. झ ट राघवेऽतिप्रियंवदन्. क. च. ज. ञ. राममेवंप्रियंवदन्. ११क. ग. च. भरतं. १२ द. च. ज.-ट. हंसस्वरः स्वयं १३ क. पृथिवीमिमां. १४. क. ङ. छ. झ ट महान्त्यपिहि